Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mālyavannivāsaḥ ||
abhiṣiktē tu sugrīvē praviṣṭē vānarē guhām |
ājagāma saha bhrātrā rāmaḥ prasravaṇaṁ girim || 1 ||
śārdūlamr̥gasaṅghuṣṭaṁ siṁhairbhīmaravairvr̥tam |
nānāgulmalatāgūḍhaṁ bahupādapasaṅkulam || 2 ||
r̥kṣavānaragōpucchairmārjāraiśca niṣēvitam |
mēgharāśinibhaṁ śailaṁ nityaṁ śucijalāśrayam || 3 ||
tasya śailasya śikharē mahatīmāyatāṁ guhām |
pratyagr̥hṇata vāsārthaṁ rāmaḥ saumitriṇā saha || 4 ||
kr̥tvā ca samayaṁ saumyaḥ sugrīvēṇa sahānaghaḥ |
kālayuktaṁ mahadvākyamuvāca raghunandanaḥ || 5 ||
vinītaṁ bhrātaraṁ bhrātā lakṣmaṇaṁ lakṣmivardhanam |
iyaṁ giriguhā ramyā viśālā yuktamārutā || 6 ||
asyāṁ vasāva saumitrē varṣarātramarindama |
giriśr̥ṅgamidaṁ ramyamunnataṁ pārthivātmaja || 7 ||
śvētābhiḥ kr̥ṣṇatāmrābhiḥ śilābhirupaśōbhitam |
nānādhātusamākīrṇaṁ darīnirjharaśōbhitam || 8 ||
vividhairvr̥kṣaṣaṇḍaiśca cārucitralatāvr̥tam |
nānāvihagasaṅghuṣṭaṁ mayūraravanāditam || 9 ||
mālatīkundagulmaiśca sindhuvārakuraṇṭakaiḥ |
kadambārjunasarjaiśca puṣpitairupaśōbhitam || 10 ||
iyaṁ ca nalinī ramyā phullapaṅkajamaṇḍitā |
nātidūrē guhāyā nau bhaviṣyati nr̥pātmaja || 11 ||
prāgudakpravaṇē dēśē guhā sādhu bhaviṣyati |
paścāccaivōnnatā saumya nivātēyaṁ bhaviṣyati || 12 ||
guhādvārē ca saumitrē śilā samatalā śubhā |
ślakṣṇā caivāyatā caiva bhinnāñjanacayōpamā || 13 ||
giriśr̥ṅgamidaṁ tāta paśya cōttarataḥ śubham |
bhinnāñjanacayākāramambhōdharamivōtthitam || 14 ||
dakṣiṇasyāmapi diśi sthitaṁ śvētamivāparam |
kailāsaśikharaprakhyaṁ nānādhātuvibhūṣitam || 15 ||
prācīnavāhinīṁ caiva nadīṁ bhr̥śamakardamām |
guhāyāḥ pūrvataḥ paśya trikūṭē jāhnavīmiva || 16 ||
campakaistilakaistālaistamālairatimuktakaiḥ |
padmakaiḥ saralaiścaiva aśōkaiścaiva śōbhitām || 17 ||
vānīraistimiśaiścaiva vakulaiḥ kētakairdhavaiḥ |
hintālaistiriṭairnīpairvētrakaiḥ kr̥tamālakaiḥ || 18 ||
tīrajaiḥ śōbhitā bhāti nānārūpaistatastataḥ |
vasanābharaṇōpētā pramadēvābhyalaṅkr̥tā || 19 ||
śataśaḥ pakṣisaṅghaiśca nānānādairvināditā |
ēkaikamanuraktaiśca cakravākairalaṅkr̥tā || 20 ||
pulinairatiramyaiśca haṁsasārasasēvitaiḥ |
prahasantīva bhātyēṣā nārī sarvavibhūṣitā || 21 ||
kvacinnīlōtpalaiśchannā bhāti raktōtpalaiḥ kvacit |
kvacidābhāti śuklaiśca divyaiḥ kumudakuḍmalaiḥ || 22 ||
pāriplavaśatairjuṣṭā barhiṇakrauñcanāditā |
ramaṇīyā nadī saumya munisaṅghairniṣēvitā || 23 ||
paśya candanavr̥kṣāṇāṁ paṅktīḥ suracitā iva |
kakubhānāṁ ca dr̥śyantē manasēvōditāḥ samam || 24 ||
ahō suramaṇīyō:’yaṁ dēśaḥ śatruniṣūdana |
dr̥ḍhaṁ raṁsyāva saumitrē sādhvatra nivasāvahai || 25 ||
itaśca nātidūrē sā kiṣkindhā citrakānanā |
sugrīvasya purī ramyā bhaviṣyati nr̥pātmaja || 26 ||
gītavāditranirghōṣaḥ śrūyatē jayatāṁ vara |
nardatāṁ vānarāṇāṁ ca mr̥daṅgāḍambaraiḥ saha || 27 ||
labdhvā bhāryāṁ kapivaraḥ prāpya rājyaṁ suhr̥dvr̥taḥ |
dhruvaṁ nandati sugrīvaḥ samprāpya mahatīṁ śriyam || 28 ||
ityuktvā nyavasattatra rāghavaḥ sahalakṣmaṇaḥ |
bahudr̥śyadarīkuñjē tasmin prasravaṇē girau || 29 ||
susukhē:’pi bahudravyē tasmin hi dharaṇīdharē |
vasatastasya rāmasya ratiralpā:’pi nābhavat || 30 ||
hr̥tāṁ hi bhāryāṁ smarataḥ prāṇēbhyō:’pi garīyasīm |
udayābhyuditaṁ dr̥ṣṭvā śaśāṅkaṁ ca viśēṣataḥ || 31 ||
āvivēśa na taṁ nidrā niśāsu śayanaṁ gatam |
tatsamutthēna śōkēna bāṣpōpahatacētasam || 32 ||
taṁ śōcamānaṁ kākutsthaṁ nityaṁ śōkaparāyaṇam |
tulyaduḥkhō:’bravīdbhrātā lakṣmaṇō:’nunayan vacaḥ || 33 ||
alaṁ vīra vyathāṁ gatvā na tvaṁ śōcitumarhasi |
śōcatō vyavasīdanti sarvārthā viditaṁ hi tē || 34 ||
bhavān kriyāparō lōkē bhavān daivaparāyaṇaḥ |
āstikō dharmaśīlaśca vyavasāyī ca rāghava || 35 ||
na hyavyavasitaḥ śatruṁ rākṣasaṁ taṁ viśēṣataḥ |
samarthastvaṁ raṇē hantuṁ vikramairjihmakāriṇam || 36 ||
samunmūlaya śōkaṁ tvaṁ vyavasāyaṁ sthiraṁ kuru |
tataḥ saparivāraṁ taṁ nirmūlaṁ kuru rākṣasam || 37 ||
pr̥thivīmapi kākutstha sasāgaravanācalām |
parivartayituṁ śaktaḥ kimaṅga puna rāvaṇam || 38 ||
śaratkālaṁ pratīkṣasva prāvr̥ṭkālō:’yamāgataḥ |
tataḥ sarāṣṭraṁ sagaṇaṁ rāvaṇaṁ tvaṁ vadhiṣyasi || 39 ||
ahaṁ tu khalu tē vīryaṁ prasuptaṁ pratibōdhayē |
dīptairāhutibhiḥ kālē bhasmacchannamivānalam || 40 ||
lakṣmaṇasya tu tadvākyaṁ pratipūjya hitaṁ śubham |
rāghavaḥ suhr̥daṁ snigdhamidaṁ vacanamabravīt || 41 ||
vācyaṁ yadanuraktēna snigdhēna ca hitēna ca |
satyavikramayuktēna taduktaṁ lakṣmaṇa tvayā || 42 ||
ēṣa śōkaḥ parityaktaḥ sarvakāryāvasādakaḥ |
vikramēṣvapratihataṁ tējaḥ prōtsāhayāmyaham || 43 ||
śaratkālaṁ pratīkṣiṣyē sthitō:’smi vacanē tava |
sugrīvasya nadīnāṁ ca prasādamanupālayan || 44 ||
upakārēṇa vīrastu pratikārēṇa yujyatē |
akr̥tajñō:’pratikr̥tō hanti sattvavatāṁ manaḥ || 45 ||
athaivamuktaḥ praṇidhāya lakṣmaṇaḥ
kr̥tāñjalistatpratipūjya bhāṣitam |
uvāca rāmaṁ svabhirāmadarśanaṁ
pradarśayan darśanamātmanaḥ śubham || 46 ||
yathōktamētattava sarvamīpsitaṁ
narēndra kartā na cirāddharīśvaraḥ |
śaratpratīkṣaḥ kṣamatāmimaṁ bhavān
jalaprapātaṁ ripunigrahē dhr̥taḥ || 47 ||
niyamya kōpaṁ pratipālyatāṁ śarat
kṣamasva māsāṁścaturō mayā saha |
vasācalē:’smin mr̥garājasēvitē
saṁvardhayan śatruvadhē samudyamam || 48 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.