Read in తెలుగు / ಕನ್ನಡ / தமிழ் / English (IAST)
nārāyaṇīyaṁ ṣōḍaśadaśakam (16) – naranārāyaṇāvatāraṁ tathā dakṣayāgaḥ
dakṣō viriñcatanayō:’tha manōstanūjāṁ
labdhvā prasūtimiha ṣōḍaśa cāpa kanyāḥ |
dharmē trayōdaśa dadau pitr̥ṣu svadhāṁ ca
svāhāṁ havirbhuji satīṁ giriśē tvadaṁśē || 16-1 ||
mūrtirhi dharmagr̥hiṇī suṣuvē bhavantaṁ
nārāyaṇaṁ narasakhaṁ mahitānubhāvam |
yajjanmani pramuditāḥ kr̥tatūryaghōṣāḥ
puṣpōtkarānpravavr̥ṣurnunuvuḥ suraughāḥ || 16-2 ||
daityaṁ sahasrakavacaṁ kavacaiḥ parītaṁ
sāhasravatsaratapassamarābhilavyaiḥ |
paryāyanirmitatapassamarau bhavantau
śiṣṭaikakaṅkaṭamamuṁ nyahatāṁ salīlam || 16-3 ||
anvācarannupadiśannapi mōkṣadharmaṁ
tvaṁ bhrātr̥mān badarikāśramamadhyavātsīḥ |
śakrō:’tha tē śamatapōbalanissahātmā
divyāṅganāparivr̥taṁ prajighāya māram || 16-4 ||
kāmō vasantamalayānilabandhuśālī
kāntākaṭākṣaviśikhairvikasadvilāsaiḥ |
vidhyanmuhurmuhurakampamudīkṣya ca tvāṁ
bhītastvayātha jagadē mr̥duhāsabhājā || 16-5 ||
bhītyālamaṅgaja vasanta surāṅganā vō
manmānasantviha juṣudhvamiti bruvāṇaḥ |
tvaṁ vismayēna paritaḥ stuvatāmathaiṣāṁ
prādarśayaḥ svaparicārakakātarākṣīḥ || 16-6 ||
sammōhanāya militā madanādayastē
tvaddāsikāparimalaiḥ kila mōhamāpuḥ |
dattāṁ tvayā ca jagr̥hustrapayaiva sarva-
svarvāsigarvaśamanīṁ punarurvaśīṁ tām || 16-7 ||
dr̥ṣṭvōrvaśīṁ tava kathāṁ ca niśamya śakraḥ
paryākulō:’jani bhavanmahimāvamarśāt |
ēvaṁ praśāntaramaṇīyatarāvatārā-
ttvattō:’dhikō varada kr̥ṣṇatanustvamēva || 16-8 ||
dakṣastu dhāturatilālanayā rajō:’ndhō
nātyādr̥tastvayi ca kaṣṭamaśāntirāsīt |
yēna vyarundha sa bhavattanumēva śarvaṁ
yajñē ca vairapiśunē svasutāṁ vyamānīt || 16-9 ||
kruddhē śamarditamakhaḥ sa tu kr̥ttaśīrṣō
dēvaprasāditaharādatha labdhajīvaḥ |
tvatpūritakratuvaraḥ punarāpa śāntiṁ
sa tvaṁ praśāntikara pāhi marutpurēśa || 16-10 ||
iti ṣōḍaśadaśakaṁ samāptam ||
See complete nārāyaṇīyam for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.