Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rajataparvatavicayaḥ ||
athāṅgadastadā sarvān vānarānidamabravīt |
pariśrāntō mahāprājñaḥ samāśvāsya śanairvacaḥ || 1 ||
vanāni girayō nadyō durgāṇi gahanāni ca |
daryō giriguhāścaiva vicitāni samantataḥ || 2 ||
tatra tatra sahāsmābhirjānakī na ca dr̥śyatē |
tadvā rakṣō hr̥tā yēna sītā surasutōpamā || 3 ||
kālaśca vō mahān yātaḥ sugrīvaścōgraśāsanaḥ |
tasmādbhavantaḥ sahitā vicinvantu samantataḥ || 4 ||
vihāya tandrīṁ śōkaṁ ca nidrāṁ caiva samutthitām |
vicinudhvaṁ yathā sītāṁ paśyāmō janakātmajām || 5 ||
anirvēdaṁ ca dākṣyaṁ ca manasaścāparājayaḥ |
kāryasiddhikarāṇyāhustasmādētadbravīmyaham || 6 ||
adyāpi tadvanaṁ durgaṁ vicinvantu vanaukasaḥ |
khēdaṁ tyaktvā punaḥ sarvairvanamētadvicīyatām || 7 ||
avaśyaṁ kriyamāṇasya dr̥śyatē karmaṇaḥ phalam |
alaṁ nirvēdamāgamya na hi nō mīlanaṁ kṣamam || 8 ||
sugrīvaḥ kōpanō rājā tīkṣṇadaṇḍaśca vānaraḥ |
bhētavyaṁ tasya satataṁ rāmasya ca mahātmanaḥ || 9 ||
hitārthamētaduktaṁ vaḥ kriyatāṁ yadi rōcatē |
ucyatāṁ vā kṣamaṁ yannaḥ sarvēṣāmēva vānarāḥ || 10 ||
aṅgadasya vacaḥ śrutvā vacanaṁ gandhamādanaḥ |
uvācāvyaktayā vācā pipāsāśramakhinnayā || 11 ||
sadr̥śaṁ khalu vō vākyamaṅgadō yaduvāca ha |
hitaṁ caivānukūlaṁ ca kriyatāmasya bhāṣitam || 12 ||
punarmārgāmahē śailān kandarāṁśca darīṁstathā |
kānanāni ca śūnyāni giriprasravaṇāni ca || 13 ||
yathōddiṣṭāni sarvāṇi sugrīvēṇa mahātmanā |
vicinvantu vanaṁ sarvē giridurgāṇi sarvaśaḥ || 14 ||
tataḥ samutthāya punarvānarāstē mahābalāḥ |
vindhyakānanasaṅkīrṇāṁ vicērurdakṣiṇāṁ diśam || 15 ||
tē śāradābhrapratimaṁ śrīmadrajataparvatam |
śr̥ṅgavantaṁ darīmantamadhiruhya ca vānarāḥ || 16 ||
tatra lōdhravanaṁ ramyaṁ saptaparṇavanāni ca |
vyacinvaṁstē harivarāḥ sītādarśanakāṅkṣiṇaḥ || 17 ||
tasyāgramadhirūḍhāstē śrāntā vipulavikramāḥ |
na paśyanti sma vaidēhīṁ rāmasya mahiṣīṁ priyām || 18 ||
tē tu dr̥ṣṭigataṁ kr̥tvā taṁ śailaṁ bahukandaram |
avārōhanta harayō vīkṣamāṇāḥ samantataḥ || 19 ||
avaruhya tatō bhūmiṁ śrāntā vigatacētasaḥ |
sthitvā muhūrtaṁ tatrātha vr̥kṣamūlamupāśritāḥ || 20 ||
tē muhūrtaṁ samāśvastāḥ kiñcidbhagnapariśramāḥ |
punarēvōdyatāḥ kr̥tsnāṁ mārgituṁ dakṣiṇāṁ diśam || 21 ||
hanumatpramukhāstē tu prasthitāḥ plavagarṣabhāḥ |
vindhyamēvāditastāvadvicērustē tatastataḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.