Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prapūrvagau pūrvajau citrabhānū
girāvāśaṁsāmi tapasā hyanantau|
divyau suparṇau virajau vimānā-
-vadhikṣipantau bhuvanāni viśvā || 1
hiraṇmayau śakunī sāmparāyau
nāsatyadasrau sunasau vaijayantau|
śuklaṁ vayantau tarasā suvēmā-
-vadhiṣyayantāvasitaṁ vivasvataḥ || 2
grastāṁ suparṇasya balēna vartikā-
-mamuñcatāmaśvinau saubhagāya|
tāvat suvr̥ttāvanamanta māyayā
vasattamā gā aruṇā udāvahan || 3
ṣaṣṭiśca gāvastriśatāśca dhēnava
ēkaṁ vatsaṁ suvatē taṁ duhanti|
nānāgōṣṭhā vihitā ēkadōhanā-
-stāvaśvinau duhatō dharmamukthyam || 4
ēkāṁ nābhiṁ saptaśatā arāḥ śritā
pradhiṣvanyā viṁśatirarpitā arāḥ|
anēmicakraṁ parivartatē:’jaraṁ
māyāśvinau samanakti carṣaṇī || 5
ēkaṁ cakraṁ vartatē dvādaśāraṁ
ṣaṇābhimēkākṣamr̥tasya dhāraṇam|
yasmin dēvā adhiviśvē viṣaktā-
-stāvaśvinau muñcatō mā viṣīdatam || 6
aśvināvindumamr̥taṁ vr̥ttabhūyau
tirōdhattāmaśvinau dāsapatnī|
hitvā girimaśvinau gāmudā carantau
tadvr̥ṣṭimahnā prasthitau balasya || 7
yuvāṁ diśō janayathō daśāgrē
samānaṁ mūrdhni ratha yātaṁ viyanti|
tāsāṁ yātamr̥ṣayō:’nuprayānti
dēvā manuṣyāḥ kṣitimācaranti || 8
yuvāṁ varṇānvikuruthō viśvarūpāṁ-
-stē:’dhikṣipantē bhuvanāni viśvā|
tē bhānavō:’pyanusr̥tāścaranti
dēvā manuṣyāḥ kṣitimācaranti || 9
tau nāsatyāvaśvinau vāṁ mahē:’haṁ
srajaṁ ca yāṁ bibhr̥thaḥ puṣkarasya|
tau nāsatyāvamr̥tāvr̥tāvr̥dhā-
-vr̥tē dēvāstatprapadē na sūtē || 10
sukhēna garbhaṁ labhētāṁ yuvānau
gatāsurētatprapadē na sūtē|
sadyō jātō mātaramatti garbha-
-stāvaśvinau muñcathō jīvasē gāḥ || 11
stōtuṁ na śaknōmi guṇairbhavantau
cakṣurvihīnaḥ pathi sampramōhaḥ|
durgē:’hamasminpatitō:’smi kūpē
yuvāṁ śaraṇyau śaraṇaṁ prapadyē || 12
iti śrīmahābhāratē ādiparvaṇi tr̥tīyō:’dhyāyē aśvina stōtam |
See more vividha stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.