Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| umāgaṅgāvr̥ttāntasaṅkṣēpaḥ ||
upāsya rātriśēṣaṁ tu śōṇākūlē maharṣibhiḥ |
niśāyāṁ suprabhātāyāṁ viśvāmitrō:’bhyabhāṣata || 1 ||
suprabhātā niśā rāma pūrvā sandhyā pravartatē |
uttiṣṭhōttiṣṭha bhadraṁ tē gamanāyābhirōcaya || 2 ||
tacchrutvā vacanaṁ tasya kr̥tvā paurvāhṇikīṁ kriyām |
gamanaṁ rōcayāmāsa vākyaṁ cēdamuvāca ha || 3 ||
ayaṁ śōṇaḥ śubhajalōgādhaḥ pulinamaṇḍitaḥ |
katarēṇa pathā brahmansantariṣyāmahē vayam || 4 ||
ēvamuktastu rāmēṇa viśvāmitrō:’bravīdidam |
ēṣa panthā mayōddiṣṭō yēna yānti maharṣayaḥ || 5 ||
ēvamuktā maharṣayō viśvāmitrēṇa dhīmatā |
paśyantastē prayātā vai vanāni vividhāni ca || 6 ||
tē gatvā dūramadhvānaṁ gatē:’rdhadivasē tadā |
jāhnavīṁ saritāṁ śrēṣṭhāṁ dadr̥śurmunisēvitām || 7 ||
tāṁ dr̥ṣṭvā puṇyasalilāṁ haṁsasārasasēvitām |
babhūvurmunayaḥ sarvē muditāḥ saharāghavāḥ || 8 ||
tasyāstīrē tataścakrusta āvāsaparigraham |
tataḥ snātvā yathānyāyaṁ santarpya pitr̥dēvatāḥ || 9 ||
hutvā caivāgnihōtrāṇi prāśya cānuttamaṁ haviḥ |
viviśurjāhnavītīrē śucau muditamānasāḥ || 10 ||
viśvāmitraṁ mahātmānaṁ parivārya samantataḥ |
samprahr̥ṣṭamanā rāmō viśvāmitramathābravīt || 11 ||
bhagavan śrōtumicchāmi gaṅgāṁ tripathagāṁ nadīm |
trailōkyaṁ kathamākramya gatā nadanadīpatim || 12 ||
cōditō rāmavākyēna viśvāmitrō mahāmuniḥ |
vr̥ddhiṁ janma ca gaṅgāyā vaktumēvōpacakramē || 13 ||
śailēndrō himavānrāma dhātūnāmākarō mahān |
tasya kanyādvayaṁ jātaṁ rūpēṇāpratimaṁ bhuvi || 14 ||
yā mēruduhitā rāma tayōrmātā sumadhyamā |
nāmnā mēnā manōjñā vai patnī himavataḥ priyā || 15 ||
tasyāṁ gaṅgēyamabhavajjyēṣṭhā himavataḥ sutā |
umā nāma dvitīyābhūtkanyā tasyaiva rāghava || 16 ||
atha jyēṣṭhāṁ surāḥ sarvē dēvatārthacikīrṣayā |
śailēndraṁ varayāmāsurgaṅgāṁ tripathagāṁ nadīm || 17 ||
dadau dharmēṇa himavāṁstanayāṁ lōkapāvanīm |
svacchandapathagāṁ gaṅgāṁ trailōkyahitakāmyayā || 18 ||
pratigr̥hya tatō dēvāstrilōkahitakāriṇaḥ |
gaṅgāmādāya tē:’gacchankr̥tārthēnāntarātmanā || 19 ||
yā cānyā śailaduhitā kanyā:’:’sīdraghunandana |
ugraṁ sā vratamāsthāya tapastēpē tapōdhanā || 20 ||
ugrēṇa tapasā yuktāṁ dadau śailavaraḥ sutām |
rudrāyāpratirūpāya umāṁ lōkanamaskr̥tām || 21 ||
ētē tē śailarājasya sutē lōkanamaskr̥tē |
gaṅgā ca saritāṁ śrēṣṭhā umā dēvī ca rāghava || 22 ||
ētattē sarvamākhyātaṁ yathā tripathagā nadī |
khaṁ gatā prathamaṁ tāta gaṅgā gatimatāṁ vara || 23 ||
saiṣā suranadī ramyā śailēndrasya sutā tadā |
suralōkaṁ samārūḍhā vipāpā jalavāhinī || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
bālakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.