Kishkindha Kanda Sarga 26 – kiṣkindhākāṇḍa ṣaḍviṁśaḥ sargaḥ (26)


|| sugrīvābhiṣēkaḥ ||

tataḥ śōkābhisantaptaṁ sugrīvaṁ klinnavāsasam |
śākhāmr̥gamahāmātrāḥ parivāryōpatasthirē || 1 ||

abhigamya mahābāhuṁ rāmamakliṣṭakāriṇam |
sthitāḥ prāñjalayaḥ sarvē pitāmahamivarṣayaḥ || 2 ||

tataḥ kāñcanaśailābhastaruṇārkanibhānanaḥ |
abravītprāñjalirvākyaṁ hanumānmārutātmajaḥ || 3 ||

bhavatprasādātsugrīvaḥ pitr̥paitāmahaṁ mahat |
vānarāṇāṁ suduṣprāpaṁ prāptō rājyamidaṁ prabhō || 4 ||

bhavatā samanujñātaḥ praviśya nagaraṁ śubham |
saṁvidhāsyati kāryāṇi sarvāṇi sasuhr̥dgaṇaḥ || 5 ||

snātō:’yaṁ vividhairgandhairauṣadhaiśca yathāvidhi |
arcayiṣyati ratnaiśca mālyaiśca tvāṁ viśēṣataḥ || 6 ||

imāṁ giriguhāṁ ramyāmabhigantumitō:’rhasi |
kuruṣva svāmisambandhaṁ vānarān sampraharṣayan || 7 ||

ēvamuktō hanumatā rāghavaḥ paravīrahā |
pratyuvāca hanūmantaṁ buddhimānvākyakōvidaḥ || 8 ||

caturdaśa samāḥ saumya grāmaṁ vā yadi vā puram |
na pravēkṣyāmi hanuman piturnirdēśapālakaḥ || 9 ||

susamr̥ddhāṁ guhāṁ ramyāṁ sugrīvō vānararṣabhaḥ |
praviṣṭō vidhivadvīraḥ kṣipraṁ rājyē:’bhiṣicyatām || 10 ||

ēvamuktvā hanūmantaṁ rāmaḥ sugrīvamabravīt |
vr̥ttajñō vr̥ttasampannamudārabalavikramam || 11 ||

imamapyaṅgadaṁ vīra yauvarājyē:’bhiṣēcaya |
jyēṣṭhasya sa sutō jyēṣṭhaḥ sadr̥śō vikramēṇa tē || 12 ||

aṅgadō:’yamadīnātmā yauvarājyasya bhājanam |
pūrvō:’yaṁ vārṣikō māsaḥ śrāvaṇaḥ salilāgamaḥ || 13 ||

pravr̥ttāḥ saumya catvārō māsā vārṣikasañjñikāḥ |
nāyamudyōgasamayaḥ praviśa tvaṁ purīṁ śubhām || 14 ||

asminvatsyāmyahaṁ saumya parvatē sahalakṣmaṇaḥ |
iyaṁ giriguhā ramyā viśālā yuktamārutā || 15 ||

prabhūtasalilā saumya prabhūtakamalōtpalā |
kārtikē samanuprāptē tvaṁ rāvaṇavadhē yata || 16 ||

ēṣa naḥ samayaḥ saumya praviśa tvaṁ svamālayam |
abhiṣiktaḥ svarājyē ca suhr̥daḥ sampraharṣaya || 17 ||

iti rāmābhyanujñātaḥ sugrīvō vānarādhipaḥ |
pravivēśa purīṁ ramyāṁ kiṣkandhāṁ vālipālitām || 18 ||

taṁ vānarasahasrāṇi praviṣṭaṁ vānarēśvaram |
abhivādya praviṣṭāni sarvataḥ paryavārayan || 19 ||

tataḥ prakr̥tayaḥ sarvā dr̥ṣṭvā harigaṇēśvaram |
praṇamya mūrdhnā patitā vasudhāyāṁ samāhitāḥ || 20 ||

sugrīvaḥ prakr̥tīḥ sarvāḥ sambhāṣyōtthāpya vīryavān |
bhrāturantaḥpuraṁ saumyaṁ pravivēśa mahābalaḥ || 21 ||

praviśya tvabhiniṣkrāntaṁ sugrīvaṁ vānararṣabham |
abhyaṣiñcanta suhr̥daḥ sahasrākṣamivāmarāḥ || 22 ||

tasya pāṇḍuramājahnuśchatraṁ hēmapariṣkr̥tam |
śuklē ca vālavyajanē hēmadaṇḍē yaśaskarē || 23 ||

tathā sarvāṇi ratnāni sarvabījauṣadhīrapi |
sakṣīrāṇāṁ ca vr̥kṣāṇāṁ prarōhān kusumāni ca || 24 ||

śuklāni caiva vastrāṇi śvētaṁ caivānulēpanam |
sugandhīni ca mālyāni sthalajānyambujāni ca || 25 ||

candanāni ca divyāni gandhāṁśca vividhānbahūn |
akṣataṁ jātarūpaṁ ca priyaṅgumadhusarpiṣī || 26 ||

dadhi carma ca vaiyāghraṁ vārāhī cāpyupānahau |
samālambhanamādāya rōcanāṁ samanaḥ śilām || 27 ||

ājagmustatra muditā varāḥ kanyāstu ṣōḍaśa |
tatastē vānaraśrēṣṭhaṁ yathākālaṁ yathāvidhi || 28 ||

ratnairvastraiśca bhakṣaiśca tōṣayitvā dvijarṣabhān |
tataḥ kuśaparistīrṇaṁ samiddhaṁ jātavēdasam || 29 ||

mantrapūtēna haviṣā hutvā mantravidō janāḥ |
tatō hēmapratiṣṭhānē varāstaraṇasaṁvr̥tē || 30 ||

prāsādaśikharē ramyē citramālyōpaśōbhitē |
prāṅmukhaṁ vividhairmantraiḥ sthāpayitvā varāsanē || 31 ||

nadīnadēbhyaḥ saṁhr̥tya tīrthēbhyaśca samantataḥ |
āhr̥tya ca samudrēbhyaḥ sarvēbhyō vānararṣabhāḥ || 32 ||

apaḥ kanakakumbhēṣu nidhāya vimalāḥ śubhāḥ |
śubhairvr̥ṣabhaśr̥ṅgaiśca kalaśaiścāpi kāñcanaiḥ || 33 ||

śāstradr̥ṣṭēna vidhinā maharṣivihitēna ca |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 34 ||

maindaśca dvividaścaiva hanumān jāmbavānnalaḥ |
abhyaṣiñcanta sugrīvaṁ prasannēna sugandhinā || 35 ||

salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā |
abhiṣiktē tu sugrīvē sarvē vānarapuṅgavāḥ || 36 ||

pracukruśurmahātmānō hr̥ṣṭāstatra sahasraśaḥ |
rāmasya tu vacaḥ kurvan sugrīvō haripuṅgavaḥ || 37 ||

aṅgadaṁ sampariṣvajya yauvarājyē:’bhyaṣēcayat |
aṅgadē cābhiṣiktē tu sānukrōśāḥ plavaṅgamāḥ || 38 ||

sādhu sādhviti sugrīvaṁ mahātmānō:’bhyapūjayan |
rāmaṁ caiva mahātmānaṁ lakṣmaṇaṁ ca punaḥ punaḥ || 39 ||

prītāśca tuṣṭuvuḥ sarvē tādr̥śē tatra vartiti |
hr̥ṣṭapuṣṭajanākīrṇā patākādhvajaśōbhitā |
babhūva nagarī ramyā kiṣkindhā girigahvarē || 40 ||

nivēdya rāmāya tadā mahātmanē
mahābhiṣēkaṁ kapivāhinīpatiḥ |
rumāṁ ca bhāryāṁ pratilabhya vīryavā-
-navāpa rājyaṁ tridaśādhipō yathā || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed