Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ saptatriṁśadaśakam (37) – śrīkr̥ṣṇāvatārōpakramam
sāndrānandatanō harē nanu purā daivāsurē saṅgarē
tvatkr̥ttā api karmaśēṣavaśatō yē tē na yātā gatim |
tēṣāṁ bhūtalajanmanāṁ ditibhuvāṁ bhārēṇa durārditā
bhūmiḥ prāpa viriñcamāśritapadaṁ dēvaiḥ puraivāgataiḥ || 37-1 ||
hā hā durjanabhūribhāramathitāṁ pāthōnidhau pātukā-
mētāṁ pālaya hanta mē vivaśatāṁ sampr̥ccha dēvānimān |
ityādipracurapralāpavivaśāmālōkya dhātā mahīṁ
dēvānāṁ vadanāni vīkṣya paritō dadhyau bhavantaṁ harē || 37-2 ||
ūcē cāṁbujabhūramūnayi surāḥ satyaṁ dharitryā vacō
nanvasyā bhavatāṁ ca rakṣaṇavidhau dakṣō hi lakṣmīpatiḥ |
sarvē śarvapurassarā vayamitō gatvā payōvāridhiṁ
natvā taṁ stumahē javāditi yuyaḥ sākaṁ tavākētanam || 37-3 ||
tē mugdhānilaśālidugdhajaladhēstīraṁ gatāḥ saṅgatā
yāvattvatpadacintanaikamanasastāvatsa pāthōjabhūḥ |
tvadvācaṁ hr̥dayē niśamya sakalānānandayannūcivā-
nākhyātaḥ paramātmanā svayamahaṁ vākyaṁ tadākarṇyatām || 37-4 ||
jānē dīnadaśāmahaṁ diviṣadāṁ bhūmēśca bhīmairnr̥pai-
statkṣēpāya bhavāmi yādavakulē sō:’haṁ samagrātmanā |
dēvā vr̥ṣṇikulē bhavantu kalayā dēvāṅganāścāvanau
matsēvārthamiti tvadīyavacanaṁ pāthōjabhūrūcivān || 37-5 ||
śrutvā karṇarasāyanaṁ tava vacaḥ sarvēṣu nirvāpita-
svāntēṣvīśa gatēṣu tāvakakr̥pāpīyūṣatr̥ptātmasu |
vikhyātē mathurāpurē kila bhavatsānnidhyapuṇyōttarē
dhanyāṁ dēvakanandanāmudavahadrājā sa śūrātmajaḥ || 37-6 ||
udvāhāvasitau tadīyasahajaḥ kaṁsō:’tha sammānaya-
nnētau sūtatayā gataḥ pathi rathē vyōmōtthayā tvadgirā |
asyāstvāmatiduṣṭamaṣṭamasutō hantēti hantēritaḥ
santrāsātsa tu hantumantikagatāṁ tanvīṁ kr̥pāṇīmadhāt || 37-7 ||
gr̥hṇānaścikurēṣu tāṁ khalamatiḥ śaurēściraṁ sāntvanai-
rnō muñcanpunarātmajārpaṇagirā prītō:’tha yātō gr̥hān |
ādyaṁ tvatsahajaṁ tathārpitamapi snēhēna nāhannasau
duṣṭānāmapi dēva puṣṭakaruṇā dr̥ṣṭā hi dhīrēkadā || 37-8 ||
tāvattvanmanasaiva nāradamuniḥ prōcē sa bhōjēśvaraṁ
yūyaṁ nanvasurāḥ surāśca yadavō jānāsi kiṁ na prabhō |
māyāvī sa harirbhavadvadhakr̥tē bhāvī suraprārthanā-
dityākarṇya yadūnadūdhunadasau śaurēśca sūnūnahan || 37-9 ||
prāptē saptamagarbhatāmahipatau tvatprēraṇānmāyayā
nītē mādhava rōhiṇīṁ tvamapi bhōḥ saccitsukhaikātmakaḥ |
dēvakyā jaṭharaṁ vivēśitha vibhō saṁstūyamānaḥ suraiḥ
sa tvaṁ kr̥ṣṇa vidhūya rōgapaṭalīṁ bhaktiṁ parāṁ dēhi mē || 37-10 ||
iti saptatriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.