Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| svayamprabhātithyam ||
ityuktvā hanumāṁstatra punaḥ kr̥ṣṇājināmbarām |
abravīttāṁ mahābhāgāṁ tāpasīṁ dharmacāriṇīm || 1 ||
idaṁ praviṣṭāḥ sahasā bilaṁ timirasaṁvr̥tam |
kṣutpipāsāpariśrāntāḥ parikhinnāśca sarvaśaḥ || 2 ||
mahaddharaṇyā vivaraṁ praviṣṭāḥ sma pipāsitāḥ |
imāṁstvēvaṁvidhān bhāvān vividhānadbhutōpamān || 3 ||
dr̥ṣṭvā vayaṁ pravyathitāḥ sambhrāntā naṣṭacētasaḥ |
kasyaitē kāñcanā vr̥kṣāstaruṇādityasannibhāḥ || 4 ||
śucīnyabhyavahāryāṇi mūlāni ca phalāni ca |
kāñcanāni vimānāni rājatāni gr̥hāṇi ca || 5 ||
tapanīyagavākṣaṇi maṇijālāvr̥tāni ca |
puṣpitāḥ phalavantaśca puṇyāḥ surabhigandhinaḥ || 6 ||
imē jāmbūnadamayāḥ pādapāḥ kasya tējasā |
kāñcanāni ca padmāni jātāni vimalē jalē || 7 ||
kathaṁ matsyāśca sauvarṇāścaranti saha kacchapaiḥ |
ātmānamanubhāvaṁ ca kasya caitattapōbalam || 8 ||
ajānatāṁ naḥ sarvēṣāṁ sarvamākhyātumarhasi |
ēvamuktā hanumatā tāpasī dharmacāriṇī || 9 ||
pratyuvāca hanūmantaṁ sarvabhūtahitē ratā |
mayō nāma mahātējā māyāvī dānavarṣabhaḥ || 10 ||
tēnēdaṁ nirmitaṁ sarvaṁ māyayā kāñcanaṁ vanam |
purā dānavamukhyānāṁ viśvakarmā babhūva ha || 11 ||
yēnēdaṁ kāñcanaṁ divyaṁ nirmitaṁ bhavanōttamam |
sa tu varṣasahasrāṇi tapastaptvā mahāvanē || 12 ||
pitāmahādvaraṁ lēbhē sarvamauśanasaṁ dhanam |
vanaṁ vidhāya balavān sarvakāmēśvarastadā || 13 ||
uvāsa sukhitaḥ kālaṁ kañcidasmin mahāvanē |
tamapsarasi hēmāyāṁ śaktaṁ dānavapuṅgavam || 14 ||
vikramyaivāśaniṁ gr̥hya jaghānēśaḥ purandaraḥ |
idaṁ ca brahmāṇā dattaṁ hēmāyai vanamuttamam || 15 ||
śāśvatāḥ kāmabhōgāśca gr̥haṁ cēdaṁ hiraṇmayam |
duhitā mērusāvarṇērahaṁ tasyāḥ svayamprabhā || 16 ||
idaṁ rakṣāmi bhavanaṁ hēmāyā vānarōttama |
mama priyasakhī hēmā nr̥ttagītaviśāradā || 17 ||
tayā dattavarā cāsmi rakṣāmi bhavanōttamam |
kiṁ kāryaṁ kasya vā hētōḥ kāntārāṇi prapaśyatha |
kathaṁ cēdaṁ vanaṁ durgaṁ yuṣmābhirupalakṣitam || 18 ||
imānyabhyavahāryāṇi mūlāni ca phalāni ca |
bhuktvā pītvā ca pānīyaṁ sarvaṁ mē vaktumarhatha || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkapañcāśaḥ sargaḥ || 51 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.