Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ aṣṭādaśadaśakam (18) – pr̥thucaritam
jātasya dhruvakula ēva tuṅgakīrtē-
raṅgasya vyajani sutaḥ sa vēnanāmā |
taddōṣavyathitamatiḥ sa rājavarya-
stvatpādē vihitamanā vanaṁ gatō:’bhūt || 18-1 ||
pāpō:’pi kṣititalapālanāya vēnaḥ
paurādyairupanihitaḥ kaṭhōravīryaḥ |
sarvēbhyō nijabalamēva sampraśaṁsan
bhūcakrē tava yajanānyayaṁ nyarautsīt || 18-2 ||
samprāptē hitakathanāya tāpasaughē
mattō:’nyō bhuvanapatirna kaścanēti |
tvannindāvacanaparō munīśvaraistaiḥ
śāpāgnau śalabhadaśāmanāyi vēnaḥ || 18-3 ||
tannāśātkhalajanabhīrukairmunīndrai-
stanmātrā ciraparirakṣitē tadaṅgē |
tyaktāghē parimathitādathōrudaṇḍā-
ddōrdaṇḍē parimathitē tvamāvirāsīḥ || 18-4 ||
vikhyātaḥ pr̥thuriti tāpasōpadiṣṭaiḥ
sūtādyaiḥ pariṇutabhāvibhūrivīryaḥ |
vēnārtyā kabalitasampadaṁ dharitrī-
mākrāntāṁ nijadhanuṣā samāmakārṣīḥ || 18-5 ||
bhūyastāṁ nijakulamukhyavatsayuktai-
rdēvādyaiḥ samucitacārubhājanēṣu |
annādīnyabhilaṣitāni yāni tāni
svacchandaṁ surabhitanūmadūduhastvam || 18-6 ||
ātmānaṁ yajati makhaistvayi tridhāma-
nnārabdhē śatatamavājimēdhayāgē |
spardhāluḥ śatamakha ētya nīcavēṣō
hr̥tvā:’śvaṁ tava tanayāt parājitō:’bhūt || 18-7 ||
dēvēndraṁ muhuriti vājinaṁ harantaṁ
vahnau taṁ munivaramaṇḍalē juhūṣau |
rundhānē kamalabhavē kratōḥ samāptau
sākṣāttvaṁ madhuripumaikṣathāḥ svayaṁ svam || 18-8 ||
taddattaṁ varamupalabhya bhaktimēkāṁ
gaṅgāntē vihitapadaḥ kadāpi dēva |
satrasthaṁ muninivahaṁ hitāni śaṁsa-
nnaikṣiṣṭhāḥ sanakamukhān munīn purastāt || 18-9 ||
vijñānaṁ sanakamukhōditaṁ dadhānaḥ
svātmānaṁ svayamagamō vanāntasēvī |
tattādr̥kpr̥thuvapurīśa satvaraṁ mē
rōgaughaṁ praśamaya vātagēhavāsin || 18-10 ||
iti aṣṭādaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.