stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) || supārśvavacanānuvādaḥ || tatastadamr̥tāsvādaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa aṣṭapañcāśaḥ sargaḥ (58) || sītāpravr̥tyupalambhaḥ || ityuktaḥ karuṇaṁ vākyaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa saptapañcāśaḥ sargaḥ (57) || jaṭāyurdiṣṭakathanam || tattu śrutvā tadā vākyamaṅgadasya...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) || sampātipraśnaḥ || upaviṣṭāstu tē sarvē yasmin prāyaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa pañcapañcāśaḥ sargaḥ (55) || prāyōpavēśaḥ || śrutvā hanumatō vākyaṁ praśritaṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa catuḥpañcāśaḥ sargaḥ (54) || hanūmadbhēdanam || tathā bruvati tārē tu tārādhipativarcasi |...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa tripañcāśaḥ sargaḥ (53) || aṅgadādinirvēdaḥ || ēvamuktaḥ śubhaṁ vākyaṁ tāpasyā...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa dvipañcāśaḥ sargaḥ (52) || bilapravēśakāraṇakathanam || atha tānabravītsarvān vikrāntān...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkapañcāśaḥ sargaḥ (51) || svayamprabhātithyam || ityuktvā hanumāṁstatra punaḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa pañcāśaḥ sargaḥ (50) || r̥kṣabilapravēśaḥ || saha tārāṅgadābhyāṁ tu saṅgamya hanumān...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkōnapañcāśaḥ sargaḥ (49) || rajataparvatavicayaḥ || athāṅgadastadā sarvān...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48) || kaṇḍūvanādivicayaḥ || saha tārāṅgadābhyāṁ tu...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa saptacatvāriṁśaḥ sargaḥ (47) || kapisēnāpratyāgamanam || darśanārthaṁ tu vaidēhyāḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46) || bhūmaṇḍalabhramaṇakathanam || gatēṣu vānarēndrēṣu...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa pañcacatvāriṁśaḥ sargaḥ (45) || vānarabalapratiṣṭhā || sarvāṁścāhūya sugrīvaḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa catuścatvāriṁśaḥ sargaḥ (44) || hanūmatsandēśaḥ || viśēṣēṇa tu sugrīvō...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa tricatvāriṁśaḥ sargaḥ (43) || udīcīprēṣaṇam || tataḥ sandiśya sugrīvaḥ śvaśuraṁ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa dvicatvāriṁśaḥ sargaḥ (42) || pratīcīprēṣaṇam || atha prasthāpya sugrīvastān harīn...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) || dakṣiṇāprēṣaṇam || tataḥ prasthāpya...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa catvāriṁśaḥ sargaḥ (40) || prācīprēṣaṇam || atha rājā samr̥ddhārthaḥ sugrīvaḥ...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) || sēnānivēśaḥ || iti bruvāṇaṁ sugrīvaṁ rāmō...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa aṣṭātriṁśaḥ sargaḥ (38) || rāmasamīpagamanam || pratigr̥hya ca tatsarvamupāyanamupāhr̥tam |...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa saptatriṁśaḥ sargaḥ (37) || kapisēnāsamānayanam || ēvamuktastu sugrīvō lakṣmaṇēna...
stōtranidhi → vālmīki rāmāyaṇē kiṣkindhakāṇḍa → kiṣkindhākāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) || sugrīvalakṣmaṇānurōdhaḥ || ityuktastārayā vākyaṁ...