Sri Dakshinamurthy Varnamala Stotram – śrī dakṣiṇāmūrti varṇamālā stōtram


ōmityētadyasya budhairnāma gr̥hītaṁ
yadbhāsēdaṁ bhāti samastaṁ viyadādi |
yasyājñātaḥ svasvapadasthā vidhimukhyā-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 1 ||

namrāṅgāṇāṁ bhaktimatāṁ yaḥ puruṣārthān
datvā kṣipraṁ hanti ca tatsarvavipattīḥ |
pādāmbhōjādhastanitāpasmr̥timīśaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 2 ||

mōhadhvastyai vaiṇikavaiyāsikimukhyāḥ
saṁvinmudrāpustakavīṇākṣaguṇānyam |
hastāmbhōjairbibhratamārādhitavanta-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 3 ||

bhadrārūḍhaṁ bhadradamārādhayitr̥̄ṇāṁ
bhaktiśraddhāpūrvakamīśaṁ praṇamanti |
ādityā yaṁ vāñchitasiddhyai karuṇābdhiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 4 ||

garbhāntaḥsthāḥ prāṇina ētē bhavapāśa-
-cchēdē dakṣaṁ niścitavantaḥ śaraṇaṁ yam |
ārādhyāṅghriprasphuradambhōruhayugmaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 5 ||

vaktraṁ dhanyāḥ saṁsr̥tivārdhēratimātrā-
-dbhītāḥ santaḥ pūrṇaśaśāṅkadyuti yasya |
sēvantē:’dhyāsīnamanantaṁ vaṭamūlaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 6 ||

tējaḥstōmairaṅgadasaṅghaṭṭitabhāsva-
-nmāṇikyōtthairbhāsitaviśvō rucirairyaḥ |
tējōmūrtiṁ khānilatējaḥpramukhābdhiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 7 ||

dadhyājyādidravyakakarmāṇyakhilāni
tyaktvā kāṅkṣāṁ karmaphalēṣvatra karōti |
yajjijñāsārūpaphalārthī kṣitidēva-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 8 ||

kṣipraṁ lōkē yaṁ bhajamānaḥ pr̥thupuṇyaḥ
pradhvastādhiḥ prōjjhitasaṁsr̥tyakhilārtiḥ |
pratyagbhūtaṁ brahma paraṁ san ramatē ya-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 9 ||

ṇānētyēvaṁ yanmanumadhyasthitavarṇā-
-nbhaktāḥ kālē varṇagr̥hītyai prajapantaḥ |
mōdantē samprāptasamastaśrutitantrā-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 10 ||

mūrtiśchāyānirjitamandākinikunda-
-prālēyāmbhōrāśisudhābhūtisurēbhā |
yasyābhrābhā hāsavidhau dakṣaśirōdhi-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 11 ||

taptasvarṇacchāyajaṭājūṭakaṭāha-
-prōdyadvīcīvallivirājatsurasindhum |
nityaṁ sūkṣmaṁ nityanirastākhiladōṣaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 12 ||

yēna jñātēnaiva samastaṁ viditaṁ syā-
-dyasmādanyadvastu jagatyāṁ śaśaśr̥ṅgam |
yaṁ prāptānāṁ nāsti paraṁ prāpyamanādiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 13 ||

mattō mārō yasya lalāṭākṣibhavāgni-
-sphūrjatkīlaprōṣitabhasmīkr̥tadēhaḥ |
tadbhasmāsīdyasya sujātaḥ paṭavāsa-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 14 ||

hyambhōrāśau saṁsr̥tirūpē luṭhatāṁ tat
pāraṁ gantuṁ yatpadabhaktirdr̥ḍhanaukā |
sarvārādhyaṁ sarvagamānandapayōdhiṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 15 ||

mēdhāvī syādinduvataṁsaṁ dhr̥tavīṇaṁ
karpūrābhaṁ pustakahastaṁ kamalākṣam |
cittē dhyāyan yasya vapurdrāṅnimiṣārdhaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 16 ||

dhāmnāṁ dhāma prauḍharucīnāṁ paramaṁ yat
sūryādīnāṁ yasya sa hēturjagadādēḥ |
ētāvānyō yasya na sarvēśvaramīḍyaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 17 ||

pratyāhāraprāṇanirōdhādisamarthai-
-rbhaktairdāntaiḥ samyatacittairyatamānaiḥ |
svātmatvēna jñāyata ēva tvarayā ya-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 18 ||

jñāṁśībhūtān prāṇina ētān phaladātā
cittāntaḥsthaḥ prērayati svē sakalē:’pi |
kr̥tyē dēvaḥ prāktanakarmānusaraḥ saṁ-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 19 ||

prajñāmātraṁ prāpitasambinnijabhaktaṁ
prāṇākṣādēḥ prērayitāraṁ praṇavārtham |
prāhuḥ prājñā yaṁ viditānuśravatattvā-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 20 ||

yasyājñānādēva nr̥ṇāṁ saṁsr̥tibōdhō
yasya jñānādēva vimōkṣō bhavatīti |
spaṣṭaṁ brūtē vēdaśirō dēśikamādyaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 21 ||

channē:’vidyārūpapaṭēnaiva ca viśvaṁ
yatrādhyastaṁ jīvaparēśatvamapīdam |
bhānōrbhānuṣvambuvadastākhilabhēdaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 22 ||

svāpasvapnau jāgradavasthāpi na yatra
prāṇaścētaḥ sarvagatō yaḥ sakalātmā |
kūṭasthō yaḥ kēvalasaccitsukharūpa-
-staṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 23 ||

hā hētyēvaṁ vismayamīyurmunimukhyā
jñātē yasmin svātmatayānātmavimōhaḥ |
pratyagbhūtē brahmaṇi yātaḥ kathamitthaṁ
taṁ pratyañcaṁ dakṣiṇavaktraṁ kalayāmi || 24 ||

yaiṣā ramyairmattamayūrābhidhavr̥ttai-
-rādau kluptā yanmanuvarṇairmunibhaṅgī |
tāmēvaitāṁ dakṣiṇavaktraḥ kr̥payāsā-
-vūrīkuryāddēśikasamrāṭ paramātmā || 25 ||

iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau śrī dakṣiṇāmūrti varṇamālā stōtram ||


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed