Narayaneeyam Dasakam 16 – nārāyaṇīyaṁ ṣōḍaśadaśakam


nārāyaṇīyaṁ ṣōḍaśadaśakam (16) – naranārāyaṇāvatāraṁ tathā dakṣayāgaḥ

dakṣō viriñcatanayō:’tha manōstanūjāṁ
labdhvā prasūtimiha ṣōḍaśa cāpa kanyāḥ |
dharmē trayōdaśa dadau pitr̥ṣu svadhāṁ ca
svāhāṁ havirbhuji satīṁ giriśē tvadaṁśē || 16-1 ||

mūrtirhi dharmagr̥hiṇī suṣuvē bhavantaṁ
nārāyaṇaṁ narasakhaṁ mahitānubhāvam |
yajjanmani pramuditāḥ kr̥tatūryaghōṣāḥ
puṣpōtkarānpravavr̥ṣurnunuvuḥ suraughāḥ || 16-2 ||

daityaṁ sahasrakavacaṁ kavacaiḥ parītaṁ
sāhasravatsaratapassamarābhilavyaiḥ |
paryāyanirmitatapassamarau bhavantau
śiṣṭaikakaṅkaṭamamuṁ nyahatāṁ salīlam || 16-3 ||

anvācarannupadiśannapi mōkṣadharmaṁ
tvaṁ bhrātr̥mān badarikāśramamadhyavātsīḥ |
śakrō:’tha tē śamatapōbalanissahātmā
divyāṅganāparivr̥taṁ prajighāya māram || 16-4 ||

kāmō vasantamalayānilabandhuśālī
kāntākaṭākṣaviśikhairvikasadvilāsaiḥ |
vidhyanmuhurmuhurakampamudīkṣya ca tvāṁ
bhītastvayātha jagadē mr̥duhāsabhājā || 16-5 ||

bhītyālamaṅgaja vasanta surāṅganā vō
manmānasantviha juṣudhvamiti bruvāṇaḥ |
tvaṁ vismayēna paritaḥ stuvatāmathaiṣāṁ
prādarśayaḥ svaparicārakakātarākṣīḥ || 16-6 ||

sammōhanāya militā madanādayastē
tvaddāsikāparimalaiḥ kila mōhamāpuḥ |
dattāṁ tvayā ca jagr̥hustrapayaiva sarva-
svarvāsigarvaśamanīṁ punarurvaśīṁ tām || 16-7 ||

dr̥ṣṭvōrvaśīṁ tava kathāṁ ca niśamya śakraḥ
paryākulō:’jani bhavanmahimāvamarśāt |
ēvaṁ praśāntaramaṇīyatarāvatārā-
ttvattō:’dhikō varada kr̥ṣṇatanustvamēva || 16-8 ||

dakṣastu dhāturatilālanayā rajō:’ndhō
nātyādr̥tastvayi ca kaṣṭamaśāntirāsīt |
yēna vyarundha sa bhavattanumēva śarvaṁ
yajñē ca vairapiśunē svasutāṁ vyamānīt || 16-9 ||

kruddhē śamarditamakhaḥ sa tu kr̥ttaśīrṣō
dēvaprasāditaharādatha labdhajīvaḥ |
tvatpūritakratuvaraḥ punarāpa śāntiṁ
sa tvaṁ praśāntikara pāhi marutpurēśa || 16-10 ||

iti ṣōḍaśadaśakaṁ samāptam ||


See complete nārāyaṇīyam for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed