Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ēkōnapañcāśattamadaśakam (49) – vr̥ndāvanapravēśam
bhavatprabhāvāvidurā hi gōpāstaruprapātādikamatra gōṣṭhē |
ahētumutpātagaṇaṁ viśaṅkya prayātumanyatra manō vitēnuḥ || 49-1 ||
tatrōpanandābhidhagōpavaryō jagau bhavatprēraṇayaiva nūnam |
itaḥ pratīcyāṁ vipinaṁ manōjñaṁ vr̥ndāvanaṁ nāma virājatīti || 49-2 ||
br̥hadvanaṁ tatkhalu nandamukhyā vidhāya gauṣṭhīnamatha kṣaṇēna |
tvadanvitatvajjananīniviṣṭa-gariṣṭhayānānugatā vicēluḥ || 49-3 ||
anōmanōjñadhvanidhēnupālīkhurapraṇādāntaratō vadhūbhiḥ |
bhavadvinōdālapitākṣarāṇi prapīya nājñāyata mārgadairghyam || 49-4 ||
nirīkṣya vr̥ndāvanamīśa nandatprasūnakundapramukhadrumaugham |
amōdathāḥ śādvalasāndralakṣmyā harinmaṇīkuṭṭimapuṣṭaśōbham || 49-5 ||
navākanirvyūḍhanivāsabhēdē-ṣvaśēṣagōpēṣu sukhāsitēṣu |
vanaśriyaṁ gōpakiśōrapālī-vimiśritaḥ paryavalōkathāstvam || 49-6 ||
arālamārgāgatanirmalāpāṁ marālakūjākr̥tanarmalāpām |
nirantarasmērasarōjavaktrāṁ kalindakanyāṁ samalōkayastvam || 49-7 ||
mayūrakēkāśatalōbhanīyaṁ mayūkhamālaśabalaṁ maṇīnām |
viriñcalōkaspr̥śamuccaśr̥ṅgai-rgiriṁ ca gōvardhanamaikṣathāstvam || 49-8 ||
samaṁ tatō gōpakumārakaistvaṁ samantatō yatra vanāntamāgāḥ |
tatastatastāṁ kr̥ṭilāmapaśyaḥ kalindajāṁ rāgavatīmivaikām || 49-9 ||
tathāvidhē:’sminvipinē paśavyē samutsukō vatsagaṇapracārē |
caransarāmō:’tha kumārakaistvaṁ samīragēhādhipa pāhi rōgāt || 49-10 ||
iti ēkōnapañcāśattamadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.