Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hariḥ ōm ||
———-
gaṇapati prārthanā – ghanapāṭhaḥ
———-
ōṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátigṁ havāmahē ka̲viṁ kávī̲nāmúpa̲maśrávastamam | jyē̲ṣṭha̲rājaṁ̲ brahmáṇāṁ brahmaṇaspata̲ ā naḥ́ śr̥̲ṇvannū̲tibhíssīda̲ sādánam ||
ga̲ṇānā̀ṁ tvā tvā ga̲ṇānā̀ṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátiṁ ga̲ṇapátiṁ tvā ga̲ṇānā̀ṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátim ||
tvā̲ ga̲ṇapátiṁ ga̲ṇapátiṁ tvā tvā ga̲ṇapátigṁ havāmahē havāmahē ga̲ṇapátiṁ tvā tvā gaṇapátigṁ havāmahē | ga̲ṇapátigṁ havāmahē havāmahē ga̲ṇapátiṁ ga̲ṇapátigṁ havāmahē ka̲viṁ ka̲vigṁ hávāmahē ga̲ṇapátiṁ ga̲ṇapátigṁ havāmahē ka̲vim | ga̲ṇapáti̲mitíga̲ṇa-pa̲ti̲m ||
ha̲vā̲ma̲hē̲ ka̲viṁ ka̲vigṁ̲ hávāmahē havāmahē ka̲viṁ kávī̲nānkávī̲nāṁ ka̲vigṁ hávāmahē havāmahē ka̲vinkávī̲nām ||
ka̲vinkávī̲nānkávī̲nāṁ ka̲vinka̲viṁ kávī̲nāmúpa̲maśrávastamamupa̲maśrávastamankávī̲nāṁ ka̲vinka̲viṁ kávī̲nāmúpa̲maśrávastamam ||
ka̲vī̲nāmúpa̲maśrávastamamupa̲maśrávastamaṁ kavī̲nānkávī̲nāmúpa̲maśrávastamam | u̲pa̲maśrávastama̲mityúpa̲maśrávaḥ-ta̲ma̲m ||
jyē̲ṣṭha̲rāja̲ṁ brahmáṇā̲ṁ brahmáṇāṁ jyēṣṭha̲rājáṁ jyēṣṭha̲rāja̲ṁ brahmáṇāṁ brahmaṇō brahmaṇō̲ brahmáṇāṁ jyēṣṭha̲rājáṁ jyēṣṭha̲rāja̲ṁ brahmáṇāṁ brahmaṇaḥ | jyē̲ṣṭha̲rāja̲mitíjyēṣṭha rājam̀ ||
brahmáṇāṁ brahmaṇō brahmaṇō̲ brahmáṇā̲ṁ brahmáṇāṁ brahmaṇaspatē patē brahmaṇō̲ brahmáṇā̲ṁ brahmáṇāṁ brahmaṇaspatē ||
bra̲hma̲ṇa̲spa̲tē̲ pa̲tē̲ bra̲hma̲ṇō̲ bra̲hma̲ṇa̲spa̲ta̲ āpátē brahmaṇō brahmaṇaspata̲ ā | pa̲ta̲ ā pátēpata̲ ānṓna̲ āpátē pata̲ ānáḥ ||
ānṓna̲ ānáśśr̥̲ṇvanchr̥̲ṇvanna̲ ānáśśr̥̲ṇvan | na̲ śśr̥̲ṇvanchr̥̲ṇvannṓna śśr̥̲ṇvannū̲tibhírū̲tibhíśśr̥̲ṇvannṓnaśśr̥̲ṇvannū̲tibhiḥ́ ||
śr̥̲ṇvannū̲tibhírū̲tibhíśśr̥̲ṇvanchr̥̲ṇvannū̲tibhíssīda sīdō̲tibhíśśr̥̲ṇvanchr̥̲ṇvannū̲tibhíssīda ||
ū̲tibhíssīda sīdō̲tibhírū̲tibhíssīda̲ sādána̲g̲ṁ sādánag̲ṁ sīdō̲tibhírū̲tibhíssīda̲ sādánam | ū̲tibhi̲rityū̲ti-bhi̲ḥ ||
sī̲da̲sādána̲g̲ṁ sādánag̲ṁ sīda sīda̲ sādánam | sādána̲miti̲ sādánam ||
———
sarasvatī prārthanā – ghanapāṭhaḥ
———
ōṁ pra ṇṓ dē̲vī sarásvatī̲ vājḗbhirvā̲jinī́vatī | dhī̲nāmávi̲tryávatu ||
praṇṓ na̲ḥ prapraṇṓ dē̲vī dē̲vī na̲ḥ prapraṇṓ dē̲vī | nō̲ dē̲vī dē̲vī nṓ nō dē̲vī sarásvatī̲ sarásvatī dē̲vī nṓ nō dē̲vī sarásvatī ||
dē̲vī sarásvatī̲ sarásvatī dē̲vī dē̲vī sarásvatī̲ vājḗbhi̲rvājḗbhi̲ssarásvatī dē̲vī dē̲vī sarásvatī vājḗbhiḥ ||
sarásvatī̲ vājḗbhi̲rvājḗbhi̲ssarásvatī̲ sarásvatī̲ vājḗbhirvā̲jinī́vatī vā̲jinī́vatī̲ vājḗbhi̲ssarásvatī̲ sarásvatī̲ vājḗbhirvā̲jinī́vatī ||
vājḗbhirvā̲jinī́vatī vā̲jinī́vatī̲ vājḗbhi̲rvājḗbhirvā̲jinī́vatī | vā̲jinī́va̲tītí vā̲jinī̀-va̲tī̲ ||
dhī̲nāmávi̲tryávi̲trī dhī̲nāṁ dhī̲nāmávi̲tryávatvavatvavi̲trī dhī̲nāṁ dhī̲nāmávi̲tryávatu | a̲vi̲tryávatvavatvavi̲tryávi̲tryávatu | a̲va̲tvitryávatu ||
——–
gāyatrī mantraḥ – ghanapāṭhaḥ
——–
tathsávi̲tussávi̲tustattathsávi̲turvarḕṇya̲ṁ varḕṇyagṁ savi̲tustattathsávi̲turvarḕṇyam ||
sa̲vi̲turvarḕṇya̲ṁ varḕṇyagṁ savi̲tussávi̲turvarḕṇya̲ṁ bhargō̲ bhargō̲ varḕṇyagṁ savi̲tussávi̲turvarḕṇya̲ṁ bhargáḥ ||
varḕṇya̲ṁ bhargō̲ bhargō̲ varḕṇya̲ṁ varḕṇya̲ṁ bhargṓ dē̲vasyá dē̲vasya̲ bhargō̲ varḕṇya̲ṁ varḕṇya̲ṁ bhargṓ dē̲vasyá |
bhargṓ dē̲vasyá dē̲vasya̲ bhargō̲ bhargṓ dē̲vasyá dhīmahi dhīmahi dē̲vasya̲ bhargō̲ bhargṓ dē̲vasyá dhīmahi ||
dē̲vasyá dhīmahi dhīmahi dē̲vasyá dē̲vasyá dhīmahi | dhī̲ma̲hītí dhīmahi ||
dhiyō̲ yō yō dhiyō̲ yō nṓ nō̲ yō dhiyō̲ dhiyō̲ yō náḥ ||
yō nṓ nō̲ yō yō náḥ pracō̲dayā̀tpracō̲dayā̀nnō̲ yō yō náḥ pracō̲dayā̀t |
na̲ḥ pra̲cō̲dayā̀t pracō̲dayā̀nnō naḥ pracō̲dayā̀t | pra̲cō̲dayā̲dití pra-cō̲dayā̀t ||
See more vēda sūktāni for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.