Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrī bhagavānuvāca |
jñānaṁ paramaguhyaṁ mē yadvijñānasamanvitam |
sarahasyaṁ tadaṅgaṁ ca gr̥hāṇa gaditaṁ mayā || 1 ||
yāvānahaṁ yathābhāvō yadrūpaguṇakarmakaḥ |
tathaiva tattvavijñānamastu tē madanugrahāt || 2 ||
ahamēvāsamēvāgrē nānyadyatsadasatparam |
paścādahaṁ yadētacca yō:’vaśiṣyēta sō:’smyaham || 3 ||
r̥tē:’rthaṁ yatpratīyēta na pratīyēta cātmani |
tadvidyādātmanō māyāṁ yathā:’:’bhāsō yathā tamaḥ || 4 ||
yathā mahānti bhūtāni bhūtēṣūccāvacēṣvanu |
praviṣṭānyapraviṣṭāni tathā tēṣu na tēṣvaham || 5 ||
ētāvadēva jijñāsyaṁ tattvajijñāsunā:’:’tmanaḥ |
anvayavyatirēkābhyāṁ yatsyātsarvatra sarvadā || 6 ||
ētanmataṁ samātiṣṭha paramēṇa samādhinā |
bhavānkalpavikalpēṣu na vimuhyati karhicit || 7 ||
See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.