Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
r̥ṣiruvāca |
triguṇā tāmasī dēvī sāttvikī yā tridhōditā |
sā śarvā caṇḍikā durgā bhadrā bhagavatīryatē || 1 ||
yōganidrā harēruktā mahākālī tamōguṇā |
madhukaiṭabhanāśārthaṁ yāṁ tuṣṭāvāmbujāsanaḥ || 2 ||
daśavaktrā daśabhujā daśapādāñjanaprabhā |
viśālayā rājamānā triṁśallōcanamālayā || 3 ||
sphuraddaśanadaṁṣṭrā sā bhīmarūpāpi bhūmipa |
rūpasaubhāgyakāntīnāṁ sā pratiṣṭhā mahāśriyām || 4 ||
khaḍgabāṇagadāśūlaśaṅkhacakrabhuśuṇḍibhr̥t |
parighaṁ kārmukaṁ śīrṣaṁ niścōtadrudhiraṁ dadhau || 5 ||
ēṣā sā vaiṣṇavī māyā mahākālī duratyayā |
ārādhitā vaśīkuryāt pūjākartuścarācaram || 6 ||
sarvadēvaśarīrēbhyō yā:’:’virbhūtā:’mitaprabhā |
triguṇā sā mahālakṣmīḥ sākṣānmahiṣamardinī || 7 ||
śvētānanā nīlabhujā suśvētastanamaṇḍalā |
raktamadhyā raktapādā nīlajaṅghōrurunmadā || 8 ||
sucitrajaghanā citramālyāmbaravibhūṣaṇā |
citrānulēpanā kāntirūpasaubhāgyaśālinī || 9 ||
aṣṭādaśabhujā pūjyā sā sahasrabhujā satī |
āyudhānyatra vakṣyantē dakṣiṇādhaḥkarakramāt || 10 ||
akṣamālā ca kamalaṁ bāṇō:’siḥ kuliśaṁ gadā |
cakraṁ triśūlaṁ paraśuḥ śaṅkhō ghaṇṭā ca pāśakaḥ || 11 ||
śaktirdaṇḍaścarma cāpaṁ pānapātraṁ kamaṇḍaluḥ |
alaṅkr̥tabhujāmēbhirāyudhaiḥ kamalāsanām || 12 ||
sarvadēvamayīmīśāṁ mahālakṣmīmimāṁ nr̥pa |
pūjayēt sarvalōkānāṁ sa dēvānāṁ prabhurbhavēt || 13 ||
gaurīdēhātsamudbhūtā yā sattvaikaguṇāśrayā |
sākṣātsarasvatī prōktā śumbhāsuranibarhiṇī || 14 ||
dadhau cāṣṭabhujā bāṇānmusalaṁ śūlacakrabhr̥t |
śaṅkhaṁ ghaṇṭāṁ lāṅgalaṁ ca kārmukaṁ vasudhādhipa || 15 ||
ēṣā sampūjitā bhaktyā sarvajñatvaṁ prayacchati |
niśumbhamathinī dēvī śumbhāsuranibarhiṇī || 16 ||
ityuktāni svarūpāṇi mūrtīnāṁ tava pārthiva |
upāsanaṁ jaganmātuḥ pr̥thagāsāṁ niśāmaya || 17 ||
mahālakṣmīryadā pūjyā mahākālī sarasvatī |
dakṣiṇōttarayōḥ pūjyē pr̥ṣṭhatō mithunatrayam || 18 ||
virañciḥ svarayā madhyē rudrō gauryā ca dakṣiṇē |
vāmē lakṣmyā hr̥ṣīkēśaḥ puratō dēvatātrayam || 19 ||
aṣṭādaśabhujā madhyē vāmē cāsyā daśānanā |
dakṣiṇē:’ṣṭabhujā lakṣmīrmahatīti samarcayēt || 20 ||
aṣṭādaśabhujā caiṣā yadā pūjyā narādhipa |
daśānanā cāṣṭabhujā dakṣiṇōttarayōstadā || 21 ||
kālamr̥tyū ca sampūjyau sarvāriṣṭapraśāntayē |
yadā cāṣṭabhujā pūjyā śumbhāsuranibarhiṇī || 22 ||
navāsyāḥ śaktayaḥ pūjyāstadā rudravināyakau |
namō dēvyā iti stōtrairmahālakṣmīṁ samarcayēt || 23 ||
avatāratrayārcāyāṁ stōtramantrāstadāśrayāḥ |
aṣṭādaśabhujā caiṣā pūjyā mahiṣamardinī || 24 ||
mahālakṣmīrmahākālī saiva prōktā sarasvatī |
īśvarī puṇyapāpānāṁ sarvalōkamahēśvarī || 25 ||
mahiṣāntakarī yēna pūjitā sa jagatprabhuḥ |
pūjayējjagatāṁ dhātrīṁ caṇḍikāṁ bhaktavatsalām || 26 ||
arghyādibhiralaṅkārairgandhapuṣpaistathākṣataiḥ |
dhūpairdīpaiśca naivēdyairnānābhakṣyasamanvitaiḥ || 27 ||
rudhirāktēna balinā māṁsēna surayā nr̥pa |
praṇāmācamanīyēna candanēna sugandhinā || 28 ||
sakarpūraiśca tāmbūlairbhaktibhāvasamanvitaiḥ |
vāmabhāgē:’gratō dēvyāśchinnaśīrṣaṁ mahāsuram || 29 ||
pūjayēnmahiṣaṁ yēna prāptaṁ sāyujyamīśayā |
dakṣiṇē purataḥ siṁhaṁ samagraṁ dharmamīśvaram || 30 ||
vāhanaṁ pūjayēddēvyā dhr̥taṁ yēna carācaram |
[* kuryācca stavanaṁ dhīmāṁstasyā ēkāgramānasaḥ | *]
tataḥ kr̥tāñjalirbhūtvā stuvīta caritairimaiḥ || 31 ||
ēkēna vā madhyamēna naikēnētarayōriha |
caritārdhaṁ tu na japējjapañchidramavāpnuyāt || 32 ||
stōtramantraiḥ stuvītēmāṁ yadi vā jagadambikām |
pradakṣiṇanamaskārān kr̥tvā mūrdhni kr̥tāñjaliḥ || 33 ||
kṣamāpayējjagaddhātrīṁ muhurmuhuratandritaḥ |
pratiślōkaṁ ca juhuyāt pāyasaṁ tilasarpiṣā || 34 ||
juhuyāt stōtramantrairvā caṇḍikāyai śubhaṁ haviḥ |
namō namaḥ padairdēvīṁ pūjayēt susamāhitaḥ || 35 ||
prayataḥ prāñjaliḥ prahvaḥ prāṇānārōpya cātmani |
suciraṁ bhāvayēddēvīṁ caṇḍikāṁ tanmayō bhavēt || 36 ||
ēvaṁ yaḥ pūjayēdbhaktyā pratyahaṁ paramēśvarīm |
bhuktvā bhōgān yathākāmaṁ dēvīsāyujyamāpnuyāt || 37 ||
yō na pūjayatē nityaṁ caṇḍikāṁ bhaktavatsalām |
bhasmīkr̥tyāsya puṇyāni nirdahēt paramēśvarī || 38 ||
tasmāt pūjaya bhūpāla sarvalōkamahēśvarīm |
yathōktēna vidhānēna caṇḍikāṁ sukhamāpsyasi || 39 ||
iti vaikr̥tikaṁ rahasyaṁ sampūrṇam ||
See complete śrī durgā saptaśatī.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.