Read in తెలుగు / देवनागरी / English (IAST)
(nidralēvagānē)
karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī |
kara mūlē sthitā gaurī prabhātē kara darśanam ||
samudra vasanē dēvi parvata stana maṇḍalē |
viṣṇupatni namastubhyaṁ pādasparśaṁ kṣamasva mē ||
ādityāya ca sōmāya maṅgalāya budhāya ca |
guru śukra śanibhyaśca rāhavē kētavē namaḥ ||
brahmā murāristripurāntakārī |
bhānuśśaśī bhūmisutō budhaśca ||
guruśca śukraḥ śani rāhu kētavaḥ |
kurvantu sarvē mama suprabhātam ||
kr̥ṣṇāya vāsudēvāya harayē paramātmanē |
praṇata klēśanāśāya gōvindāya namō namaḥ ||
(snānaṁ cēyunapuḍu)
gaṅgē ca yamunē kr̥ṣṇē gōdavari sarasvati |
narmadē sindhu kāvēryau jalē:’smin sannidhiṁ kuru ||
gaṅgā gaṅgēti yō brūyāt yōjanānāṁ śatairapi |
mucyatē sarva pāpābhyō viṣṇulōkaṁ sa gacchati ||
amba tvaddarśanānmuktiḥ na jānē snānajaṁ phalam |
svargārōhaṇa sōpānaṁ mahāpuṇya taraṅgiṇīṁ |
vandē kāśīṁ guhāṁ gaṅgāṁ bhavānīṁ maṇikarṇikām ||
gaṅgē māṁ punīhi |
(sūryuni darśiñcunapuḍu)
brahma svarūpamudayē madhyāhnētu mahēśvaram |
sāyaṁ dhyāyētsadā viṣṇuṁ trimūrtiṁ ca divākaram ||
(vidiya [dvitīya] candruni darśiñcunapuḍu)
kṣīrasāgara sampanna lakṣmī priya sahōdara |
hiraṇyamakuṭābhāsvadbālacandra namō:’stu tē ||
(tulasīmātaku namaskaristū)
yanmūlē sarvatīrthāni yanmadhyē sarvadēvatāḥ |
yadagrē sarvavēdāśca tulasi tvāṁ namāmyaham ||
namastulasi kalyāṇi namō viṣṇupriyē śubhē |
namō mōkṣapradē dēvi namaḥ sampatpradāyini ||
(tulasi dalamulu grahiñcunapuḍu)
tulasyamr̥tajanmāsi sadā tvaṁ kēśavapriyē |
kēśavārthaṁ cinōmi tvāṁ kṣamasva harivallabhē
(aśvatthavr̥kṣamunaku namaskariñcunapuḍu)
mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ ||
(bhōjanamunaku mundu)
ahaṁ vaiśvānarōbhūtvā prāṇināṁ dēhamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham ||
brahmārpaṇaṁ brahmahavirbrahmāgnau brahmaṇāhutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā ||
(ēkaślōkī rāmāyaṇaṁ)
ādau rāma tapōvanādi gamanaṁ hatvā mr̥gaṁ kāñcanam |
vaidēhī haraṇaṁ jaṭāyu maraṇaṁ sugrīva sambhāṣaṇam ||
vālī nigrahaṇaṁ samudrataraṇaṁ laṅkāpurīdāhanam |
paścādrāvaṇakumbhakarṇahananaṁ cētaddhi rāmāyaṇam ||
(ēkaślōkī bhāgavataṁ)
ādau dēvakidēvi garbhajananaṁ gōpī gr̥hēvardhanaṁ |
māyāpūtana jīvitāpaharaṇaṁ gōvardhanōddhāraṇam ||
kaṁsacchēdana kauravādi hananaṁ kuntīsutāpālanaṁ |
hyētadbhāgavataṁ purāṇakathitaṁ śrīkr̥ṣṇalīlāmr̥tam ||
(ēkaślōkī bhārataṁ)
ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgr̥hēdāhanaṁ |
dyūtaśrīharaṇaṁ vanē vicaraṇaṁ matsẏālayē vartanam ||
līlāgōgrahaṇaṁ raṇē viharaṇaṁ sandhikriyājr̥ṁbhaṇaṁ |
bhīṣmadrōṇasuyōdhanādimathanaṁ hyētanmahābhāratam ||
(nāgastōtraṁ)
namastē dēva dēvēśa namastē dharaṇīdhara |
namastē sarvanāgēndra ādiśēṣa namō:’stu tē ||
(yajñēśvara prārthana)
namastē yajñabhōktrē ca namastē havyavāhana |
namastē vītihōtrāya saptajihvāya tē namaḥ ||
(auṣadhamunu sēviñcunapuḍu)
acyutānanda gōvinda nāmōcchāraṇa bhēṣajāt |
naśyanti sakalā rōgāḥ satyaṁ satyaṁ vadāmyaham ||
śarīrē jarjarī bhūtē vẏādhigrastē kalēbarē |
auṣadhaṁ jāhnavītōyaṁ vaidyō nārāyaṇō hariḥ ||
(prayāṇamunaku bayaludērunapuḍu)
yaḥ śivō nāma rūpābhyāṁ yā dēvī sarvamaṅgalā |
tayōḥ saṁsmaraṇāt puṁsāṁ sarvatō jaya maṅgalam ||
nārāyaṇa nārāyaṇa nārāyaṇa ||
(dīpaṁ vēligiñcina pidapa)
dīpaṁ jyōtiḥ parambrahma dīpaṁ sarva tamō:’paham |
dīpēna sādhyatē sarvaṁ sandhyā dīpa namō:’stu tē ||
śubhaṁ karōtu kalyāṇaṁ ārōgyaṁ sukha sampadam |
śatrubuddhivināśaṁ ca dīpa jyōtirnamō:’stu tē ||
(nidraku upakramiñcinapuḍu)
rāmaṁ skandaṁ hanūmantaṁ vainatēyaṁ vr̥kōdaram |
śayanē yaḥ smarēnnityaṁ duḥsvapnaṁ tasya naśyati ||
aparādha sahasrāṇi kriyantē:’harniśaṁ mayā |
dāsō:’yamiti māṁ matvā kṣamasva paramēśvara ||
kārpaṇyadōṣōpahatasvabhāvaḥ
pr̥cchāmi tvāṁ dharmasammūḍhacētāḥ |
yacchrēyaḥ syānniścitaṁ brūhi tanmē
śiṣyastē:’haṁ śādhi māṁ tvāṁ prapannam ||
(cēḍu kala vaccinapuḍu)
brahmāṇaṁ śaṅkaraṁ viṣṇuṁ yamaṁ rāmaṁ danuṁ balim |
saptaitān saṁsmarēnnityaṁ duḥsvapnaṁ tasya naśyati ||
(kalidōṣa nivāraṇaṁ)
karkōṭakasya nāgasya damayantyā nalasya ca |
r̥tuparṇasya rājarṣēḥ kīrtanaṁ kali nāśanam ||
(śamī vr̥kṣamunu darśiñcunapuḍu)
śamī śamayatē pāpaṁ śamī śatr̥vināśinī |
arjunasya dhanurdhārī rāmasya priyadarśinī ||
(dāridrya duḥkha nivāraṇaku)
durgē smr̥tā harasi bhītimaśēṣajantōḥ |
svasthaiḥ smr̥tāmatimatīva śubhāṁ dadāsi ||
dāridryaduḥkhabhayahāriṇi kā tvadanyā |
sarvōpakārakaraṇāya sadārdracittā ||
(āpada nivāraṇaku)
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||
(kalikalmaṣanāśana mahāmantramu)
harē rāma harē rāma rāma rāma harē harē |
harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē ||
See more vividha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.