Meenakshi stotram – mīnākṣī stōtram


śrīvidyē śivavāmabhāganilayē śrīrājarājārcitē
śrīnāthādigurusvarūpavibhavē cintāmaṇīpīṭhikē |
śrīvāṇīgirijānutāṅghrikamalē śrīśāmbhavi śrīśivē
madhyāhnē malayadhvajādhipasutē māṁ pāhi mīnāmbikē || 1 ||

cakrasthē:’capalē carācarajagannāthē jagatpūjitē
ārtālīvaradē natābhayakarē vakṣōjabhārānvitē |
vidyē vēdakalāpamaulividitē vidyullatāvigrahē
mātaḥ pūrṇasudhārasārdrahr̥dayē māṁ pāhi mīnāmbikē || 2 ||

kōṭīrāṅgadaratnakuṇḍaladharē kōdaṇḍabāṇāñcitē
kōkākārakucadvayōparilasatprālambahārāñcitē |
śiñjannūpurapādasārasamaṇīśrīpādukālaṅkr̥tē
maddāridryabhujaṅgagāruḍakhagē māṁ pāhi mīnāmbikē || 3 ||

brahmēśācyutagīyamānacaritē prētāsanāntasthitē
pāśōdaṅkuśacāpabāṇakalitē bālēnducūḍāñcitē |
bālē bālakuraṅgalōlanayanē bālārkakōṭyujjvalē
mudrārādhitadaivatē munisutē māṁ pāhi mīnāmbikē || 4 ||

gandharvāmarayakṣapannaganutē gaṅgādharāliṅgitē
gāyatrīgaruḍāsanē kamalajē suśyāmalē susthitē |
khātītē khaladārupāvakaśikhē khadyōtakōṭyujjvalē
mantrārādhitadaivatē munisutē māṁ pāhī mīnāmbikē || 5 ||

nādē nāradatumburādyavinutē nādāntanādātmikē
nityē nīlalatātmikē nirupamē nīvāraśūkōpamē |
kāntē kāmakalē kadambanilayē kāmēśvarāṅkasthitē
madvidyē madabhīṣṭakalpalatikē māṁ pāhi mīnāmbikē || 6 ||

vīṇānādanimīlitārdhanayanē visrastacūlībharē
tāmbūlāruṇapallavādharayutē tāṭaṅkahārānvitē |
śyāmē candrakalāvataṁsakalitē kastūrikāphālikē
pūrṇē pūrṇakalābhirāmavadanē māṁ pāhi mīnāmbikē || 7 ||

śabdabrahmamayī carācaramayī jyōtirmayī vāṅmayī
nityānandamayī nirañjanamayī tattvaṁmayī cinmayī |
tattvātītamayī parātparamayī māyāmayī śrīmayī
sarvaiśvaryamayī sadāśivamayī māṁ pāhi mīnāmbikē || 8 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau mīnākṣī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed