Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kāvyasaṅkṣēpaḥ ||
śrutvā vastu samagraṁ taddharmātmā dharmasaṁhitam |
vyaktamanvēṣatē bhūyō yadvr̥ttaṁ tasya dhīmataḥ || 1 ||
upaspr̥syōdakaṁ samyaṅmuniḥ sthitvā kr̥tāñjaliḥ |
prācīnāgrēṣu darbhēṣu dharmēṇānvīkṣatē gatim || 2 ||
rāmalakṣmaṇasītābhī rājñā daśarathēna ca |
sabhāryēṇa sarāṣṭrēṇa yatprāptaṁ tatra tattvataḥ || 3 ||
hasitaṁ bhāṣitaṁ caiva gatiryā yacca cēṣṭitam |
tatsarvaṁ dharmavīryēṇa yathāvatsamprapaśyati || 4 ||
strītr̥tīyēna ca tathā yatprāptaṁ caratā vanē |
satyasandhēna rāmēṇa tatsarvaṁ cānvavēkṣitam || 5 ||
tataḥ paśyati dharmātmā tatsarvaṁ yōgamāsthitaḥ |
purā yattatra nirvr̥ttaṁ pāṇāvāmalakaṁ yathā || 6 ||
tatsarvaṁ tāttvatō dr̥ṣṭvā dharmēṇa sa mahādyutiḥ |
abhirāmasya rāmasya caritaṁ kartumudyataḥ || 7 ||
kāmārthaguṇasamyuktaṁ dharmārthaguṇavistaram |
samudramiva ratnāḍhyaṁ sarvaśrutimanōharam || 8 ||
sa yathā kathitaṁ pūrvaṁ nāradēna maharṣiṇā |
raghunāthasya caritaṁ cakāra bhagavānr̥ṣiḥ || 9 || [vaṁśasya]
janma rāmasya sumahadvīryaṁ sarvānukūlatām |
lōkasya priyatāṁ kṣāntiṁ saumyatāṁ satyaśīlatām || 10 ||
nānācitrakathāścānyā viśvāmitrasamāgamē |
jānakyāśca vivāhaṁ ca dhanuṣaśca vibhēdanam || 11 ||
rāmarāmavivādaṁ ca guṇāndāśarathēstathā |
tathā rāmābhiṣēkaṁ ca kaikēyyā duṣṭabhāvatām || 12 ||
vighātaṁ cābhiṣēkasya rāmasya ca vivāsanam |
rājñaḥ śōkavilāpaṁ ca paralōkasya cāśrayam || 13 ||
prakr̥tīnāṁ viṣādaṁ ca prakr̥tīnāṁ visarjanam |
niṣādādhipasaṁvādaṁ sūtōpāvartanaṁ tathā || 14 ||
gaṅgāyāścāpi santāraṁ bharadvājasya darśanam |
bharadvājābhyanujñānāccitrakūṭasya darśanam || 15 ||
vāstukarma vivēśaṁ ca bharatāgamanaṁ tathā |
prasādanaṁ ca rāmasya pituśca salilakriyām || 16 ||
pādukāgryābhiṣēkaṁ ca nandigrāmanivāsanam |
daṇḍakāraṇyagamanaṁ virādhasya vadhaṁ tathā || 17 ||
darśanaṁ śarabhaṅgasya sutīkṣṇēnāpi saṅgatim |
anasūyānamasyāṁ ca aṅgarāgasya cārpaṇam || 18 ||
agastyadarśanaṁ caiva jaṭāyōrabhisaṅgamam |
pañcavaṭyāśca gamanaṁ śūrpaṇakhyāśca darśanam || 19 ||
śūrpaṇakhyāśca saṁvādaṁ virūpakaraṇaṁ tathā |
vadhaṁ kharatriśirasōrutthānaṁ rāvaṇasya ca || 20 ||
mārīcasya vadhaṁ caiva vaidēhyā haraṇaṁ tathā |
rāghavasya vilāpaṁ ca gr̥dhrarājanibarhaṇam || 21 ||
kabandhadarśanaṁ caiva pampāyāścāpi darśanam |
śabarī darśanaṁ caiva hanūmaddarśanaṁ tathā |
vilāpaṁ caiva pampāyaṁ rāghavasya mahātmanaḥ || 22 ||
r̥śyamūkasya gamanaṁ sugrīvēṇa samāgamam |
pratyayōtpādanaṁ sakhyaṁ vālisugrīvavigraham || 23 ||
vālipramathanaṁ caiva sugīvapratipādanam |
tārāvilāpaṁ samayaṁ varṣarātranivāsanam || 24 ||
kōpaṁ rāghavasiṁhasya balānāmupasaṅgraham |
diśaḥ prasthāpanaṁ caiva pr̥thivyāśca nivēdanam || 25 ||
aṅgulīyakadānaṁ ca r̥kṣasya biladarśanam |
prāyōpavēśanaṁ cāpi sampātēścaiva darśanam || 26 ||
parvatārōhaṇaṁ caiva sāgarasya ca laṅghanam |
samudravacanāccaiva mainākasyāpi darśanam || 27 ||
[rākṣasītarjanaṁ caiva chāyāgrāhasya darśanam |]
siṁhikāyāśca nidhanaṁ laṅkāmalayadarśanam |
rātrau laṅkāpravēśaṁ ca ēkasyāpi vicintanam || 28 ||
darśanaṁ rāvaṇasyāpi puṣpakasya ca darśanam |
āpānabhūmigamanamavarōdhasya darśanam || 29 ||
aśōkavanikāyānaṁ sītāyāścāpi darśanam |
rākṣasītarjanaṁ caiva trijaṭāsvapnadarśanam || 30 ||
abhijñānapradānaṁ ca sītāyāścābhibhāṣaṇam |
maṇipradānaṁ sītāyāḥ vr̥kṣabhaṅgaṁ tathaiva ca || 31 ||
rākṣasīvidravaṁ caiva kiṅkarāṇāṁ nibarhaṇam |
grahaṇaṁ vāyusūnōśca laṅkādāhābhigarjanam || 32 ||
pratiplavanamēvātha madhūnāṁ haraṇaṁ tathā |
rāghavāśvāsanaṁ caiva maṇiniryātanaṁ tathā || 33 ||
saṅgamaṁ ca samudrēṇa nalasētōśca bandhanam |
pratāraṁ ca samudrasya rātrau laṅkāvarōdhanam || 34 ||
vibhīṣaṇēna saṁsargaṁ vadhōpāyanivēdanam |
kumbhakarṇasya nidhanaṁ mēghanādanibarhaṇam || 35 ||
rāvaṇasya vināśaṁ ca sītāvāptimarēḥ purē |
vibhīṣaṇābhiṣēkaṁ ca puṣpakasya nivēdanam || 36 ||
ayōdhyāyāśca gamanaṁ bharatēna samāgamam |
rāmābhiṣēkābhyudayaṁ sarvasainyavisarjanam || 37 ||
svarāṣṭrarañjanaṁ caiva vaidēhyāśca visarjanam |
anāgataṁ ca yatkiñcidrāmasya vasudhātalē |
taccakārōttarē kāvyē vālmīkirbhagavānr̥ṣiḥ || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tr̥tīyaḥ sargaḥ || 3 ||
bālakāṇḍa caturthaḥ sargaḥ (4) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.