Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śiṣya uvāca –
akhaṇḍē saccidānandē nirvikalpaikarūpiṇi |
sthitē:’dvitīyabhāvē:’pi kathaṁ pūjā vidhīyatē || 1 ||
pūrṇasyāvāhanaṁ kutra sarvādhārasya cāsanam |
svacchasya pādyamarghyaṁ ca śuddhasyācamanaṁ kutaḥ || 2 ||
nirmalasya kutaḥ snānaṁ vāsō viśvōdarasya ca |
agōtrasya tvavarṇasya kutastasyōpavītakam || 3 ||
nirlēpasya kutō gandhaḥ puṣpaṁ nirvāsanasya ca |
nirviśēṣasya kā bhūṣā kō:’laṅkārō nirākr̥tēḥ || 4 ||
nirañjanasya kiṁ dhūpairdīpairvā sarvasākṣiṇaḥ |
nijānandaikatr̥ptasya naivēdyaṁ kiṁ bhavēdiha || 5 ||
viśvānandayitustasya kiṁ tāmbūlaṁ prakalpatē |
svayamprakāśacidrūpō yō:’sāvarkādibhāsakaḥ || 6 ||
gīyatē śrutibhistasya nīrājanavidhiḥ kutaḥ |
pradakṣiṇamanantasya praṇāmō:’dvayavastunaḥ || 7 ||
vēdavācāmavēdyasya kiṁ vā stōtraṁ vidhīyatē |
antarbahiḥ saṁsthitasya udvāsanavidhiḥ kutaḥ || 8 ||
śrī gururuvāca –
ārādhayāmi maṇisaṁnibhamātmaliṅgam
māyāpurīhr̥dayapaṅkajasaṁniviṣṭam |
śraddhānadīvimalacittajalābhiṣēkai-
rnityaṁ samādhikusumairnapunarbhavāya || 9 ||
ayamēkō:’vaśiṣṭō:’smītyēvamāvāhayēcchivam |
āsanaṁ kalpayētpaścātsvapratiṣṭhātmacintanam || 10 ||
puṇyapāparajaḥsaṅgō mama nāstīti vēdanam |
pādyaṁ samarpayēdvidvansarvakalmaṣanāśanam || 11 ||
anādikalpavidhr̥tamūlājñānajalāñjalim |
visr̥jēdātmaliṅgasya tadēvārghyasamarpaṇam || 12 ||
brahmānandābdhikallōlakaṇakōṭyaṁśalēśakam |
pibantīndrādaya iti dhyānamācamanaṁ matam || 13 ||
brahmānandajalēnaiva lōkāḥ sarvē pariplutāḥ |
acchēdyō:’yamiti dhyānamabhiṣēcanamātmanaḥ || 14 ||
nirāvaraṇacaitanyaṁ prakāśō:’smīti cintanam |
ātmaliṅgasya sadvastramityēvaṁ cintayēnmuniḥ || 15 ||
triguṇātmāśēṣalōkamālikāsūtramasmyaham |
iti niścayamēvātra hyupavītaṁ paraṁ matam || 16 ||
anēkavāsanāmiśraprapañcō:’yaṁ dhr̥tō mayā |
nānyēnētyanusandhānamātmanaścandanaṁ bhavēt || 17 ||
rajaḥsattvatamōvr̥ttityāgarūpaistilākṣataiḥ |
ātmaliṅgaṁ yajēnnityaṁ jīvanmuktiprasiddhayē || 18 ||
īśvarō gururātmēti bhēdatrayavivarjitaiḥ |
bilvapatrairadvitīyairātmaliṅgaṁ yajēcchivam || 19 ||
samastavāsanātyāgaṁ dhūpaṁ tasya vicintayēt |
jyōtirmayātmavijñānaṁ dīpaṁ sandarśayēdbudhaḥ || 20 ||
naivēdyamātmaliṅgasya brahmāṇḍākhyaṁ mahōdanam |
pibānandarasaṁ svādu mr̥tyurasyōpasēcanam || 21 ||
ajñānōcchiṣṭakarasya kṣālanaṁ jñānavāriṇā |
viśuddhasyātmaliṅgasya hastaprakṣālanaṁ smarēt || 22 ||
rāgādiguṇaśūnyasya śivasya paramātmanaḥ |
sarāgaviṣayābhyāsatyāgastāmbūlacarvaṇam || 23 ||
ajñānadhvāntavidhvaṁsapracaṇḍamatibhāskaram |
ātmanō brahmatājñānaṁ nīrājanamihātmanaḥ || 24 ||
vividhabrahmasandr̥ṣṭirmālikābhiralaṅkr̥tam |
pūrṇānandātmatādr̥ṣṭiṁ puṣpāñjalimanusmarēt || 25 ||
paribhramanti brahmāṇḍasahasrāṇi mayīśvarē |
kūṭasthācalarūpō:’hamiti dhyānam pradakṣiṇam || 26 ||
viśvavandyō:’hamēvāsmi nāsti vandyō madanyataḥ |
ityālōcanamēvātra svātmaliṅgasya vandanam || 27 ||
ātmanaḥ satkriyā prōktā kartavyābhāvabhāvanā |
nāmarūpavyatītātmacintanaṁ nāmakīrtanam || 28 ||
śravaṇaṁ tasya dēvasya śrōtavyābhāvacintanam |
mananaṁ tvātmaliṅgasya mantavyābhāvacintanam || 29 ||
dhyātavyābhāvavijñānaṁ nididhyāsanamātmanaḥ |
samastabhrāntivikṣēparāhityēnātmaniṣṭhatā || 30 ||
samādhirātmanō nāma nānyaccittasya vibhramaḥ |
tatraiva bahmaṇi sadā cittaviśrāntiriṣyatē || 31 ||
ēvaṁ vēdāntakalpōktasvātmaliṅgaprapūjanam |
kurvannā maraṇaṁ vāpi kṣaṇaṁ vā susamāhitaḥ || 32 ||
sarvadurvāsanājālaṁ padapāṁsumiva tyajēt |
vidhūyājñānaduḥkhaughaṁ mōkṣānandaṁ samaśnutē || 33 ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.