Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōmityētadyasya budhairnāma gr̥hītaṁ
yadbhāsēdaṁ bhāti samastaṁ viyadādi |
yasyājñātaḥ svasvapadasthā vidhimukhyā-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 1 ||
namrāṅgāṇāṁ bhaktimatāṁ yaḥ puruṣārthān
datvā kṣipraṁ hanti ca tatsarvavipattīḥ |
pādāmbhōjādhastanitāpasmr̥timīśaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 2 ||
mōhadhvastyai vaiṇikavaiyāsikimukhyāḥ
saṁvinmudrāpustakavīṇākṣaguṇānyam |
hastāmbhōjairbibhratamārādhitavanta-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 3 ||
bhadrārūḍhaṁ bhadradamārādhayitr̥̄ṇāṁ
bhaktiśraddhāpūrvakamīśaṁ praṇamanti |
ādityā yaṁ vāñchitasiddhyai karuṇābdhiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 4 ||
garbhāntaḥsthāḥ prāṇina ētē bhavapāśa-
-cchēdē dakṣaṁ niścitavantaḥ śaraṇaṁ yam |
ārādhyāṅghriprasphuradambhōruhayugmaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 5 ||
vaktraṁ dhanyāḥ saṁsr̥tivārdhēratimātrā-
-dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya |
sēvantē:’dhyāsīnamanantaṁ vaṭamūlaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 6 ||
tējaḥstōmairaṅgadasaṅghaṭṭitabhāsva-
-nmāṇikyōtthairbhāsitaviśvō rucirairyaḥ |
tējōmūrtiṁ khānilatējaḥpramukhābdhiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 7 ||
dadhyājyādidravyakakarmāṇyakhilāni
tyaktvā kāṅkṣāṁ karmaphalēṣvatra karōti |
yajjijñāsārūpaphalārthī kṣitidēva-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 8 ||
kṣipraṁ lōkē yaṁ bhajamānaḥ pr̥thupuṇyaḥ
pradhvastādhiḥ prōjjhitasaṁsr̥tyakhilārtiḥ |
pratyagbhūtaṁ brahma paraṁ san ramatē ya-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 9 ||
ṇānētyēvaṁ yanmanumadhyasthitavarṇā-
-nbhaktāḥ kālē varṇagr̥hītyai prajapantaḥ |
mōdantē samprāptasamastaśrutitantrā-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 10 ||
mūrtiśchāyānirjitamandākinikunda-
-prālēyāmbhōrāśisudhābhūtisurēbhā |
yasyābhrābhā hāsavidhau dakṣaśirōdhi-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 11 ||
taptasvarṇacchāyajaṭājūṭakaṭāha-
-prōdyadvīcīvallivirājatsurasindhum |
nityaṁ sūkṣmaṁ nityanirastākhiladōṣaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 12 ||
yēna jñātēnaiva samastaṁ viditaṁ syā-
-dyasmādanyadvastu jagatyāṁ śaśaśr̥ṅgam |
yaṁ prāptānāṁ nāsti paraṁ prāpyamanādiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 13 ||
mattō mārō yasya lalāṭākṣibhavāgni-
-sphūrjatkīlaprōṣitabhasmīkr̥tadēhaḥ |
tadbhasmāsīdyasya sujātaḥ paṭavāsa-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 14 ||
hyambhōrāśau saṁsr̥tirūpē luṭhatāṁ tat
pāraṁ gantuṁ yatpadabhaktirdr̥ḍhanaukā |
sarvārādhyaṁ sarvagamānandapayōdhiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 15 ||
mēdhāvī syādinduvataṁsaṁ dhr̥tavīṇaṁ
karpūrābhaṁ pustakahastaṁ kamalākṣam |
cittē dhyāyan yasya vapurdrāṅnimiṣārdhaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 16 ||
dhāmnāṁ dhāma prauḍharucīnāṁ paramaṁ yat
sūryādīnāṁ yasya sa hēturjagadādēḥ |
ētāvānyō yasya na sarvēśvaramīḍyaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 17 ||
pratyāhāraprāṇanirōdhādisamarthai-
-rbhaktairdāntaiḥ samyatacittairyatamānaiḥ |
svātmatvēna jñāyata ēva tvarayā ya-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 18 ||
jñāṁśībhūtān prāṇina ētān phaladātā
cittāntaḥsthaḥ prērayati svē sakalē:’pi |
kr̥tyē dēvaḥ prāktanakarmānusaraḥ saṁ-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 19 ||
prajñāmātraṁ prāpitasambinnijabhaktaṁ
prāṇākṣādēḥ prērayitāraṁ praṇavārtham |
prāhuḥ prājñā yaṁ viditānuśravatattvā-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 20 ||
yasyājñānādēva nr̥ṇāṁ saṁsr̥tibōdhō
yasya jñānādēva vimōkṣō bhavatīti |
spaṣṭaṁ brūtē vēdaśirō dēśikamādyaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 21 ||
channē:’vidyārūpapaṭēnaiva ca viśvaṁ
yatrādhyastaṁ jīvaparēśatvamapīdam |
bhānōrbhānuṣvambuvadastākhilabhēdaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 22 ||
svāpasvapnau jāgradavasthāpi na yatra
prāṇaścētaḥ sarvagatō yaḥ sakalātmā |
kūṭasthō yaḥ kēvalasaccitsukharūpa-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 23 ||
hā hētyēvaṁ vismayamīyurmunimukhyā
jñātē yasmin svātmatayānātmavimōhaḥ |
pratyagbhūtē brahmaṇi yātaḥ kathamitthaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 24 ||
yaiṣā ramyairmattamayūrābhidhavr̥ttai-
-rādau kluptā yanmanuvarṇairmunibhaṅgī |
tāmēvaitāṁ dakṣiṇavaktraḥ kr̥payāsā-
-vūrīkuryāddēśikasamrāṭ paramātmā || 25 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī dakṣiṇāmūrti varṇamālā stōtram ||
See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.