Sri Rajarajeshwari Ashtakam (Ambashtakam) – śrī rājarājēśvaryaṣṭakam (ambāṣṭakam)


ambā śāmbhavi candramaulirabalā:’parṇā umā pārvatī
kālī haimavatī śivā trinayanī kātyāyanī bhairavī |
sāvitrī navayauvanā śubhakarī sāmrājyalakṣmīpradā
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 1 ||

ambā mōhini dēvatā tribhuvanī ānandasandāyinī
vāṇī pallavapāṇi vēṇumuralīgānapriyālōlinī |
kalyāṇī uḍurājabimbavadanā dhūmrākṣasaṁhāriṇī
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 2 ||

ambā nūpuraratnakaṅkaṇadharī kēyūrahārāvalī
jātīcampakavaijayantilaharī graivēyakairājitā |
vīṇāvēṇuvinōdamaṇḍitakarā vīrāsanē saṁsthitā
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 3 ||

ambā raudriṇi bhadrakāli bagalā jvālāmukhī vaiṣṇavī
brahmāṇī tripurāntakī suranutā dēdīpyamānōjjvalā |
cāmuṇḍāśritarakṣapōṣajananī dākṣāyaṇī vallavī
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 4 ||

ambā śūla dhanuḥ kuśāṅkuśadharī ardhēndubimbādharī
vārāhī madhukaiṭabhapraśamanī vāṇīramāsēvitā |
malladyāsuramūkadaityamathanī māhēśvarī ambikā
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 5 ||

ambā sr̥ṣṭivināśapālanakarī āryā visaṁśōbhitā
gāyatrī praṇavākṣarāmr̥tarasaḥ pūrṇānusandhīkr̥tā |
ōṅkārī vinutāsutārcitapadā uddaṇḍadaityāpahā
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 6 ||

ambā śāśvata āgamādivinutā āryā mahādēvatā
yā brahmādi pipīlikāntajananī yā vai jaganmōhinī |
yā pañcapraṇavādirēphajananī yā citkalāmālinī
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 7 ||

ambāpālitabhaktarājadaniśaṁ ambāṣṭakaṁ yaḥ paṭhēt
ambā lōkakaṭākṣavīkṣalalitaṁ caiśvaryamavyāhatam |
ambā pāvana mantrarājapaṭhanādantē ca mōkṣapradā
cidrūpī paradēvatā bhagavatī śrīrājarājēśvarī || 8 ||

iti śrīrājarājēśvaryaṣṭakam |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed