Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vairavr̥ttāntānukramaḥ ||
śrūyatāṁ rāma yadvr̥ttamāditaḥ prabhr̥ti tvayā |
yathā vairaṁ samudbhūtaṁ yathā cāhaṁ nirākr̥taḥ || 1 ||
vālī nāma mama bhrātā jyēṣṭhaḥ śatruniṣūdanaḥ |
piturbahumatō nityaṁ mamāpi ca tathā purā || 2 ||
pitaryuparatē:’smākaṁ jyēṣṭhō:’yamiti mantribhiḥ |
kapīnāmīśvarō rājyē kr̥taḥ paramasammataḥ || 3 ||
rājyaṁ praśāsatastasya pitr̥paitāmahaṁ mahat |
ahaṁ sarvēṣu kālēṣu praṇataḥ prēṣyavat sthitaḥ || 4 ||
māyāvī nāma tējasvī pūrvajō dundubhēḥ sutaḥ |
tēna tasya mahadvairaṁ strīkr̥taṁ viśrutaṁ purā || 5 ||
sa tu suptajanē rātrau kiṣkindhādvāramāgataḥ |
nardati sma susaṁrabdhō vālinaṁ cāhvayadraṇē || 6 ||
prasuptastu mama bhrātā narditaṁ bhairavasvanam |
śrutvā na mamr̥ṣē vālī niṣpapāta javāttadā || 7 ||
sa tu vai niḥsr̥taḥ krōdhāttaṁ hantumasurōttamam |
vāryamāṇastataḥ strībhirmayā ca praṇatātmanā || 8 ||
sa tu nirdhūya sarvānnō nirjagāma mahābalaḥ |
tatō:’hamapi sauhārdānniḥsr̥tō vālinā saha || 9 ||
sa tu mē bhrātaraṁ dr̥ṣṭvā māṁ ca dūrādavasthitam |
asurō jātasantrāsaḥ pradudrāva tatō bhr̥śam || 10 ||
tasmin dravati santrastē hyāvāṁ drutataraṁ gatau |
prakāśaśca kr̥tō mārgaścandrēṇōdgacchatā tadā || 11 ||
sa tr̥ṇairāvr̥taṁ durgaṁ dharaṇyā vivaraṁ mahat |
pravivēśāsurō vēgādāvāmāsādya viṣṭhitau || 12 ||
taṁ praviṣṭaṁ ripuṁ dr̥ṣṭvā bilaṁ rōṣavaśaṁ gataḥ |
māmuvāca tadā vālī vacanaṁ kṣubhitēndriyaḥ || 13 ||
iha tvaṁ tiṣṭha sugrīva biladvāri samāhitaḥ |
yāvadatra praviśyāhaṁ nihanmi sahasā ripum || 14 ||
mayā tvētadvacaḥ śrutvā yācitaḥ sa parantapaḥ |
śāpayitvā ca māṁ padbhyāṁ pravivēśa bilaṁ mahat || 15 ||
tasya praviṣṭasya bilaṁ sāgraḥ saṁvatsarō gataḥ |
sthitasya ca mama dvāri sa kālō:’pyatyavartata || 16 ||
ahaṁ tu naṣṭaṁ taṁ jñātvā snēhādāgatasambhramaḥ |
bhrātaraṁ tu na paśyāmi pāpāśaṅki ca mē manaḥ || 17 ||
atha dīrghasya kālasya bilāttasmādviniḥsr̥tam |
saphēnaṁ rudhiraṁ raktamahaṁ dr̥ṣṭvā suduḥkhitaḥ || 18 ||
nardatāmasurāṇāṁ ca dhvanirmē śrōtramāgataḥ |
nirastasya ca saṅgrāmē krōśatō niḥsvanō gurōḥ || 19 ||
ahaṁ tvavagatō buddhyā cihnaistairbhrātaraṁ hatam |
pidhāya ca biladvāraṁ śilayā girimātrayā || 20 ||
śōkārtaścōdakaṁ kr̥tvā kiṣkindhāmāgataḥ sakhē |
gūhamānasya mē tattvaṁ yatnatō mantribhiḥ śrutam || 21 ||
tatō:’haṁ taiḥ samāgamya sammatairabhiṣēcitaḥ |
rājyaṁ praśāsatastasya nyāyatō mama rāghava || 22 ||
ājagāma ripuṁ hatvā vālī tamasurōttamam |
abhiṣiktaṁ tu māṁ dr̥ṣṭvā vālī saṁraktalōcanaḥ || 23 ||
madīyān mantriṇō baddhvā paruṣaṁ vākyamabravīt |
nigrahē:’pi samarthasya taṁ pāpaṁ prati rāghava || 24 ||
na prāvartata mē buddhirbhrāturgauravayantritā |
hatvā śatruṁ sa mē bhrātā pravivēśa puraṁ tadā || 25 ||
mānayaṁstaṁ mahātmānaṁ yathāvaccābhyavādayam |
uktāśca nāśiṣastēna santuṣṭēnāntarātmanā || 26 ||
natvā pādāvahaṁ tasya mukuṭēnāspr̥śaṁ prabhō |
kr̥tāñjalirupāgamya sthitō:’haṁ tasya pārśvataḥ |
api vālī mama krōdhānna prasādaṁ cakāra saḥ || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē navamaḥ sargaḥ || 9 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.