Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvatarjanam ||
tamapratihataṁ kruddhaṁ praviṣṭaṁ puruṣarṣabham |
sugrīvō lakṣmaṇaṁ dr̥ṣṭvā babhūva vyathitēndriyaḥ || 1 ||
kruddhaṁ niḥśvasamānaṁ taṁ pradīptamiva tējasā |
bhrāturvyasanasantaptaṁ dr̥ṣṭvā daśarathātmajam || 2 ||
utpapāta hariśrēṣṭhō hitvā sauvarṇamāsanam |
mahānmahēndrasya yathā svalaṅkr̥ta iva dhvajaḥ || 3 ||
utpatantamanūtpētū rumāprabhr̥tayaḥ striyaḥ |
sugrīvaṁ gaganē pūrṇacandraṁ tārāgaṇā iva || 4 ||
saṁraktanayanaḥ śrīmān vicacāla kr̥tāñjaliḥ |
babhūvāvasthitastatra kalpavr̥kṣō mahāniva || 5 ||
rumādvitīyaṁ sugrīvaṁ nārīmadhyagataṁ sthitam |
abravīllakṣmaṇaḥ kruddhaḥ satāraṁ śaśinaṁ yathā || 6 ||
sattvābhijanasampannaḥ sānukrōśō jitēndriyaḥ |
kr̥tajñaḥ satyavādī ca rājā lōkē mahīyatē || 7 ||
yastu rājā sthitē:’dharmē mitrāṇāmupakāriṇām |
mithyā pratijñāṁ kurutē kō nr̥śaṁsatarastataḥ || 8 ||
śatamaśvānr̥tē hanti sahasraṁ tu gavānr̥tē |
ātmānaṁ svajanaṁ hanti puraṣaḥ puruṣānr̥tē || 9 ||
pūrvaṁ kr̥tārthō mitrāṇāṁ na tatpratikarōti yaḥ |
kr̥taghnaḥ sarvabhūtānāṁ sa vadhyaḥ plavagēśvara || 10 ||
gītō:’yaṁ brahmaṇā ślōkaḥ sarvalōkanamaskr̥taḥ |
dr̥ṣṭvā kr̥taghnaṁ kruddhēna taṁ nibōdha plavaṅgama || 11 ||
brahmaghnē ca surāpē ca cōrē bhagnavratē tathā |
niṣkr̥tirvihitā sadbhiḥ kr̥taghnē nāsti niṣkr̥tiḥ || 12 ||
anāryastvaṁ kr̥taghnaśca mithyāvādī ca vānara |
pūrvaṁ kr̥tārthō rāmasya na tatpratikarōṣi yat || 13 ||
nanu nāma kr̥tārthēna tvayā rāmasya vānara |
sītāyā mārgaṇē yatnaḥ kartavyaḥ kr̥tamicchatā || 14 ||
sa tvaṁ grāmyēṣu bhōgēṣu saktō mithyāpratiśravaḥ |
na tvāṁ rāmō vijānītē sarpaṁ maṇḍūkarāviṇam || 15 ||
mahābhāgēna rāmēṇa pāpaḥ karuṇavēdinā |
harīṇāṁ prāpitō rājyaṁ tvaṁ durātmā mahātmanā || 16 ||
kr̥taṁ cēnnābhijānīṣē rāmasyākliṣṭakarmaṇaḥ |
sadyastvaṁ niśitairbāṇairhatō drakṣyasi vālinam || 17 ||
na ca saṅkucitaḥ panthā yēna vālī hatō gataḥ |
samayē tiṣṭha sugrīva mā vālipathamanvagāḥ || 18 ||
na nūnamikṣvākuvarasya kārmuka-
-cyutān śarān paśyasi vajrasannibhān |
tataḥ sukhaṁ nāma niṣēvasē sukhī
na rāmakāryaṁ manasā:’pyavēkṣasē || 19 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catustriṁśaḥ sargaḥ || 34 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.