Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| daśarathajanakasamāgamaḥ ||
tatō rātryāṁ vyatītāyāṁ sōpādhyāyaḥ sabāndhavaḥ |
rājā daśarathō hr̥ṣṭaḥ sumantramidamabravīt || 1 ||
adya sarvē dhanādhyakṣā dhanamādāya puṣkalam |
vrajantvagrē suvihitā nānāratnasamanvitāḥ || 2 ||
caturaṅgabalaṁ sarvaṁ śīghraṁ niryātu sarvaśaḥ |
mamājñāsamakālaṁ ca yānayugmamanuttamam || 3 ||
vasiṣṭhō vāmadēvaśca jābāliratha kāśyapaḥ |
mārkaṇḍēyaḥ sudīrghāyurr̥ṣiḥ kātyāyanastathā || 4 ||
ētē dvijāḥ prayāntvagrē syandanaṁ yōjayasva mē |
yathā kālātyayō na syāddūtā hi tvarayanti mām || 5 ||
vacanāttu narēndrasya sā sēnā caturaṅgiṇī |
rājānamr̥ṣibhiḥ sārdhaṁ vrajantaṁ pr̥ṣṭhatō:’nvagāt || 6 ||
gatvā caturahaṁ mārgaṁ vidēhānabhyupēyivān |
rājā tu janakaḥ śrīmān śrutvā pūjāmakalpayat || 7 ||
tatō rājānamāsādya vr̥ddhaṁ daśarathaṁ nr̥pam |
janakō muditō rājā harṣaṁ ca paramaṁ yayau || 8 ||
uvāca ca naraśrēṣṭhō naraśrēṣṭhaṁ mudānvitaḥ |
svāgataṁ tē mahārāja diṣṭyā prāptō:’si rāghava || 9 ||
putrayōrubhayōḥ prītiṁ lapsyasē vīryanirjitām |
diṣṭyā prāptō mahātējā vasiṣṭhō bhagavānr̥ṣiḥ || 10 ||
saha sarvairdvijaśrēṣṭhairdēvairiva śatakratuḥ |
diṣṭyā mē nirjitā vighnā diṣṭyā mē pūjitaṁ kulam || 11 ||
rāghavaiḥ saha sambandhādvīryaśrēṣṭhairmahātmabhiḥ |
śvaḥ prabhātē narēndra tvaṁ nirvartayitumarhasi || 12 ||
yajñasyāntē naraśrēṣṭha vivāhamr̥ṣisammatam |
tasya tadvacanaṁ śrutvā r̥ṣimadhyē narādhipaḥ || 13 ||
vākyaṁ vākyavidāṁ śrēṣṭhaḥ pratyuvāca mahīpatim |
pratigrahō dātr̥vaśaḥ śrutamētanmayā purā || 14 ||
yathā vakṣyasi dharmajña tatkariṣyāmahē vayam |
dharmiṣṭhaṁ ca yaśasyaṁ ca vacanaṁ satyavādinaḥ || 15 ||
śrutvā vidēhādhipatiḥ paraṁ vismayamāgataḥ |
tataḥ sarvē munigaṇāḥ parasparasamāgamē || 16 ||
harṣēṇa mahatā yuktāstāṁ niśāmavasansukham |
[* adhikapāṭhaḥ –
atha rāmō mahātējā lakṣmaṇēna samaṁ yayau |
viśvāmitraṁ puraskr̥tya pituḥ pādāvupaspr̥śan |
*]
rājā ca rāghavau putrau niśāmya pariharṣitaḥ || 17 ||
uvāsa paramaprītō janakēnābhipūjitaḥ |
janakō:’pi mahātējāḥ kriyāṁ dharmēṇa tattvavit |
yajñasya ca sutābhyāṁ ca kr̥tvā rātrimuvāsa ha || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnasaptatitamaḥ sargaḥ || 69 ||
bālakāṇḍa saptatitamaḥ sargaḥ (70) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.