Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ trayōviṁśatidaśakam (23) – dakṣacaritaṁ tathā citrakētūpākhyānam
prācētasastu bhagavannaparō:’pi dakṣa-
stvatsēvanaṁ vyadhita sargavivr̥ddhikāmaḥ |
āvirbabhūvitha tadā lasadaṣṭabāhu
stasmai varaṁ daditha tāṁ ca vadhūmasiknīm || 23-1 ||
tasyātmajāstvayutamīśa punaḥssahasraṁ
śrīnāradasya vacasā tava mārgamāpuḥ |
naikatravāsamr̥ṣayē sa mumōca śāpaṁ
bhaktōttamastvr̥ṣiranugrahamēva mēnē || 23-2 ||
ṣaṣṭyā tatō duhitr̥bhiḥ sr̥jataḥ kulaughān
dauhitrasūnuratha tasya sa viśvarūpaḥ |
tvatstōtravarmitamajāpayadindramājau
dēva tvadīyamahimā khalu sarvajaitraḥ || 23-3 ||
prākṣūrasēnaviṣayē kila citrakētuḥ
putrāgrahī nr̥patiraṅgirasaḥ prabhāvāt |
labdhvaikaputramatha tatra hatē sapatnī-
saṅghairamuhyadavaśastava māyayāsau || 23-4 ||
taṁ nāradastu samamaṅgirasā dayāluḥ
samprāpya tāvadupadarśya sutasya jīvam |
kasyāsmi putra iti tasya girā vimōhaṁ
tyaktvā tvadarcanavidhau nr̥patiṁ nyayuṅkta || 23-5 ||
stōtraṁ ca mantramapi nāradatō:’tha labdhvā
tōṣāya śēṣavapuṣō nanu tē tapasyan |
vidyādharādhipatitāṁ sa hi saptarātrē
labdhvāpyakuṇṭhamatiranvabhajadbhavantam || 23-6 ||
tasmai mr̥ṇāladhavalēna sahasraśīrṣṇā
rūpēṇa baddhanutisiddhagaṇāvr̥tēna |
prādurbhavannaciratō nutibhiḥ prasannō
dattvā:’:’tmatattvamanugr̥hya tirōdadhātha || 23-7 ||
tvadbhaktamauliratha sō:’pi ca lakṣalakṣaṁ
varṣāṇi harṣulamanā bhuvanēṣu kāmam |
saṅgāpayanguṇagaṇaṁ tava sundarībhiḥ
saṅgātirēkarahitō lalitaṁ cacāra || 23-8 ||
atyantasaṅgavilayāya bhavatpraṇunnō
nūnaṁ sa rūpyagirimāpya mahatsamājē |
niśśaṅkamaṅkakr̥tavallabhamaṅgajāriṁ
taṁ śaṅkaraṁ parihasannumayābhiśēpē || 23-9 ||
nissaṁbhramastvayamayācitaśāpamōkṣō
vr̥trāsuratvamupagamya surēndrayōdhī |
bhaktyā:’:’tmatattvakathanaiḥ samarē vicitraṁ
śatrōrapi bhramamapāsya gataḥ padaṁ tē || 23-10 ||
tvatsēvanēna ditirindravadhōdyatā:’pi
tānpratyutēndrasuhr̥dō marutō:’bhilēbhē |
duṣṭāśayō:’pi śubhadaiva bhavanniṣēvā
tattādr̥śastvamava māṁ pavanālayēśa || 23-11 ||
iti trayōviṁśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.