Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kapisēnāpratyāgamanam ||
darśanārthaṁ tu vaidēhyāḥ sarvataḥ kapiyūthapāḥ |
vyādiṣṭāḥ kapirājēna yathōktaṁ jagmurañjasā || 1 ||
sarāṁsi saritaḥ kakṣānākāśaṁ nagarāṇi ca |
nadīdurgāṁstathā śailān vicinvanti samantataḥ || 2 ||
sugrīvēṇa samākhyātāḥ sarvē vānarayūthapāḥ |
pradēśān pravicinvanti saśailavanakānanān || 3 ||
vicitya divasaṁ sarvē sītādhigamanē dhr̥tāḥ |
samāyānti sma mēdinyāṁ niśākālēṣu vānarāḥ || 4 ||
sarvartukāmān dēśēṣu vānarāḥ saphalān drumān |
āsādya rajanīṁ śayyāṁ cakruḥ sarvēṣvahaḥsu tē || 5 ||
tadahaḥ prathamaṁ kr̥tvā māsē prasravaṇaṁ gatāḥ |
kapirājēna saṅgamya nirāśāḥ kapiyūthapāḥ || 6 ||
vicitya tu diśaṁ pūrvāṁ yathōktāṁ sacivaiḥ saha |
adr̥ṣṭvā vinataḥ sītāmājagāma mahābalaḥ || 7 ||
uttarāṁ ca diśaṁ sarvāṁ vicitya sa mahākapiḥ |
āgataḥ saha sainyēna vīraḥ śatavalistadā || 8 ||
suṣēṇaḥ paścimāmāśāṁ vicitya saha vānaraiḥ |
samētya māsē sampūrṇē sugrīvamupacakramē || 9 ||
taṁ prasravaṇapr̥ṣṭhasthaṁ samāsādyābhivādya ca |
āsīnaṁ saha rāmēṇa sugrīvamidamabruvan || 10 ||
vicitāḥ parvatāḥ sarvē vanāni gahanāni ca |
nimnagāḥ sāgarāntāśca sarvē janapadāśca yē || 11 ||
guhāśca vicitāḥ sarvāstvayā yāḥ parikīrtitāḥ |
vicitāśca mahāgulmā latāvitatasantatāḥ || 12 ||
gahanēṣu ca dēśēṣu durgēṣu viṣamēṣu ca |
sattvānyatipramāṇāni vicitāni hatāni ca || 13 ||
udārasattvābhijanō mahātmā
sa maithīlīṁ drakṣyati vānarēndraḥ |
diśaṁ tu yāmēva gatā tu sītā
tāmāsthitō vāyusutō hanūmān || 14 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.