Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣōḍaśadaśakam (16) – naranārāyaṇāvatāraṁ tathā dakṣayāgaḥ
dakṣō viriñcatanayō:’tha manōstanūjāṁ
labdhvā prasūtimiha ṣōḍaśa cāpa kanyāḥ |
dharmē trayōdaśa dadau pitr̥ṣu svadhāṁ ca
svāhāṁ havirbhuji satīṁ giriśē tvadaṁśē || 16-1 ||
mūrtirhi dharmagr̥hiṇī suṣuvē bhavantaṁ
nārāyaṇaṁ narasakhaṁ mahitānubhāvam |
yajjanmani pramuditāḥ kr̥tatūryaghōṣāḥ
puṣpōtkarānpravavr̥ṣurnunuvuḥ suraughāḥ || 16-2 ||
daityaṁ sahasrakavacaṁ kavacaiḥ parītaṁ
sāhasravatsaratapassamarābhilavyaiḥ |
paryāyanirmitatapassamarau bhavantau
śiṣṭaikakaṅkaṭamamuṁ nyahatāṁ salīlam || 16-3 ||
anvācarannupadiśannapi mōkṣadharmaṁ
tvaṁ bhrātr̥mān badarikāśramamadhyavātsīḥ |
śakrō:’tha tē śamatapōbalanissahātmā
divyāṅganāparivr̥taṁ prajighāya māram || 16-4 ||
kāmō vasantamalayānilabandhuśālī
kāntākaṭākṣaviśikhairvikasadvilāsaiḥ |
vidhyanmuhurmuhurakampamudīkṣya ca tvāṁ
bhītastvayātha jagadē mr̥duhāsabhājā || 16-5 ||
bhītyālamaṅgaja vasanta surāṅganā vō
manmānasantviha juṣudhvamiti bruvāṇaḥ |
tvaṁ vismayēna paritaḥ stuvatāmathaiṣāṁ
prādarśayaḥ svaparicārakakātarākṣīḥ || 16-6 ||
sammōhanāya militā madanādayastē
tvaddāsikāparimalaiḥ kila mōhamāpuḥ |
dattāṁ tvayā ca jagr̥hustrapayaiva sarva-
svarvāsigarvaśamanīṁ punarurvaśīṁ tām || 16-7 ||
dr̥ṣṭvōrvaśīṁ tava kathāṁ ca niśamya śakraḥ
paryākulō:’jani bhavanmahimāvamarśāt |
ēvaṁ praśāntaramaṇīyatarāvatārā-
ttvattō:’dhikō varada kr̥ṣṇatanustvamēva || 16-8 ||
dakṣastu dhāturatilālanayā rajō:’ndhō
nātyādr̥tastvayi ca kaṣṭamaśāntirāsīt |
yēna vyarundha sa bhavattanumēva śarvaṁ
yajñē ca vairapiśunē svasutāṁ vyamānīt || 16-9 ||
kruddhē śamarditamakhaḥ sa tu kr̥ttaśīrṣō
dēvaprasāditaharādatha labdhajīvaḥ |
tvatpūritakratuvaraḥ punarāpa śāntiṁ
sa tvaṁ praśāntikara pāhi marutpurēśa || 16-10 ||
iti ṣōḍaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.