Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| anukramaṇikā ||
prāptarājyasya rāmasya vālmīkirbhagavānr̥ṣiḥ |
cakāra caritaṁ kr̥tsnaṁ vicitrapadamātmavān || 1 ||
caturviṁśatsahasrāṇi ślōkānāmuktavānr̥ṣiḥ |
tathā sargaśatānpañca ṣaṭkāṇḍāni tathōttaram || 2 ||
kr̥tvāpi tanmahāprājñaḥ sabhaviṣyaṁ sahōttaram |
cintayāmāsa kō nvētatprayuñjīyāditi prabhuḥ || 3 ||
tasya cintayamānasya maharṣērbhāvitātmanaḥ |
agr̥hṇītāṁ tataḥ pādau munivēṣau kuśīlavau || 4 ||
kuśīlavau tu dharmajñau rājaputrau yaśasvinau |
bhrātarau svarasampannau dadarśāśramavāsinau || 5 ||
sa tu mēdhāvinau dr̥ṣṭvā vēdēṣu pariniṣṭhitau |
vēdōpabr̥ṁhaṇārthāya tāvagrāhayata prabhuḥ || 6 ||
kāvyaṁ rāmāyaṇaṁ kr̥tsnaṁ sītāyāścaritaṁ mahat |
paulastyavadhamityēva cakāra caritavrataḥ || 7 ||
pāṭhyē gēyē ca madhuraṁ pramāṇaistribhiranvitam |
jātibhiḥ saptabhirbaddhaṁ tantrīlayasamanvitam || 8 ||
[* pāṭhabhēdaḥ –
rasaiḥ śr̥ṅgāra karuṇa hāsya raudra bhayānakaiḥ |
virādibhī rasairyuktaṁ kāvyamētadagāyatām ||
*]
hāsyaśr̥ṅgārakāruṇyaraudravīrabhayānakaiḥ |
bībhatsādbhutasamyuktaṁ kāvyamētadagāyatām || 9 ||
tau tu gāndharvatattvajñau mūrchanāsthānakōvidau |
bhrātarau svarasampannau gandharvāviva rūpiṇau || 10 ||
rūpalakṣaṇasampannau madhurasvarabhāṣiṇau |
bimbādivōddhr̥tau bimbau rāmadēhāttathāparau || 11 ||
tau rājaputrau kārtsnyēna dharmākhyānamanuttamam |
vācō vidhēyaṁ tatsarvaṁ kr̥tvā kāvyamaninditau || 12 ||
r̥ṣīṇāṁ ca dvijātīnāṁ sādhūnāṁ ca samāgamē |
yathōpadēśaṁ tattvajñau jagatustau samāhitau || 13 ||
mahātmānau mahābhāgau sarvalakṣṇalakṣitau |
tau kadācitsamētānāmr̥ṣīṇāṁ bhāvitātmanām || 14 ||
āsīnānāṁ samīpasthāvidaṁ kāvyamagāyatām |
tacchrutvā munayaḥ sarvē bāṣpaparyākulēkṣaṇāḥ || 15 ||
sādhu sādhviti cāpyūcuḥ paraṁ vismayamāgatāḥ |
tē prītamanasaḥ sarvē munayō dharmavatsalāḥ || 16 ||
praśaśaṁsuḥ praśastavyau gāyantau tau kuśīlavau |
ahō gītasya mādhuryaṁ ślōkānāṁ ca viśēṣataḥ || 17 ||
ciranirvr̥ttamapyētat pratyakṣamiva darśitam |
praviśya tāvubhau suṣṭu tathā bhāvamagāyatām || 18 ||
sahitau madhuraṁ raktaṁ sampannaṁ svarasampadā |
ēvaṁ praśasyamānau taustapaḥ ślāghyairmahātmabhiḥ || 19 ||
saṁraktataramatyarthaṁ madhuraṁ tāvagāyatām |
prītaḥ kaścinmunistābhyāṁ sasmitaḥ kalaśaṁ dadau || 20 || [saṁsthitaḥ]
prasannō valkalaṁ kaściddadau tābhyāṁ mahātapāḥ | [mahāyaśāḥ]
anyaḥ kr̥ṣṇājinaṁ prādānmauñjīmanyō mahāmuniḥ || 21 ||
kaścitkamaṇḍaluṁ prādādyajñasūtramathāparaḥ |
brusīmanyastadā prādatkaupīnamaparō muniḥ || 22 ||
tābhyāṁ dadau tadā hr̥ṣṭaḥ kuṭhāramaparō muniḥ |
kāṣāyamaparō vastraṁ cīramanyō dadau muniḥ || 23 ||
jaṭābandhanamanyastu kāṣṭharajjuṁ mudānvitaḥ |
yajñabhāṇḍamr̥ṣiḥ kaścit kāṣṭhabhāraṁ tathāparaḥ || 24 ||
audumbarīṁ brusīmanyō japamālāmathāparaḥ |
āyuṣyamaparē prāhurmudā tatra maharṣayaḥ || 25 ||
daduścaiva varānsarvē munayaḥ satyavādinaḥ |
āścaryamidamākhyānaṁ muninā samprakīrtitam || 26 ||
paraṁ kavīnāmādhāraṁ samāptaṁ ca yathākramam |
abhigītamidaṁ gītaṁ sarvagītēṣu kōvidau || 27 ||
āyuṣyaṁ puṣṭijanakaṁ sarvaśrutimanōharam |
praśasyamānau sarvatra kadācittatra gāyanau || 28 ||
rathyāsu rājamārgēṣu dadarśa bharatāgrajaḥ |
svavēśma cānīya tatō bhrātarau ca kuśīlavau || 29 ||
pūjayāmāsa pujārhau rāmaḥ śatrunibarhaṇaḥ |
āsīnaḥ kāñcanē divyē sa ca siṁhāsanē prabhuḥ || 30 ||
upōpaviṣṭaḥ sacivairbhrātr̥bhiśca parantapa |
dr̥ṣṭvā tu rūpasampannau tāvubhau niyatastadā || 31 ||
uvāca lakṣmaṇaṁ rāmaḥ śatrughnaṁ bharataṁ tathā |
śrūyatāmidamākhyānamanayōrdēvavarcasōḥ || 32 ||
vicitrārthapadaṁ samyaggāyanau samacōdayat |
tau cāpi madhuraṁ vyaktaṁ svañcitāyataniḥsvanam || 33 ||
tantrīlayavadatyarthaṁ viśrutārthamagāyatām |
hlādayatsarvagātrāṇi manāṁsi hr̥dayāni ca |
śrōtrāśrayasukhaṁ gēyaṁ tadbabhau janasaṁsadi || 34 ||
imau munī pārthivalakṣaṇānvitau
kuśīlavau caiva mahātapasvinau |
mamāpi tadbhūtikaraṁ pracakṣatē
mahānubhāvaṁ caritaṁ nibōdhata || 35 ||
tatastu tau rāmavacaḥ pracōditā-
-vagāyatāṁ mārgavidhānasampadā |
sa cāpi rāmaḥ pariṣadgataḥ śanai-
-rbubhūṣayā saktamanā babhūva ha || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē caturthaḥ sargaḥ || 4 ||
bālakāṇḍa pañcamaḥ sargaḥ (5) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.