Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vālivadhapratijñā ||
parituṣṭastu sugrīvastēna vākyēna vānaraḥ |
lakṣmaṇasyāgratō rāmamidaṁ vacanamabravīt || 1 ||
sarvathā:’hamanugrāhyō dēvatānāmasaṁśayaḥ |
upapannaguṇōpētaḥ sakhā yasya bhavānmama || 2 ||
śakyaṁ khalu bhavēdrāma sahāyēna tvayā:’nagha |
surarājyamapi prāptuṁ svarājyaṁ kiṁ punaḥ prabhō || 3 ||
sō:’haṁ sabhājyō bandhūnāṁ suhr̥dāṁ caiva rāghava |
yasyāgnisākṣikaṁ mitraṁ labdhaṁ rāghavavaṁśajam || 4 ||
ahamapyanurūpastē vayasyō jñāsyasē śanaiḥ |
na tu vaktuṁ samarthō:’haṁ svayamātmagatān guṇān || 5 ||
mahātmanāṁ tu bhūyiṣṭhaṁ tvadvidhānāṁ kr̥tātmanām |
niścalā bhavati prītirdhairyamātmavatāmiva || 6 ||
rajataṁ vā suvarṇaṁ vā vastrāṇyābharaṇāni ca |
avibhaktāni sādhūnāmavagacchanti sādhavaḥ || 7 ||
āḍhyō vāpi daridrō vā duḥkhitaḥ sukhitō:’pi vā |
nirdōṣō vā sadōṣō vā vayasyaḥ paramā gatiḥ || 8 ||
dhanatyāgaḥ sukhatyāgō dēhatyāgō:’pi vā punaḥ |
vayasyārthē pravartantē snēhaṁ dr̥ṣṭvā tathāvidham || 9 ||
tattathētyabravīdrāmaḥ sugrīvaṁ priyavādinam |
lakṣmaṇasyāgratō lakṣmyā vāsavasyēva dhīmataḥ || 10 ||
tatō rāmaṁ sthitaṁ dr̥ṣṭvā lakṣmaṇaṁ ca mahābalam |
sugrīvaḥ sarvataścakṣurvanē lōlamapātayat || 11 ||
sa dadarśa tataḥ sālamavidūrē harīśvaraḥ |
supuṣpamīṣatpatrāḍhyaṁ bhramarairupaśōbhitam || 12 ||
tasyaikāṁ parṇabahulāṁ bhaṅktvā śākhāṁ supuṣpitām |
sālasyāstīrya sugrīvō niṣasāda sarāghavaḥ || 13 ||
tāvāsīnau tatō dr̥ṣṭvā hanūmānapi lakṣmaṇam |
sālaśākhāṁ samutpāṭya vīnītamupavēśayat || 14 ||
sukhōpaviṣṭaṁ rāmaṁ tu prasannamudadhiṁ yathā |
phalapuṣpasamākīrṇē tasmin girivarōttamē || 15 ||
tataḥ prahr̥ṣṭaḥ sugrīvaḥ ślakṣṇaṁ madhurayā girā |
uvāca praṇayādrāmaṁ harṣavyākulitākṣaram || 16 ||
ahaṁ vinikr̥tō bhrātrā carāmyēṣa bhayārditaḥ |
r̥śyamūkaṁ girivaraṁ hr̥tabhāryaḥ suduḥkhitaḥ || 17 ||
sō:’haṁ trastō bhayē magnō vasāmyudbhrāntacētanaḥ |
vālinā nikr̥tō bhrātrā kr̥tavairaśca rāghava || 18 ||
vālinō mē bhayārtasya sarvalōkabhayaṅkara |
mamāpi tvamanāthasya prasādaṁ kartumarhasi || 19 ||
ēvamuktastu tējasvī dharmajñō dharmavatsalaḥ |
pratyuvāca sa kākutsthaḥ sugrīvaṁ prahasanniva || 20 ||
upakāraphalaṁ mitramapakārō:’rilakṣaṇam |
adyaiva taṁ haniṣyāmi tava bhāryāpahāriṇam || 21 ||
imē hi mē mahāvēgāḥ patriṇastigmatējasaḥ |
kārtikēyavanōdbhūtāḥ śarā hēmavibhūṣitāḥ || 22 ||
kaṅkapatrapraticchannā mahēndrāśanisannibhāḥ |
suparvāṇaḥ sutīkṣṇāgrāḥ sarōṣā iva pannagāḥ || 23 ||
bhrātr̥sañjñamamitraṁ tē vālinaṁ kr̥takilbiṣam |
śarairvinihataṁ paśya vikīrṇamiva parvatam || 24 ||
rāghavasya vacaḥ śrutvā sugrīvō vāhinīpatiḥ |
praharṣamatulaṁ lēbhē sādhu sādhviti cābravīt || 25 ||
rāma śōkābhibhūtō:’haṁ śōkārtānāṁ bhavān gatiḥ |
vayasya iti kr̥tvā hi tvayyahaṁ paridēvayē || 26 ||
tvaṁ hi pāṇipradānēna vayasyō mē:’gnisākṣikam |
kr̥taḥ prāṇairbahumataḥ satyēnāpi śapāmi tē || 27 ||
vayasya iti kr̥tvā ca visrabdhaṁ pravadāmyaham |
duḥkhamantargataṁ yanmē manō harati nityaśaḥ || 28 ||
ētāvaduktvā vacanaṁ bāṣpadūṣitalōcanaḥ |
bāṣpōpahatayā vācā nōccaiḥ śaknōti bhāṣitum || 29 ||
bāṣpavēgaṁ tu sahasā nadīvēgamivāgatam |
dhārayāmāsa dhairyēṇa sugrīvō rāmasannidhau || 30 ||
sa nigr̥hya tu taṁ bāṣpaṁ pramr̥jya nayanē śubhē |
viniḥśvasya ca tējasvī rāghavaṁ vākyamabravīt || 31 ||
purāhaṁ vālinā rāma rājyāt svādavarōpitaḥ |
paruṣāṇi ca saṁśrāvya nirdhūtō:’smi balīyasā || 32 ||
hr̥tā bhāryā ca mē tēna prāṇēbhyō:’pi garīyasī |
suhr̥daśca madīyā yē samyatā bandhanēṣu tē || 33 ||
yatnavāṁśca suduṣṭātmā madvināśāya rāghava |
bahuśastatprayuktāśca vānarā nihatā mayā || 34 ||
śaṅkayā tvētayā cēha dr̥ṣṭvā tvāmapi rāghava |
nōpasarpāmyahaṁ bhītō bhayē sarvē hi bibhyati || 35 ||
kēvalaṁ hi sahāyā mē hanūmatpramukhāstvimē |
atō:’haṁ dhārayāmyadya prāṇān kr̥cchragatō:’pi san || 36 ||
ētē hi kapayaḥ snigdhā māṁ rakṣanti samantataḥ |
saha gacchanti gantavyē nityaṁ tiṣṭhanti ca sthitē || 37 ||
saṅkṣēpastvēṣa tē rāma kimuktvā vistaraṁ hi tē |
sa mē jyēṣṭhō ripurbhrātā vālī viśrutapauruṣaḥ || 38 ||
tadvināśāddhi mē duḥkhaṁ pranaṣṭaṁ syādanantaram |
sukhaṁ mē jīvitaṁ caiva tadvināśanibandhanam || 39 ||
ēṣa mē rāma śōkāntaḥ śōkārtēna nivēditaḥ |
duḥkhitaḥ sukhitō vā:’pi sakhyurnityaṁ sakhā gatiḥ || 40 ||
śrutvaitadvacanaṁ rāmaḥ sugrīvamidamabravīt |
kiṁ nimittamabhūdvairaṁ śrōtumicchāmi tattvataḥ || 41 ||
ahaṁ hi kāraṇaṁ śrutvā vairasya tava vānara | [sukhaṁ]
ānantaryaṁ vidhāsyāmi sampradhārya balābalam || 42 ||
balavān hi mamāmarṣaḥ śrutvā tvāmavamānitam |
vardhatē hr̥dayōtkampī prāvr̥ḍvēga ivāmbhasaḥ || 43 ||
hr̥ṣṭaḥ kathaya visrabdhō yāvadārōpyatē dhanuḥ |
sr̥ṣṭaścēddhi mayā bāṇō nirastaśca ripustava || 44 ||
ēvamuktastu sugrīvaḥ kākutsthēna mahātmanā |
praharṣamatulaṁ lēbhē caturbhiḥ saha vānaraiḥ || 45 ||
tataḥ prahr̥ṣṭavadanaḥ sugrīvō lakṣmaṇāgrajē |
vairasya kāraṇaṁ tattvamākhyātumupacakramē || 46 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē aṣṭamaḥ sargaḥ || 8 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.