Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| saptajanāśramapraṇāmaḥ ||
r̥śyamūkāt sa dharmātmā kiṣkindhāṁ lakṣmaṇāgrajaḥ |
jagāma sahasugrīvō vālivikramapālitām || 1 ||
samudyamya mahaccāpaṁ rāmaḥ kāñcanabhūṣitam |
śarāṁścādityasaṅkāśān gr̥hītvā raṇasādhakān || 2 ||
agratastu yayau tasya rāghavasya mahātmanaḥ |
sugrīvaḥ saṁhatagrīvō lakṣmaṇaśca mahābalaḥ || 3 ||
pr̥ṣṭhatō hanumān vīrō nalō nīlaśca vānaraḥ |
tāraścaiva mahātējā hariyūthapayūthapaḥ || 4 ||
tē vīkṣamāṇā vr̥kṣāṁśca puṣpabhārāvalambinaḥ |
prasannāmbuvahāścaiva saritaḥ sāgaraṅgamāḥ || 5 ||
kandarāṇi ca śailāṁśca nirdarāṇi guhāstathā |
śikharāṇi ca mukhyāni darīśca priyadarśanāḥ || 6 ||
vaiḍūryavimalaiḥ parṇaiḥ padmaiścākōśakuḍmalaiḥ |
śōbhitān sajalān mārgē taṭākāṁśca vyalōkayan || 7 ||
kāraṇḍaiḥ sārasairhaṁsairvañjulairjalakukkuṭaiḥ |
cakravākaistathā cānyaiḥ śakunairupanāditān || 8 ||
mr̥duśaṣpāṅkurāhārānnirbhayān vanagōcarān |
carataḥ sarvatō:’paśyan sthalīṣu hariṇān sthitān || 9 ||
taṭākavairiṇaścāpi śukladantavibhūṣitān |
ghōrānēkacarān vanyān dviradān kūlaghātinaḥ || 10 ||
mattān giritaṭōtkr̥ṣṭān jaṅgamāniva parvatān |
vāraṇān vāridaprakhyān mahīrēṇusamukṣitān || 11 ||
vanē vanacarāṁścānyān khēcarāṁśca vihaṅgamān |
paśyantastvaritā jagmuḥ sugrīvavaśavartinaḥ || 12 ||
tēṣāṁ tu gacchatāṁ tatra tvaritaṁ raghunandanaḥ |
drumaṣaṇḍa vanaṁ dr̥ṣṭvā rāmaḥ sugrīvamabravīt || 13 ||
ēṣa mēgha ivākāśē vr̥kṣaṣaṇḍaḥ prakāśatē |
mēghasaṅghātavipulaḥ paryantakadalīvr̥taḥ || 14 ||
kimētajjñātumicchāmi sakhē kautūhalaṁ hi mē |
kautūhalāpanayanaṁ kartumicchāmyahaṁ tvayā || 15 ||
tasya tadvacanaṁ śrutvā rāghavasya mahātmanaḥ |
gacchannēvācacakṣē:’tha sugrīvastanmahadvanam || 16 ||
ētadrāghava vistīrṇamāśramaṁ śramanāśanam |
udyānavanasampannaṁ svādumūlaphalōdakam || 17 ||
atra saptajanā nāma munayaḥ saṁśitavratāḥ |
saptaivāsannadhaḥ śīrṣā niyataṁ jalaśāyinaḥ || 18 ||
saptarātrakr̥tāhārā vāyunā vanavāsinaḥ |
divaṁ varṣaśatairyātāḥ saptabhiḥ sakalēvarāḥ || 19 ||
tēṣāmēvamprabhāvānāṁ drumaprākārasaṁvr̥tam |
āśramaṁ sudurādharṣamapi sēndraiḥ surāsuraiḥ || 20 ||
pakṣiṇō varjayantyētattathānyē vanacāriṇaḥ |
viśanti mōhādyē tatra nivartantē na tē punaḥ || 21 ||
vibhūṣaṇaravāścātra śrūyantē sakalākṣarāḥ |
tūryagītasvanāścātra gandhō divyaśca rāghava || 22 ||
trētāgnayō:’pi dīpyantē dhūmō hyatra prakāśatē |
vēṣṭayanniva vr̥kṣāgrān kapōtāṅgāruṇō ghanaḥ || 23 ||
ētē vr̥kṣāḥ prakāśantē dhūmasaṁsaktamastakāḥ |
mēghajālapraticchannā vaiḍūryagirayō yathā || 24 ||
kuru praṇāmaṁ dharmātmaṁstān samuddiśya rāghava |
lakṣmaṇēna saha bhrātrā prayataḥ samyatāñjaliḥ || 25 ||
praṇamanti hi yē tēṣāṁ munīnāṁ bhāvitātmanām |
na tēṣāmaśubhaṁ kiñciccharīrē rāma dr̥śyatē || 26 ||
tatō rāmaḥ saha bhrātrā lakṣmaṇēna kr̥tāñjaliḥ |
samuddiśya mahātmānastānr̥ṣīnabhyavādayat || 27 ||
abhivādya tu dharmātmā rāmō bhrātā ca lakṣmaṇaḥ |
sugrīvō vānarāścaiva jagmuḥ saṁhr̥ṣṭamānasāḥ || 28 ||
tē gatvā dūramadhvānaṁ tasmāt saptajanāśramāt |
dadr̥śustāṁ durādharṣāṁ kiṣkindhāṁ vālipālitām || 29 ||
tatastu rāmānujarāmavānarāḥ
pragr̥hya śastrāṇyuditārkatējasaḥ |
purīṁ surēśātmajavīryapālitāṁ
vadhāya śatrōḥ punarāgatāḥ saha || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē trayōdaśaḥ sargaḥ || 13 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.