Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣaṭtriṁśadaśakam (36) – paraśurāmāvatāram
atrēḥ putratayā purā tvamanasūyāyāṁ hi dattābhidhō
jātaḥ śiṣyanibandhatandritamanāḥ svasthaścarankāntayā |
dr̥ṣṭō bhaktatamēna hēhayamahīpālēna tasmai varā-
naṣṭaiśvaryamukhānpradāya daditha svēnaiva cāntē vadham || 36-1 ||
satyaṁ kartumathārjunasya ca varaṁ tacchaktimātrānataṁ
brahmadvēṣi tadākhilaṁ nr̥pakulaṁ hantuṁ ca bhūmērbharam |
sañjātō jamadagnitō bhr̥gukulē tvaṁ rēṇukāyāṁ harē
rāmō nāma tadātmajēṣvavarajaḥ pitrōradhāḥ sammadam || 36-2 ||
labdhāmnāyagaṇaścaturdaśavayā gandharvarājē manā-
gāsaktāṁ kila mātaraṁ prati pituḥ krōdhākulasyājñayā |
tātājñātigasōdaraiḥ samamimāṁ chitvātha śāntātpitu-
stēṣāṁ jīvanayōgamāpitha varaṁ mātā ca tē:’dādvarān || 36-3 ||
pitrā mātr̥mudē stavāhr̥taviyaddhēnōrnijādāśramāt
prasthāyātha bhr̥gōrgirā himagirāvārādhya gaurīpatim |
labdhvā tatparaśuṁ taduktadanujacchēdī mahāstrādikaṁ
prāptō mitramathākr̥tavraṇamuniṁ prāpyāgamaḥ svāśramam || 36-4 ||
ākhēṭōpagatō:’rjunaḥ suragavīsamprāptasampadgaṇai-
stvatpitrā paripūjitaḥ puragatō durmantrivācā punaḥ |
gāṁ krētuṁ sacivaṁ nyayuṅkta kudhiyā tēnāpi rundhanmuni-
prāṇakṣēpasarōṣagōhatacamūcakrēṇa vatsō hr̥taḥ || 36-5 ||
śukrōjjīvitatātavākyacalitakrōdhō:’tha sakhyā samaṁ
vibhraddhyātamahōdarōpanihitaṁ cāpaṁ kuṭhāraṁ śarān |
ārūḍhaḥ sahavāhayantr̥karathaṁ māhiṣmatīmāviśan
vāgbhirvatsamadāśuṣi kṣitipatau samprāstuthāḥ saṅgaram || 36-6 ||
putrāṇāmayutēna saptadaśabhiścākṣauhiṇībhirmahā-
sēnānībhiranēkamitranivahairvyājr̥ṁbhitāyōdhanaḥ |
sadyastvatkakuṭhārabāṇavidalanniśśēṣasainyōtkarō
bhītipradrutanaṣṭaśiṣṭatanayastvāmāpataddhēhayaḥ || 36-7 ||
līlāvāritanarmadājalavalallaṅkēśagarvāpaha-
śrīmadbāhusahasramuktabahuśastrāstraṁ nirundhannamum |
cakrē tvayyatha vaiṣṇavē:’pi viphalē buddhvā hariṁ tvāṁ mudā
dhyāyantaṁ chitasarvadōṣamavadhīḥ sō:’gātparaṁ tē padam || 36-8 ||
bhūyō:’marṣitahēhayātmajagaṇaistātē hatē rēṇukā-
māghnānāṁ hr̥dayaṁ nirīkṣya bahuśō ghōrāṁ pratijñāṁ vahan |
dhyānānītarathāyudhastvamakr̥thā vipradruhaḥ kṣatriyān
dikcakrēṣu kuṭhārayanviśikhayan niḥkṣatriyāṁ mēdinīm || 36-9 ||
tātōjjīvanakr̥nnr̥pālakakulaṁ trissaptakr̥tvō jayan
santarpyātha samantapañcakamahāraktahr̥daughē pitr̥n |
yajñē kṣmāmapi kāśyapādiṣu diśan sālvēna yudhyan punaḥ
kr̥ṣṇō:’muṁ nihaniṣyatīti śamitō yuddhāt kumārairbhavān || 36-10 ||
nyasyāstrāṇi mahēndrabhūbhr̥ti tapastanvanpunarmajjitāṁ
gōkarṇāvadhi sāgarēṇa dharaṇīṁ dr̥ṣṭvārthitastāpasaiḥ |
dhyātēṣvāsadhr̥tānalāstracakitaṁ sindhuṁ sruvakṣēpaṇā-
dutsāryōddhr̥takēralō bhr̥gupatē vātēśa saṁrakṣa mām || 36-11 ||
iti ṣaṭtriṁśadaśakaṁ samāptam |
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.