Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| brahmatējōbalam ||
ēvamuktō vasiṣṭhēna viśvāmitrō mahābalaḥ |
āgnēyamastramutkṣipya tiṣṭha tiṣṭhēti cābravīt || 1 ||
brahmadaṇḍaṁ samutkṣipya kāladaṇḍamivāparam |
vasiṣṭhō bhagavānkrōdhādidaṁ vacanamabravīt || 2 ||
kṣatrabandhō sthitō:’smyēṣa yadbalaṁ tadvidarśaya |
nāśayāmyadya tē darpaṁ śastrasya tava gādhija || 3 ||
kva ca tē kṣatriyabalaṁ kva ca brahmabalaṁ mahat |
paśya brahmabalaṁ divyaṁ mama kṣatriyapāṁsana || 4 ||
tasyāstraṁ gādhiputrasya ghōramāgnēyamudyatam |
brahmadaṇḍēna tacchāntamagnērvēga ivāmbhasā || 5 ||
vāruṇaṁ caiva raudraṁ ca aindraṁ pāśupataṁ tathā |
aiṣīkaṁ cāpi cikṣēpa kupitō gādhinandanaḥ || 6 ||
mānavaṁ mōhanaṁ caiva gāndharvaṁ svāpanaṁ tathā |
jr̥mbhaṇaṁ mādanaṁ caiva santāpanavilāpanē || 7 ||
śōṣaṇaṁ dāraṇaṁ caiva vajramastraṁ sudurjayam |
brahmapāśaṁ kālapāśaṁ vāruṇaṁ pāśamēva ca || 8 ||
painākāstraṁ ca dayitaṁ śuṣkārdrē aśanī ubhē |
daṇḍāstramatha paiśācaṁ krauñcamastraṁ tathaiva ca || 9 ||
dharmacakraṁ kālacakraṁ viṣṇucakraṁ tathaiva ca |
vāyavyaṁ mathanaṁ caiva astraṁ hayaśirastathā || 10 ||
śaktidvayaṁ ca cikṣēpa kaṅkālaṁ musalaṁ tathā |
vaidyādharaṁ mahāstraṁ ca kālāstramatha dāruṇam || 11 ||
triśūlamastraṁ ghōraṁ ca kāpālamatha kaṅkaṇam |
ētānyastrāṇi cikṣēpa sarvāṇi raghunandana || 12 ||
vasiṣṭhē japatāṁ śrēṣṭhē tadadbhutamivābhavat |
tāni sarvāṇi daṇḍēna grasatē brahmaṇaḥ sutaḥ || 13 ||
tēṣu śāntēṣu brahmāstraṁ kṣiptavāngādhinandanaḥ |
tadastramudyataṁ dr̥ṣṭvā dēvāḥ sāgnipurōgamāḥ || 14 ||
dēvarṣayaśca sambhrāntā gandharvāḥ samahōragāḥ |
trailōkyamāsītsantrastaṁ brahmāstrē samudīritē || 15 ||
tadapyastraṁ mahāghōraṁ brāhmaṁ brāhmēṇa tējasā |
vasiṣṭhō grasatē sarvaṁ brahmadaṇḍēna rāghava || 16 ||
brahmāstraṁ grasamānasya vasiṣṭhasya mahātmanaḥ |
trailōkyamōhanaṁ raudraṁ rūpamāsītsudāruṇam || 17 ||
rōmakūpēṣu sarvēṣu vasiṣṭhasya mahātmanaḥ |
marīcya iva niṣpēturagnērdhūmākulārciṣaḥ || 18 ||
prājvaladbrahmadaṇḍaśca vasiṣṭhasya karōdyataḥ |
vidhūma iva kālāgniryamadaṇḍa ivāparaḥ || 19 ||
tatō:’stuvanmunigaṇā vasiṣṭhaṁ japatāṁ varam |
amēyaṁ tē balaṁ brahmaṁstējō dhāraya tējasā || 20 ||
nigr̥hītastvayā brahmanviśvāmitrō mahātapāḥ |
prasīda japatāṁ śrēṣṭha lōkāḥ santu gatavyathāḥ || 21 ||
ēvamuktō mahātējāḥ śamaṁ cakrē mahātapāḥ |
viśvāmitrō:’pi nikr̥tō viniḥśvasyēdamabravīt || 22 ||
dhigbalaṁ kṣatriyabalaṁ brahmatējōbalaṁ balam |
ēkēna brahmadaṇḍēna sarvāstrāṇi hatāni mē || 23 ||
tadētatsamavēkṣyāhaṁ prasannēndriyamānasaḥ |
tapō mahatsamāsthāsyē yadvai brahmatvakāraṇam || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
bālakāṇḍa saptapañcāśaḥ sargaḥ (57) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.