Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīrāmaṁ muniviśrāmaṁ janasaddhāmaṁ hr̥dayārāmaṁ
sītārañjana satyasanātana rājārāmaṁ ghanaśyāmam |
nārīsaṁstuta kālindīnata nidrāprārthita bhūpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 1 ||
nānārākṣasahantāraṁ śaradhartāraṁ janatādhāraṁ
vālīmardana sāgarabandhana nānākautukakartāram |
paurānandada nārītōṣaka kastūrīyuta satphālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 2 ||
śrīkāntaṁ jagatīkāntaṁ stutasadbhaktaṁ bahusadbhaktaṁ
sadbhaktahr̥dayēpsitapūraka padmākṣaṁ nr̥pajākāntam |
pr̥thvījāpati viśvāmitrasuvidyādarśitasacchīlaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 3 ||
sītārañjitaviśvēśaṁ dharapr̥thvīśaṁ suralōkēśaṁ
grāvōddhāraṇa rāvaṇamardana tadbhrātr̥kr̥talaṅkēśam |
kiṣkindhākr̥tasugrīvaṁ plavagabr̥ndādhipa satpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 4 ||
śrīnāthaṁ jagatāṁnāthaṁ jagatīnāthaṁ nr̥patīnāthaṁ
bhūdēvāsuranirjarapannaga-gandharvādikasannātham |
kōdaṇḍadhr̥ta tūṇīrānvita saṅgrāmēkr̥ta bhūpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 5 ||
rāmēśaṁ jagatāmīśaṁ jambudvīpēśaṁ natalōkēśaṁ
vālmīkikr̥tasaṁstavaharṣita sītālālita vāgīśam |
pr̥thvīśaṁ hr̥tabhūbhāraṁ satayōgīndraṁ jagatīpālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 6 ||
cidrūpaṁ jitasadbhūpaṁ natasadbhaktaṁ natasadbhūpaṁ
saptadvīpajavarṣajakāminisaṁnīrājita pr̥thvīśam |
nānāpārthiva nānōpāyana samyaktōṣita sadbhūpaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 7 ||
saṁsēvyaṁ munibhirgēyaṁ kavibhiḥ stavyaṁ hr̥di sandhyāraṁ
nānāpaṇḍitatarkapurāṇajavākyairdhikkr̥tasatkāvyam |
sākētasthita kausalyāsuta gandhādyaṅkita satphālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 8 ||
bhūpālaṁ ghanasannīlaṁ nr̥pasadbālaṁ kalisaṅkālaṁ
sītājāniṁ varōtpalalōcana mantrīmōcita tatkālam |
śrīsītākr̥tapadmāsvādana samyakśikṣita tatkālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 9 ||
hē rājan navabhiḥ ślōkaiḥ bhuvipāpaharaṁ navakaṁ ramyaṁ
mē buddhyākr̥tamuttama nūtanamētadrāghavamartyānam |
strīpautrānnādikakṣēmapradamasmatsadvaradaṁ bālaṁ
rāmaṁ tvāṁ śirasā satataṁ praṇamāmi cchēdita sattālam || 10 ||
iti śrī nārada kr̥ta śrīrāmastutiḥ |
See more śrī rāma stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.