Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rudraṁ paśupatiṁ sthāṇuṁ nīlakaṇṭhamumāpatim |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 1 ||
nīlakaṇṭhaṁ kālamūrtiṁ kālajñaṁ kālanāśanam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 2 ||
nīlakaṇṭhaṁ virūpākṣaṁ nirmalaṁ nilayapradam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 3 ||
vāmadēvaṁ mahādēvaṁ lōkanāthaṁ jagadgurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 4 ||
dēvadēvaṁ jagannāthaṁ dēvēśaṁ vr̥ṣabhadhvajam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 5 ||
gaṅgādharaṁ mahādēvaṁ sarvābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 6 ||
tryakṣaṁ caturbhujaṁ śāntaṁ jaṭāmakuṭadhāriṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 7 ||
bhasmōddhūlitasarvāṅgaṁ nāgābharaṇabhūṣitam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 8 ||
anantamavyayaṁ śāntaṁ akṣamālādharaṁ haram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 9 ||
ānandaṁ paramaṁ nityaṁ kaivalyapadadāyinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 10 ||
ardhanārīśvaraṁ dēvaṁ pārvatīprāṇanāyakam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 11 ||
pralayasthitikartāramādikartāramīśvaram |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 12 ||
vyōmakēśaṁ virūpākṣaṁ candrārdhakr̥taśēkharam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 13 ||
gaṅgādharaṁ śaśidharaṁ śaṅkaraṁ śūlapāṇinam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 14 ||
anāthaḥ paramānandaṁ kaivalyaḥpadagāminam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 15 ||
svargāpavargadātāraṁ sr̥ṣṭisthityantakāraṇam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 16 ||
kalpāyurdēhi mē puṇyaṁ yāvadāyurarōgatām |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 17 ||
śivēśānāṁ mahādēvaṁ vāmadēvaṁ sadāśivam |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 18 ||
utpattisthitisaṁhārakartāramīśvaraṁ gurum |
namāmi śirasā dēvaṁ kiṁ nō mr̥tyuḥ kariṣyati || 19 ||
mārkaṇḍēyakr̥taṁ stōtraṁ yaḥ paṭhēcchivasannidhau |
tasya mr̥tyubhayaṁ nāsti nāgnicaurabhayaṁ kvacit || 20 ||
śatāvartaṁ prakartavyaṁ saṅkaṭē kaṣṭanāśanam |
śucirbhūtvā paṭhēt stōtraṁ sarvasiddhipradāyakam || 21 ||
mr̥tyuñjaya mahādēva trāhi māṁ śaraṇāgatam |
janmamr̥tyujarārōgaiḥ pīḍitaṁ karmabandhanaiḥ || 22 ||
tāvakastvadgataḥ prāṇastvaccittō:’haṁ sadā mr̥ḍa |
iti vijñāpya dēvēśaṁ tryambakākhyamanaṁ japēt || 23 ||
namaḥ śivāya sāmbāya harayē paramātmanē |
praṇataklēśanāśāya yōgināṁ patayē namaḥ || 24 ||
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.