Sri Krishna Ashtakam 1 – śrī kr̥ṣṇāṣṭakam 1


śriyāśliṣṭō viṣṇuḥ sthiracaragururvēdaviṣayō
dhiyāṁ sākṣī śuddhō harirasurahantābjanayanaḥ |
gadī śaṅkhī cakrī vimalavanamālī sthiraruciḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 1 ||

yataḥ sarvaṁ jātaṁ viyadanilamukhyaṁ jagadidam
sthitau niśśēṣaṁ yō:’vati nijasukhāṁśēna madhuhā |
layē sarvaṁ svasminharati kalayā yastu sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 2 ||

asūnāyamyādau yamaniyamamukhyaiḥ sukaraṇai-
rniruddhyēdaṁ cittaṁ hr̥di vilayamānīya sakalam |
yamīḍyaṁ paśyanti pravaramatayō māyinamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 3 ||

pr̥thivyāṁ tiṣṭhanyō yamayati mahīṁ vēda na dharā
yamityādau vēdō vadati jagatāmīśamamalam |
niyantāraṁ dhyēyaṁ munisuranr̥ṇāṁ mōkṣadamasau
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 4 ||

mahēndrādirdēvō jayati ditijānyasya balatō
na kasya svātantryaṁ kvacidapi kr̥tau yatkr̥timr̥tē |
kavitvādērgarvaṁ pariharati yō:’sau vijayinaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 5 ||

vinā yasya dhyānam vrajati paśutāṁ sūkaramukhām
vinā yasya jñānaṁ janimr̥tibhayaṁ yāti janatā |
vinā yasya smr̥tyā kr̥miśatajaniṁ yāti sa vibhuḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 6 ||

narātaṅkōttaṅkaḥ śaraṇaśaraṇō bhrāntiharaṇō
ghanaśyāmō vāmō vrajaśiśuvayasyō:’rjunasakhaḥ |
svayambhūrbhūtānāṁ janaka ucitācārasukhadaḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 7 ||

yathā dharmaglānirbhavati jagatāṁ kṣōbhakaraṇī
tadā lōkasvāmī prakaṭitavapuḥ sētudhr̥gajaḥ |
satāṁ dhātā svacchō nigamaguṇagītō vrajapatiḥ
śaraṇyō lōkēśō mama bhavatu kr̥ṣṇō:’kṣiviṣayaḥ || 8 ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed