Kishkindha Kanda Sarga 27 – kiṣkindhākāṇḍa saptaviṁśaḥ sargaḥ (27)


|| mālyavannivāsaḥ ||

abhiṣiktē tu sugrīvē praviṣṭē vānarē guhām |
ājagāma saha bhrātrā rāmaḥ prasravaṇaṁ girim || 1 ||

śārdūlamr̥gasaṅghuṣṭaṁ siṁhairbhīmaravairvr̥tam |
nānāgulmalatāgūḍhaṁ bahupādapasaṅkulam || 2 ||

r̥kṣavānaragōpucchairmārjāraiśca niṣēvitam |
mēgharāśinibhaṁ śailaṁ nityaṁ śucijalāśrayam || 3 ||

tasya śailasya śikharē mahatīmāyatāṁ guhām |
pratyagr̥hṇata vāsārthaṁ rāmaḥ saumitriṇā saha || 4 ||

kr̥tvā ca samayaṁ saumyaḥ sugrīvēṇa sahānaghaḥ |
kālayuktaṁ mahadvākyamuvāca raghunandanaḥ || 5 ||

vinītaṁ bhrātaraṁ bhrātā lakṣmaṇaṁ lakṣmivardhanam |
iyaṁ giriguhā ramyā viśālā yuktamārutā || 6 ||

asyāṁ vasāva saumitrē varṣarātramarindama |
giriśr̥ṅgamidaṁ ramyamunnataṁ pārthivātmaja || 7 ||

śvētābhiḥ kr̥ṣṇatāmrābhiḥ śilābhirupaśōbhitam |
nānādhātusamākīrṇaṁ darīnirjharaśōbhitam || 8 ||

vividhairvr̥kṣaṣaṇḍaiśca cārucitralatāvr̥tam |
nānāvihagasaṅghuṣṭaṁ mayūraravanāditam || 9 ||

mālatīkundagulmaiśca sindhuvārakuraṇṭakaiḥ |
kadambārjunasarjaiśca puṣpitairupaśōbhitam || 10 ||

iyaṁ ca nalinī ramyā phullapaṅkajamaṇḍitā |
nātidūrē guhāyā nau bhaviṣyati nr̥pātmaja || 11 ||

prāgudakpravaṇē dēśē guhā sādhu bhaviṣyati |
paścāccaivōnnatā saumya nivātēyaṁ bhaviṣyati || 12 ||

guhādvārē ca saumitrē śilā samatalā śubhā |
ślakṣṇā caivāyatā caiva bhinnāñjanacayōpamā || 13 ||

giriśr̥ṅgamidaṁ tāta paśya cōttarataḥ śubham |
bhinnāñjanacayākāramambhōdharamivōtthitam || 14 ||

dakṣiṇasyāmapi diśi sthitaṁ śvētamivāparam |
kailāsaśikharaprakhyaṁ nānādhātuvibhūṣitam || 15 ||

prācīnavāhinīṁ caiva nadīṁ bhr̥śamakardamām |
guhāyāḥ pūrvataḥ paśya trikūṭē jāhnavīmiva || 16 ||

campakaistilakaistālaistamālairatimuktakaiḥ |
padmakaiḥ saralaiścaiva aśōkaiścaiva śōbhitām || 17 ||

vānīraistimiśaiścaiva vakulaiḥ kētakairdhavaiḥ |
hintālaistiriṭairnīpairvētrakaiḥ kr̥tamālakaiḥ || 18 ||

tīrajaiḥ śōbhitā bhāti nānārūpaistatastataḥ |
vasanābharaṇōpētā pramadēvābhyalaṅkr̥tā || 19 ||

śataśaḥ pakṣisaṅghaiśca nānānādairvināditā |
ēkaikamanuraktaiśca cakravākairalaṅkr̥tā || 20 ||

pulinairatiramyaiśca haṁsasārasasēvitaiḥ |
prahasantīva bhātyēṣā nārī sarvavibhūṣitā || 21 ||

kvacinnīlōtpalaiśchannā bhāti raktōtpalaiḥ kvacit |
kvacidābhāti śuklaiśca divyaiḥ kumudakuḍmalaiḥ || 22 ||

pāriplavaśatairjuṣṭā barhiṇakrauñcanāditā |
ramaṇīyā nadī saumya munisaṅghairniṣēvitā || 23 ||

paśya candanavr̥kṣāṇāṁ paṅktīḥ suracitā iva |
kakubhānāṁ ca dr̥śyantē manasēvōditāḥ samam || 24 ||

ahō suramaṇīyō:’yaṁ dēśaḥ śatruniṣūdana |
dr̥ḍhaṁ raṁsyāva saumitrē sādhvatra nivasāvahai || 25 ||

itaśca nātidūrē sā kiṣkindhā citrakānanā |
sugrīvasya purī ramyā bhaviṣyati nr̥pātmaja || 26 ||

gītavāditranirghōṣaḥ śrūyatē jayatāṁ vara |
nardatāṁ vānarāṇāṁ ca mr̥daṅgāḍambaraiḥ saha || 27 ||

labdhvā bhāryāṁ kapivaraḥ prāpya rājyaṁ suhr̥dvr̥taḥ |
dhruvaṁ nandati sugrīvaḥ samprāpya mahatīṁ śriyam || 28 ||

ityuktvā nyavasattatra rāghavaḥ sahalakṣmaṇaḥ |
bahudr̥śyadarīkuñjē tasmin prasravaṇē girau || 29 ||

susukhē:’pi bahudravyē tasmin hi dharaṇīdharē |
vasatastasya rāmasya ratiralpā:’pi nābhavat || 30 ||

hr̥tāṁ hi bhāryāṁ smarataḥ prāṇēbhyō:’pi garīyasīm |
udayābhyuditaṁ dr̥ṣṭvā śaśāṅkaṁ ca viśēṣataḥ || 31 ||

āvivēśa na taṁ nidrā niśāsu śayanaṁ gatam |
tatsamutthēna śōkēna bāṣpōpahatacētasam || 32 ||

taṁ śōcamānaṁ kākutsthaṁ nityaṁ śōkaparāyaṇam |
tulyaduḥkhō:’bravīdbhrātā lakṣmaṇō:’nunayan vacaḥ || 33 ||

alaṁ vīra vyathāṁ gatvā na tvaṁ śōcitumarhasi |
śōcatō vyavasīdanti sarvārthā viditaṁ hi tē || 34 ||

bhavān kriyāparō lōkē bhavān daivaparāyaṇaḥ |
āstikō dharmaśīlaśca vyavasāyī ca rāghava || 35 ||

na hyavyavasitaḥ śatruṁ rākṣasaṁ taṁ viśēṣataḥ |
samarthastvaṁ raṇē hantuṁ vikramairjihmakāriṇam || 36 ||

samunmūlaya śōkaṁ tvaṁ vyavasāyaṁ sthiraṁ kuru |
tataḥ saparivāraṁ taṁ nirmūlaṁ kuru rākṣasam || 37 ||

pr̥thivīmapi kākutstha sasāgaravanācalām |
parivartayituṁ śaktaḥ kimaṅga puna rāvaṇam || 38 ||

śaratkālaṁ pratīkṣasva prāvr̥ṭkālō:’yamāgataḥ |
tataḥ sarāṣṭraṁ sagaṇaṁ rāvaṇaṁ tvaṁ vadhiṣyasi || 39 ||

ahaṁ tu khalu tē vīryaṁ prasuptaṁ pratibōdhayē |
dīptairāhutibhiḥ kālē bhasmacchannamivānalam || 40 ||

lakṣmaṇasya tu tadvākyaṁ pratipūjya hitaṁ śubham |
rāghavaḥ suhr̥daṁ snigdhamidaṁ vacanamabravīt || 41 ||

vācyaṁ yadanuraktēna snigdhēna ca hitēna ca |
satyavikramayuktēna taduktaṁ lakṣmaṇa tvayā || 42 ||

ēṣa śōkaḥ parityaktaḥ sarvakāryāvasādakaḥ |
vikramēṣvapratihataṁ tējaḥ prōtsāhayāmyaham || 43 ||

śaratkālaṁ pratīkṣiṣyē sthitō:’smi vacanē tava |
sugrīvasya nadīnāṁ ca prasādamanupālayan || 44 ||

upakārēṇa vīrastu pratikārēṇa yujyatē |
akr̥tajñō:’pratikr̥tō hanti sattvavatāṁ manaḥ || 45 ||

athaivamuktaḥ praṇidhāya lakṣmaṇaḥ
kr̥tāñjalistatpratipūjya bhāṣitam |
uvāca rāmaṁ svabhirāmadarśanaṁ
pradarśayan darśanamātmanaḥ śubham || 46 ||

yathōktamētattava sarvamīpsitaṁ
narēndra kartā na cirāddharīśvaraḥ |
śaratpratīkṣaḥ kṣamatāmimaṁ bhavān
jalaprapātaṁ ripunigrahē dhr̥taḥ || 47 ||

niyamya kōpaṁ pratipālyatāṁ śarat
kṣamasva māsāṁścaturō mayā saha |
vasācalē:’smin mr̥garājasēvitē
saṁvardhayan śatruvadhē samudyamam || 48 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptaviṁśaḥ sargaḥ || 27 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed