Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ catuḥsaptatitamadaśakam (74) – bhagavataḥ mathurāpurīpravēśam
samprāptō mathurāṁ dinārdhavigamē tatrāntarasminvasa-
nnārāmē vihitāśanaḥ sakhijanairyātaḥ purīmīkṣitum |
prāpō rājapathaṁ ciraśrutidhr̥tavyālōkakautūhala-
strīpuṁsōdyadagaṇyapuṇyanigalairākr̥ṣyamāṇō nu kim || 74-1 ||
tvatpādadyutivatsarāgasubhagāstvanmūrtivadyōṣitaḥ
samprāptā vilasatpayōdhararucō lōlā bhavaddr̥ṣṭivat |
hāriṇyastvadurassthalīvadayi tē mandasmitaprauḍhiva-
nnairmalyōllasitāḥ kacaugharucivadrājatkalāpāśritāḥ || 74-2 ||
tāsāmākalayannapāṅgavalanairmōdaṁ praharṣādbhuta-
vyālōlēṣu janēṣu tatra rajakaṁ kañcitpaṭīṁ prārthayan |
kastē dāsyati rājakīyavasanaṁ yāhīti tēnōditaḥ
sadyastasya karēṇa śīrṣamahr̥thāḥ sō:’pyāpa puṇyāṁ gatim || 74-3 ||
bhūyō vāyakamēkamāyatamatiṁ tōṣēṇa vēṣōcitaṁ
dāśvāṁsaṁ svapadaṁ ninētha sukr̥taṁ kō vēda jīvātmanām |
mālābhiḥ stabakaiḥ stavairapi punarmālākr̥tā mānitō
bhaktiṁ tēna vr̥tāṁ didēśitha parāṁ lakṣmīṁ ca lakṣmīpatē || 74-4 ||
kubjāmabjavilōcanāṁ pathi punardr̥ṣṭvāṅgarāgē tayā
dattē sādhu kilāṅgarāgamadadāstasyā mahāntaṁ hr̥di |
cittasthāmr̥jutāmatha prathayituṁ gātrē:’pi tasyāḥ sphuṭaṁ
gr̥hṇanmañjukarēṇa tāmudanayastāvajjagatsundarīm || 74-5 ||
tāvanniścitavaibhavāstava vibhō nātyantapāpā janā
yatkiñciddadatē sma śaktyanuguṇaṁ tāṁbūlamālyādikam |
gr̥hṇānaḥ kusumādi kiñcana tadā mārgē nibaddhāñjali-
rnātiṣṭhaṁ bata hā yatō:’dya vipulāmārtiṁ vrajāmi prabhō || 74-6 ||
ēṣyāmīti vimuktayāpi bhagavannālēpadātryā tayā
dūrātkātarayā nirīkṣitagatistvaṁ prāviśō gōpuram |
āghōṣānumitatvadāgamamahāharṣōllaladdēvakī-
vakṣōjapragalatpayōrasamiṣāttvatkīrtirantargatā || 74-7 ||
āviṣṭō nagarīṁ mahōtsavavatīṁ kōdaṇḍaśālāṁ vrajan
mādhuryēṇa nu tējasā nu puruṣairdūrēṇa dattāntaraḥ |
sragbhirbhūṣitamarcitaṁ varadhanurmāmēti vādātpuraḥ
prāgr̥hṇāḥ samarōpayaḥ kila samākrākṣīrabhāṅkṣīrapi || 74-8 ||
śvaḥ kaṁsakṣapaṇōtsavasya purataḥ prāraṁbhatūryōpama-
ścāpadhvaṁsamahādhvanistava vibhō dēvānarōmāñcayat |
kaṁsasyāpi ca vēpathustaduditaḥ kōdaṇḍakhaṇḍadvayī-
caṇḍābhyāhatarakṣipūruṣaravairutkūlitō:’bhūttvayā || 74-9 ||
śiṣṭairduṣṭajanaiśca dr̥ṣṭamahimā prītyā ca bhītyā tataḥ
sampaśyanpurasampadaṁ pravicaransāyaṁ gatō vāṭikām |
śrīdāmnā saha rādhikāvirahajaṁ khēdaṁ vadanprasvapa-
nnānandannavatārakāryaghaṭanādvātēśa saṁrakṣa mām || 74-10 ||
iti catuḥsaptatitamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.