Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīvighnēśapurāṇasāramuditaṁ vyāsāya dhātrā purā
tatkhaṇḍaṁ prathamaṁ mahāgaṇapatēścōpāsanākhyaṁ yathā |
saṁhartuṁ tripuraṁ śivēna gaṇapasyādau kr̥taṁ pūjanaṁ
kartuṁ sr̥ṣṭimimāṁ stutaḥ sa vidhinā vyāsēna buddhyāptayē || 1 ||
saṅkaṣṭyāśca vināyakasya ca manōḥ sthānasya tīrthasya vai
dūrvāṇāṁ mahimēti bhakticaritaṁ tatpārthivasyārcanam |
tēbhyō yairyadabhīpsitaṁ gaṇapatistattatpratuṣṭō dadau
tāḥ sarvā na samartha ēva kathituṁ brahmā kutō mānavaḥ || 2 ||
krīḍākāṇḍamathō vadē kr̥tayugē śvētacchaviḥ kāśyapaḥ
siṁhāṅkaḥ sa vināyakō daśabhujō bhūtvātha kāśīṁ yayau |
hatvā tatra narāntakaṁ tadanujaṁ dēvāntakaṁ dānavaṁ
trētāyāṁ śivanandanō rasabhujō jātō mayūradhvajaḥ || 3 ||
hatvā taṁ kamalāsuraṁ ca sagaṇaṁ sindhuṁ mahādaityapaṁ
paścāt siddhimatīsutē kamalajastasmai ca jñānaṁ dadau |
dvāpārē tu gajānanō yugabhujō gaurīsutaḥ sinduraṁ
sammardya svakarēṇa taṁ nijamukhē cākhudhvajō liptavān || 4 ||
gītāyā upadēśa ēva hi kr̥tō rājñē varēṇyāya vai
tuṣṭāyātha ca dhūmrakēturabhidhō vipraḥ sadharmardhikaḥ |
aśvāṅkō dvibhujō sitō gaṇapatirmlēcchāntakaḥ svarṇadaḥ
krīḍākāṇḍamidaṁ gaṇasya hariṇā prōktaṁ vidhātrē purā || 5 ||
ētacchlōkasupañcakaṁ pratidinaṁ bhaktyā paṭhēdyaḥ pumān |
nirvāṇaṁ paramaṁ vrajētsa sakalān bhuktvā subhōgānapi || 6
iti pañcaślōki gaṇēśapurāṇam |
See more śrī gaṇēśa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.