Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvasamīpagamanam ||
tataḥ prahr̥ṣṭō hanumān kr̥tyavāniti tadvacaḥ |
śrutvā madhurasambhāṣaṁ sugrīvaṁ manasā gataḥ || 1 ||
bhavyō rājyāgamastasya sugrīvasya mahātmanaḥ |
yadayaṁ kr̥tyavān prāptaḥ kr̥tyaṁ caitadupāgatam || 2 ||
tataḥ paramasaṁhr̥ṣṭō hanumān plavagarṣabhaḥ |
pratyuvāca tatō vākyaṁ rāmaṁ vākyaviśāradaḥ || 3 ||
kimarthaṁ tvaṁ vanaṁ ghōraṁ pampākānanamaṇḍitam |
āgataḥ sānujō durgaṁ nānāvyālamr̥gāyutam || 4 ||
tasya tadvacanaṁ śrutvā lakṣmaṇō rāmacōditaḥ |
ācacakṣē mahātmānaṁ rāmaṁ daśarathātmajam || 5 ||
rājā daśarathō nāma dyutimān dharmavatsalaḥ |
cāturvarṇyaṁ svadharmēṇa nityamēvābhyapālayat || 6 ||
na dvēṣṭā vidyatē tasya na ca sa dvēṣṭi kañcana |
sa ca sarvēṣu bhūtēṣu pitāmaha ivāparaḥ || 7 ||
agniṣṭōmādibhiryajñairiṣṭavānāptadakṣiṇaiḥ |
tasyāyaṁ pūrvajaḥ putrō rāmō nāma janaiḥ śrutaḥ || 8 ||
śaraṇyaḥ sarvabhūtānāṁ piturnirdēśapāragaḥ |
vīrō daśarathasyāyaṁ putrāṇāṁ guṇavattamaḥ || 9 ||
rājalakṣaṇasampannaḥ samyuktō rājasampadā |
rājyādbhraṣṭō vanē vastuṁ mayā sārdhamihāgataḥ || 10 ||
bhāryayā ca mahātējāḥ sītayā:’nugatō vaśī |
dinakṣayē mahātējāḥ prabhayēva divākaraḥ || 11 ||
ahamasyāvarō bhrātā guṇairdāsyamupāgataḥ |
kr̥tajñasya bahujñasya lakṣmaṇō nāma nāmataḥ || 12 ||
sukhārhasya mahārhasya sarvabhūtahitātmanaḥ |
aiśvaryēṇa ca hīnasya vanavāsāśritasya ca || 13 ||
rakṣasā:’pahr̥tā bhāryā rahitē kāmarūpiṇā |
tacca na jñāyatē rakṣaḥ patnī yēnāsya sā hr̥tā || 14 ||
danurnāma ditēḥ putraḥ śāpādrākṣasatāṁ gataḥ |
ākhyātastēna sugrīvaḥ samarthō vānararṣabhaḥ || 15 ||
sa jñāsyati mahāvīryastava bhāryāpahāriṇam |
ēvamuktvā danuḥ svargaṁ bhrājamānō gataḥ sukham || 16 ||
ētattē sarvamākhyātaṁ yāthātathyēna pr̥cchataḥ |
ahaṁ caiva hi rāmaśca sugrīvaṁ śaraṇaṁ gatau || 17 ||
ēṣa dattvā ca vittāni prāpya cānuttamaṁ yaśaḥ |
lōkanāthaḥ purā bhūtvā sugrīvaṁ nāthamicchati || 18 ||
pitā yasya purā hyāsīccharaṇyō dharmavatsalaḥ |
tasya putraḥ śaraṇyaśca sugrīvaṁ śaraṇaṁ gataḥ || 19 ||
sarvalōkasya dharmātmā śaraṇyaḥ śaraṇaṁ purā |
gururmē rāghavaḥ sō:’yaṁ sugrīvaṁ śaraṇaṁ gataḥ || 20 ||
yasya prasādē satataṁ prasīdēyurimāḥ prajāḥ |
sa rāmō vānarēndasya prasādamabhikāṅkṣatē || 21 ||
yēna sarvaguṇōpētāḥ pr̥thivyāṁ sarvapārthivāḥ |
mānitāḥ satataṁ rājñā sadā daśarathēna vai || 22 ||
tasyāyaṁ pūrvajaḥ putrastriṣu lōkēṣu viśrutaḥ |
sugrīvaṁ vānarēndraṁ tu rāmaḥ śaraṇamāgataḥ || 23 ||
śōkābhibhūtē rāmē tu śōkārtē śaraṇaṁ gatē |
kartumarhati sugrīvaḥ prasādaṁ hariyūthapaḥ || 24 ||
ēvaṁ bruvāṇaṁ saumitriṁ karuṇaṁ sāśrulōcanam |
hanumān pratyuvācēdaṁ vākyaṁ vākyaviśāradaḥ || 25 ||
īdr̥śā buddhisampannā jitakrōdhā jitēndriyāḥ |
draṣṭavyā vānarēndrēṇa diṣṭyā darśanamāgatāḥ || 26 ||
sa hi rājyātparibhraṣṭaḥ kr̥tavairaśca vālinā |
hr̥tadārō vanē tyaktō bhrātrā vinikr̥tō bhr̥śam || 27 ||
kariṣyati sa sāhāyyaṁ yuvayōrbhāskarātmajaḥ |
sugrīvaḥ saha cāsmābhiḥ sītāyāḥ parimārgaṇē || 28 ||
ityēvamuktvā hanumān ślakṣṇaṁ madhurayā girā |
babhāṣē sō:’bhigacchēma sugrīvamiti rāghavam || 29 ||
ēvaṁ bruvāṇaṁ dharmātmā hanumantaṁ sa lakṣmaṇaḥ |
pratipūjya yathānyāyamidaṁ prōvāca rāghavam || 30 ||
kapiḥ kathayatē hr̥ṣṭō yathā:’yaṁ mārutātmajaḥ |
kr̥tyavān sō:’pi samprāptaḥ kr̥takr̥tyō:’si rāghava || 31 ||
prasannamukhavarṇaśca vyaktaṁ hr̥ṣṭaśca bhāṣatē |
nānr̥taṁ vakṣyatē dhīrō hanumān mārutātmajaḥ || 32 ||
tataḥ sa tu mahāprājñō hanumānmārutātmajaḥ |
jagāmādāya tau vīrau harirājāya rāghavau || 33 ||
bhikṣurūpaṁ parityajya vānaraṁ rūpamāsthitaḥ |
pr̥ṣṭhamārōpya tau vīrau jagāma kapikuñjaraḥ || 34 ||
sa tu vipulayaśāḥ kapipravīraḥ
pavanasutaḥ kr̥takr̥tyavatprahr̥ṣṭaḥ |
girivaramuruvikramaḥ prayātaḥ
suśubhamatiḥ saha rāmalakṣmaṇābhyām || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē caturthaḥ sargaḥ || 4 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.