Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prapūrvagau pūrvajau citrabhānū
girāvāśaṁsāmi tapasā hyanantau|
divyau suparṇau virajau vimānā-
-vadhikṣipantau bhuvanāni viśvā || 1
hiraṇmayau śakunī sāmparāyau
nāsatyadasrau sunasau vaijayantau|
śuklaṁ vayantau tarasā suvēmā-
-vadhiṣyayantāvasitaṁ vivasvataḥ || 2
grastāṁ suparṇasya balēna vartikā-
-mamuñcatāmaśvinau saubhagāya|
tāvat suvr̥ttāvanamanta māyayā
vasattamā gā aruṇā udāvahan || 3
ṣaṣṭiśca gāvastriśatāśca dhēnava
ēkaṁ vatsaṁ suvatē taṁ duhanti|
nānāgōṣṭhā vihitā ēkadōhanā-
-stāvaśvinau duhatō dharmamukthyam || 4
ēkāṁ nābhiṁ saptaśatā arāḥ śritā
pradhiṣvanyā viṁśatirarpitā arāḥ|
anēmicakraṁ parivartatē:’jaraṁ
māyāśvinau samanakti carṣaṇī || 5
ēkaṁ cakraṁ vartatē dvādaśāraṁ
ṣaṇābhimēkākṣamr̥tasya dhāraṇam|
yasmin dēvā adhiviśvē viṣaktā-
-stāvaśvinau muñcatō mā viṣīdatam || 6
aśvināvindumamr̥taṁ vr̥ttabhūyau
tirōdhattāmaśvinau dāsapatnī|
hitvā girimaśvinau gāmudā carantau
tadvr̥ṣṭimahnā prasthitau balasya || 7
yuvāṁ diśō janayathō daśāgrē
samānaṁ mūrdhni ratha yātaṁ viyanti|
tāsāṁ yātamr̥ṣayō:’nuprayānti
dēvā manuṣyāḥ kṣitimācaranti || 8
yuvāṁ varṇānvikuruthō viśvarūpāṁ-
-stē:’dhikṣipantē bhuvanāni viśvā|
tē bhānavō:’pyanusr̥tāścaranti
dēvā manuṣyāḥ kṣitimācaranti || 9
tau nāsatyāvaśvinau vāṁ mahē:’haṁ
srajaṁ ca yāṁ bibhr̥thaḥ puṣkarasya|
tau nāsatyāvamr̥tāvr̥tāvr̥dhā-
-vr̥tē dēvāstatprapadē na sūtē || 10
sukhēna garbhaṁ labhētāṁ yuvānau
gatāsurētatprapadē na sūtē|
sadyō jātō mātaramatti garbha-
-stāvaśvinau muñcathō jīvasē gāḥ || 11
stōtuṁ na śaknōmi guṇairbhavantau
cakṣurvihīnaḥ pathi sampramōhaḥ|
durgē:’hamasminpatitō:’smi kūpē
yuvāṁ śaraṇyau śaraṇaṁ prapadyē || 12
iti śrīmahābhāratē ādiparvaṇi tr̥tīyō:’dhyāyē aśvina stōtam |
See more vividha stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.