Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sugrīvābhiṣēkaḥ ||
tataḥ śōkābhisantaptaṁ sugrīvaṁ klinnavāsasam |
śākhāmr̥gamahāmātrāḥ parivāryōpatasthirē || 1 ||
abhigamya mahābāhuṁ rāmamakliṣṭakāriṇam |
sthitāḥ prāñjalayaḥ sarvē pitāmahamivarṣayaḥ || 2 ||
tataḥ kāñcanaśailābhastaruṇārkanibhānanaḥ |
abravītprāñjalirvākyaṁ hanumānmārutātmajaḥ || 3 ||
bhavatprasādātsugrīvaḥ pitr̥paitāmahaṁ mahat |
vānarāṇāṁ suduṣprāpaṁ prāptō rājyamidaṁ prabhō || 4 ||
bhavatā samanujñātaḥ praviśya nagaraṁ śubham |
saṁvidhāsyati kāryāṇi sarvāṇi sasuhr̥dgaṇaḥ || 5 ||
snātō:’yaṁ vividhairgandhairauṣadhaiśca yathāvidhi |
arcayiṣyati ratnaiśca mālyaiśca tvāṁ viśēṣataḥ || 6 ||
imāṁ giriguhāṁ ramyāmabhigantumitō:’rhasi |
kuruṣva svāmisambandhaṁ vānarān sampraharṣayan || 7 ||
ēvamuktō hanumatā rāghavaḥ paravīrahā |
pratyuvāca hanūmantaṁ buddhimānvākyakōvidaḥ || 8 ||
caturdaśa samāḥ saumya grāmaṁ vā yadi vā puram |
na pravēkṣyāmi hanuman piturnirdēśapālakaḥ || 9 ||
susamr̥ddhāṁ guhāṁ ramyāṁ sugrīvō vānararṣabhaḥ |
praviṣṭō vidhivadvīraḥ kṣipraṁ rājyē:’bhiṣicyatām || 10 ||
ēvamuktvā hanūmantaṁ rāmaḥ sugrīvamabravīt |
vr̥ttajñō vr̥ttasampannamudārabalavikramam || 11 ||
imamapyaṅgadaṁ vīra yauvarājyē:’bhiṣēcaya |
jyēṣṭhasya sa sutō jyēṣṭhaḥ sadr̥śō vikramēṇa tē || 12 ||
aṅgadō:’yamadīnātmā yauvarājyasya bhājanam |
pūrvō:’yaṁ vārṣikō māsaḥ śrāvaṇaḥ salilāgamaḥ || 13 ||
pravr̥ttāḥ saumya catvārō māsā vārṣikasañjñikāḥ |
nāyamudyōgasamayaḥ praviśa tvaṁ purīṁ śubhām || 14 ||
asminvatsyāmyahaṁ saumya parvatē sahalakṣmaṇaḥ |
iyaṁ giriguhā ramyā viśālā yuktamārutā || 15 ||
prabhūtasalilā saumya prabhūtakamalōtpalā |
kārtikē samanuprāptē tvaṁ rāvaṇavadhē yata || 16 ||
ēṣa naḥ samayaḥ saumya praviśa tvaṁ svamālayam |
abhiṣiktaḥ svarājyē ca suhr̥daḥ sampraharṣaya || 17 ||
iti rāmābhyanujñātaḥ sugrīvō vānarādhipaḥ |
pravivēśa purīṁ ramyāṁ kiṣkandhāṁ vālipālitām || 18 ||
taṁ vānarasahasrāṇi praviṣṭaṁ vānarēśvaram |
abhivādya praviṣṭāni sarvataḥ paryavārayan || 19 ||
tataḥ prakr̥tayaḥ sarvā dr̥ṣṭvā harigaṇēśvaram |
praṇamya mūrdhnā patitā vasudhāyāṁ samāhitāḥ || 20 ||
sugrīvaḥ prakr̥tīḥ sarvāḥ sambhāṣyōtthāpya vīryavān |
bhrāturantaḥpuraṁ saumyaṁ pravivēśa mahābalaḥ || 21 ||
praviśya tvabhiniṣkrāntaṁ sugrīvaṁ vānararṣabham |
abhyaṣiñcanta suhr̥daḥ sahasrākṣamivāmarāḥ || 22 ||
tasya pāṇḍuramājahnuśchatraṁ hēmapariṣkr̥tam |
śuklē ca vālavyajanē hēmadaṇḍē yaśaskarē || 23 ||
tathā sarvāṇi ratnāni sarvabījauṣadhīrapi |
sakṣīrāṇāṁ ca vr̥kṣāṇāṁ prarōhān kusumāni ca || 24 ||
śuklāni caiva vastrāṇi śvētaṁ caivānulēpanam |
sugandhīni ca mālyāni sthalajānyambujāni ca || 25 ||
candanāni ca divyāni gandhāṁśca vividhānbahūn |
akṣataṁ jātarūpaṁ ca priyaṅgumadhusarpiṣī || 26 ||
dadhi carma ca vaiyāghraṁ vārāhī cāpyupānahau |
samālambhanamādāya rōcanāṁ samanaḥ śilām || 27 ||
ājagmustatra muditā varāḥ kanyāstu ṣōḍaśa |
tatastē vānaraśrēṣṭhaṁ yathākālaṁ yathāvidhi || 28 ||
ratnairvastraiśca bhakṣaiśca tōṣayitvā dvijarṣabhān |
tataḥ kuśaparistīrṇaṁ samiddhaṁ jātavēdasam || 29 ||
mantrapūtēna haviṣā hutvā mantravidō janāḥ |
tatō hēmapratiṣṭhānē varāstaraṇasaṁvr̥tē || 30 ||
prāsādaśikharē ramyē citramālyōpaśōbhitē |
prāṅmukhaṁ vividhairmantraiḥ sthāpayitvā varāsanē || 31 ||
nadīnadēbhyaḥ saṁhr̥tya tīrthēbhyaśca samantataḥ |
āhr̥tya ca samudrēbhyaḥ sarvēbhyō vānararṣabhāḥ || 32 ||
apaḥ kanakakumbhēṣu nidhāya vimalāḥ śubhāḥ |
śubhairvr̥ṣabhaśr̥ṅgaiśca kalaśaiścāpi kāñcanaiḥ || 33 ||
śāstradr̥ṣṭēna vidhinā maharṣivihitēna ca |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 34 ||
maindaśca dvividaścaiva hanumān jāmbavānnalaḥ |
abhyaṣiñcanta sugrīvaṁ prasannēna sugandhinā || 35 ||
salilēna sahasrākṣaṁ vasavō vāsavaṁ yathā |
abhiṣiktē tu sugrīvē sarvē vānarapuṅgavāḥ || 36 ||
pracukruśurmahātmānō hr̥ṣṭāstatra sahasraśaḥ |
rāmasya tu vacaḥ kurvan sugrīvō haripuṅgavaḥ || 37 ||
aṅgadaṁ sampariṣvajya yauvarājyē:’bhyaṣēcayat |
aṅgadē cābhiṣiktē tu sānukrōśāḥ plavaṅgamāḥ || 38 ||
sādhu sādhviti sugrīvaṁ mahātmānō:’bhyapūjayan |
rāmaṁ caiva mahātmānaṁ lakṣmaṇaṁ ca punaḥ punaḥ || 39 ||
prītāśca tuṣṭuvuḥ sarvē tādr̥śē tatra vartiti |
hr̥ṣṭapuṣṭajanākīrṇā patākādhvajaśōbhitā |
babhūva nagarī ramyā kiṣkindhā girigahvarē || 40 ||
nivēdya rāmāya tadā mahātmanē
mahābhiṣēkaṁ kapivāhinīpatiḥ |
rumāṁ ca bhāryāṁ pratilabhya vīryavā-
-navāpa rājyaṁ tridaśādhipō yathā || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaḍviṁśaḥ sargaḥ || 26 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.