Kishkindha Kanda Sarga 49 – kiṣkindhākāṇḍa ēkōnapañcāśaḥ sargaḥ (49)


|| rajataparvatavicayaḥ ||

athāṅgadastadā sarvān vānarānidamabravīt |
pariśrāntō mahāprājñaḥ samāśvāsya śanairvacaḥ || 1 ||

vanāni girayō nadyō durgāṇi gahanāni ca |
daryō giriguhāścaiva vicitāni samantataḥ || 2 ||

tatra tatra sahāsmābhirjānakī na ca dr̥śyatē |
tadvā rakṣō hr̥tā yēna sītā surasutōpamā || 3 ||

kālaśca vō mahān yātaḥ sugrīvaścōgraśāsanaḥ |
tasmādbhavantaḥ sahitā vicinvantu samantataḥ || 4 ||

vihāya tandrīṁ śōkaṁ ca nidrāṁ caiva samutthitām |
vicinudhvaṁ yathā sītāṁ paśyāmō janakātmajām || 5 ||

anirvēdaṁ ca dākṣyaṁ ca manasaścāparājayaḥ |
kāryasiddhikarāṇyāhustasmādētadbravīmyaham || 6 ||

adyāpi tadvanaṁ durgaṁ vicinvantu vanaukasaḥ |
khēdaṁ tyaktvā punaḥ sarvairvanamētadvicīyatām || 7 ||

avaśyaṁ kriyamāṇasya dr̥śyatē karmaṇaḥ phalam |
alaṁ nirvēdamāgamya na hi nō mīlanaṁ kṣamam || 8 ||

sugrīvaḥ kōpanō rājā tīkṣṇadaṇḍaśca vānaraḥ |
bhētavyaṁ tasya satataṁ rāmasya ca mahātmanaḥ || 9 ||

hitārthamētaduktaṁ vaḥ kriyatāṁ yadi rōcatē |
ucyatāṁ vā kṣamaṁ yannaḥ sarvēṣāmēva vānarāḥ || 10 ||

aṅgadasya vacaḥ śrutvā vacanaṁ gandhamādanaḥ |
uvācāvyaktayā vācā pipāsāśramakhinnayā || 11 ||

sadr̥śaṁ khalu vō vākyamaṅgadō yaduvāca ha |
hitaṁ caivānukūlaṁ ca kriyatāmasya bhāṣitam || 12 ||

punarmārgāmahē śailān kandarāṁśca darīṁstathā |
kānanāni ca śūnyāni giriprasravaṇāni ca || 13 ||

yathōddiṣṭāni sarvāṇi sugrīvēṇa mahātmanā |
vicinvantu vanaṁ sarvē giridurgāṇi sarvaśaḥ || 14 ||

tataḥ samutthāya punarvānarāstē mahābalāḥ |
vindhyakānanasaṅkīrṇāṁ vicērurdakṣiṇāṁ diśam || 15 ||

tē śāradābhrapratimaṁ śrīmadrajataparvatam |
śr̥ṅgavantaṁ darīmantamadhiruhya ca vānarāḥ || 16 ||

tatra lōdhravanaṁ ramyaṁ saptaparṇavanāni ca |
vyacinvaṁstē harivarāḥ sītādarśanakāṅkṣiṇaḥ || 17 ||

tasyāgramadhirūḍhāstē śrāntā vipulavikramāḥ |
na paśyanti sma vaidēhīṁ rāmasya mahiṣīṁ priyām || 18 ||

tē tu dr̥ṣṭigataṁ kr̥tvā taṁ śailaṁ bahukandaram |
avārōhanta harayō vīkṣamāṇāḥ samantataḥ || 19 ||

avaruhya tatō bhūmiṁ śrāntā vigatacētasaḥ |
sthitvā muhūrtaṁ tatrātha vr̥kṣamūlamupāśritāḥ || 20 ||

tē muhūrtaṁ samāśvastāḥ kiñcidbhagnapariśramāḥ |
punarēvōdyatāḥ kr̥tsnāṁ mārgituṁ dakṣiṇāṁ diśam || 21 ||

hanumatpramukhāstē tu prasthitāḥ plavagarṣabhāḥ |
vindhyamēvāditastāvadvicērustē tatastataḥ || 22 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed