Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śriyāśliṣṭō viṣṇuḥ sthiracaragururvēdaviṣayō
dhiyāṁ sākṣī śuddhō harirasurahantābjanayanaḥ |
gadī śaṅkhī cakrī vimalavanamālī sthiraruciḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 1 ||
yataḥ sarvaṁ jātaṁ viyadanilamukhyaṁ jagadidam
sthitau niśśēṣaṁ yō:’vati nijasukhāṁśēna madhuhā |
layē sarvaṁ svasminharati kalayā yastu sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 2 ||
asūnāyamyādau yamaniyamamukhyaiḥ sukaraṇai-
rniruddhyēdaṁ cittaṁ hr̥di vilayamānīya sakalam |
yamīḍyaṁ paśyanti pravaramatayō māyinamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 3 ||
pr̥thivyāṁ tiṣṭhanyō yamayati mahīṁ vēda na dharā
yamityādau vēdō vadati jagatāmīśamamalam |
niyantāraṁ dhyēyaṁ munisuranr̥ṇāṁ mōkṣadamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 4 ||
mahēndrādirdēvō jayati ditijānyasya balatō
na kasya svātantryaṁ kvacidapi kr̥tau yatkr̥timr̥tē |
kavitvādērgarvaṁ pariharati yō:’sau vijayinaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 5 ||
vinā yasya dhyānam vrajati paśutāṁ sūkaramukhām
vinā yasya jñānaṁ janimr̥tibhayaṁ yāti janatā |
vinā yasya smr̥tyā kr̥miśatajaniṁ yāti sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 6 ||
narātaṅkōttaṅkaḥ śaraṇaśaraṇō bhrāntiharaṇō
ghanaśyāmō vāmō vrajaśiśuvayasyō:’rjunasakhaḥ |
svayambhūrbhūtānāṁ janaka ucitācārasukhadaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 7 ||
yathā dharmaglānirbhavati jagatāṁ kṣōbhakaraṇī
tadā lōkasvāmī prakaṭitavapuḥ sētudhr̥gajaḥ |
satāṁ dhātā svacchō nigamaguṇagītō vrajapatiḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 8 ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.