Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭāviṁśadaśakam (28) – lakṣmīsvayaṁvaraṁ tathā amr̥tōtpattiḥ
garalaṁ taralānalaṁ purastā-
jjaladhērudvijagāla kālakūṭam |
amarastutivādamōdanighnō
giriśastannipapau bhavatpriyārtham || 28-1 ||
vimathatsu surāsurēṣu jātā
surabhistāmr̥ṣiṣu nyadhāstridhāman |
hayaratnamabhūdathēbharatnaṁ
dyutaruścāpsarasaḥ surēṣu tāni || 28-2 ||
jagadīśa bhavatparā tadānīṁ
kamanīyā kamalā babhūva dēvī |
amalāmavalōkya yāṁ vilōlaḥ
sakalō:’pi spr̥hayāṁbabhūva lōkaḥ || 28-3 ||
tvayi dattahr̥dē tadaiva dēvyai
tridaśēndrō maṇipīṭhikāṁ vyatārīt |
sakalōpahr̥tābhiṣēcanīyai
rr̥ṣayastāṁ śrutigīrbhirabhyaṣiñcan || 28-4 ||
abhiṣēkajalānupātimugdha
tvadapāṅgairavabhūṣitāṅgavallīm |
maṇikuṇḍalapītacēlahāra-
pramukhaistāmamarādayō:’nvabhūṣan || 28-5 ||
varaṇasrajamāttabhr̥ṅganādāṁ
dadhatī sā kucakuṁbhamandayānā |
padaśiñjitamañjunūpurā tvāṁ
kalitavrīlavilāsamāsasāda || 28-6 ||
giriśadruhiṇādisarvadēvān
guṇabhājō:’pyavimuktadōṣalēśān |
avamr̥śya sadaiva sarvaramyē
nihitā tvayyanayāpi divyamālā || 28-7 ||
urasā tarasā mamānithaināṁ
bhuvanānāṁ jananīmananyabhāvām |
tvadurōvilasattadīkṣaṇaśrī
parivr̥ṣṭyā paripuṣṭamāsa viśvam || 28-8 ||
atimōhanavibhramā tadānīṁ
madayantī khalu vāruṇī nirāgāt |
tamasaḥ padavīmadāstvamēnā
matisammānanayā mahāsurēbhyaḥ || 28-9 ||
taruṇāṁbudasundarastadā tvaṁ
nanu dhanvantarirutthitō:’ṁburāśēḥ |
amr̥taṁ kalaśē vahankarābhyā-
makhilārtiṁ hara mārutālayēśa || 28-10 ||
iti aṣṭāviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.