Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sumantravākyam ||
tasya tvēvaṁ-prabhāvasya dharmajñasya mahātmanaḥ |
sutārthaṁ tapyamānasya nāsīdvaṁśakaraḥ sutaḥ || 1 ||
cintayānasya tasyēyaṁ buddhirāsīnmahātmanaḥ |
sutārthī vājimēdhēna kimarthaṁ na yajāmyaham || 2 ||
sa niścitāṁ matiṁ kr̥tvā yaṣṭavyamiti buddhimān |
mantribhiḥ saha dharmātmā sarvairēva kr̥tātmabhiḥ || 3 ||
tatō:’bravīdidaṁ tējāḥ sumantraṁ mantrisattamam |
śīghramānaya mē sarvāngurūṁstānsapurōhitān || 4 ||
tataḥ sumantrastvaritaṁ gatvā tvaritavikramaḥ |
samānayatsa tānsarvāngurūṁstānvēdapāragān || 5 ||
suyajñaṁ vāmadēvaṁ ca jābālimatha kāśyapam |
purōhitaṁ vasiṣṭhaṁ ca yē cānyē dvijasattamāḥ || 6 ||
tānpūjayitvā dharmātmā rājā daśarathastadā |
idaṁ dharmārthasahitaṁ ślakṣṇaṁ vacanamabravīt || 7 ||
mama lālapyamānasya putrārthaṁ nāsti vai sukham |
tadarthaṁ hayamēdhēna yakṣyāmīti matirmama || 8 ||
tadahaṁ yaṣṭumicchami śāstradr̥ṣṭēna karmaṇā |
kathaṁ prāpsyāmyahaṁ kāmaṁ buddhiratra vicāryatām || 9 ||
tataḥ sādhviti tadvākyaṁ brāhmaṇāḥ pratyapūjayan |
vasiṣṭhapramukhāḥ sarvē pārthivasya mukhēritam || 10 ||
ūcuśca paramaprītāḥ sarvē daśarathaṁ vacaḥ |
sambhārāḥ sambhriyantāṁ tē turagaśca vimucyatām || 11 ||
sarayvāścōttarē tīrē yajñabhūmirvidhīyatām |
sarvathā prāpsyasē putrānabhiprētāṁśca pārthiva || 12 ||
yasya tē dharmikī buddhiriyaṁ putrārthamāgatā |
tataḥ prītō:’bhavadrājā śrutvaitaddvijabhāṣitam || 13 ||
amātyāṁścābravīdrājā harṣaparyākulēkṣaṇaḥ |
sambhārāḥ sambhriyantāṁ mē gurūṇāṁ vacanādiha || 14 ||
samarthādhiṣṭhitaścāśvaḥ sōpādhyāyō vimucyatām |
sarayvāścōttarē tīrē yajñabhūmirvidhīyatām || 15 ||
śāntayaścābhivardhantāṁ yathākalpaṁ yathāvidhi |
śakyaḥ kartumayaṁ yajñaḥ sarvēṇāpi mahīkṣitā || 16 ||
nāparādhō bhavētkaṣṭō yadyasmin kratusattamē |
chidraṁ hi mr̥gayantē:’tra vidvāṁsō brahmarākṣasāḥ || 17 ||
vidhihīnasya yajñasya sadyaḥ kartā vinaśyati | [vihatasya]
tadyathā vidhipūrvaṁ mē kraturēṣa samāpyatē || 18 ||
tathā vidhānaṁ kriyatāṁ samarthāḥ karaṇēṣviha |
tathēti cābruvansarvē mantriṇaḥ pratyapūjayan || 19 ||
pārthivēndrasya tadvākyaṁ yathājñaptaṁ niśamya tē |
tathā dvijāstē dharmajñā varthayantō nr̥pōttamam || 20 ||
anujñātāstataḥ sarvē punarjagmuryathāgatam |
visarjayitvā tānviprānsacivānidamabravīt || 21 ||
r̥tvigbhirupasandiṣṭō yathāvatkraturāpyatām |
ityuktvā nr̥paśārdūlaḥ sacivānsamupasthitān || 22 ||
visarjayitvā svaṁ vēśma pravivēśa mahādyutiḥ |
tataḥ sa gatvā tāḥ patnīrnarēndrō hr̥dayapriyāḥ || 23 ||
uvāca dīkṣāṁ viśata yakṣyē:’haṁ sutakāraṇāt |
tāsāṁ tēnātikāntēna vacanēna suvarcasām |
mukhapadmānyaśōbhanta padmānīva himātyayē || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭamaḥ sargaḥ || 8 ||
bālakāṇḍa navamaḥ sargaḥ (9) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.