Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāghavavilāpaḥ ||
sītāmapaśyan dharmātmā kāmōpahatacētanaḥ |
vilalāpa mahābāhū rāmaḥ kamalalōcanaḥ || 1 ||
paśyanniva sa tāṁ sītāmapaśyanmadanārditaḥ |
uvāca rāghavō vākyaṁ vilāpāśrayadurvacam || 2 ||
tvamaśōkasya śākhābhiḥ puṣpapriyatayā priyē |
āvr̥ṇōṣi śarīraṁ tē mama śōkavivardhanī || 3 ||
kadalīkāṇḍasadr̥śau kadalyā saṁvr̥tāvubhau |
ūrū paśyāmi tē dēvi nāsi śaktā nigūhitum || 4 ||
karṇikāravanaṁ bhadrē hasantī dēvi sēvasē |
alaṁ tē parihāsēna mama bādhāvahēna vai || 5 ||
parihāsēna kiṁ sītē pariśrāntasya mē priyē |
ayaṁ sa parihāsō:’pi sādhu dēvi na rōcatē || 6 ||
viśēṣēṇāśramasthānē hāsō:’yaṁ na praśasyatē |
avagacchāmi tē śīlaṁ parihāsapriyaṁ priyē || 7 ||
āgaccha tvaṁ viśālākṣi śūnyō:’yamuṭajastava |
suvyaktaṁ rākṣasaiḥ sītā bhakṣitā vā hr̥tā:’pi vā || 8 ||
na hi sā vilapantaṁ māmupasampraiti lakṣmaṇa |
ētāni mr̥gayūthāni sāśrunētrāṇi lakṣmaṇa || 9 ||
śaṁsantīva hi vaidēhīṁ bhakṣitāṁ rajanīcaraiḥ |
hā mamāryē kva yātāsi hā sādhvi varavarṇini || 10 ||
hā sakāmā tvayā dēvī kaikēyī sā bhaviṣyati |
sītayā saha niryātō vinā sītāmupāgataḥ || 11 ||
kathaṁ nāma pravēkṣyāmi śūnyamantaḥpuraṁ punaḥ |
nirvīrya iti lōkō māṁ nirdayaścēti vakṣyati || 12 ||
kātaratvaṁ prakāśaṁ hi sītāpanayanēna mē |
nivr̥ttavanavāsaśca janakaṁ mithilādhipam || 13 ||
kuśalaṁ paripr̥cchantaṁ kathaṁ śakṣyē nirīkṣitum |
vidēharājō nūnaṁ māṁ dr̥ṣṭvā virahitaṁ tayā || 14 ||
sutāsnēhēna santaptō mōhasya vaśamēṣyati |
athavā na gamiṣyāmi purīṁ bharatapālitām || 15 ||
svargō:’pi sītayā hīnaḥ śūnya ēva matō mama |
māmihōtsr̥jya hi vanē gacchāyōdhyāṁ purīṁ śubhām || 16 ||
na tvahaṁ tāṁ vinā sītāṁ jīvēyaṁ hi kathañcana |
gāḍhamāśliṣya bharatō vācyō madvacanāttvayā || 17 ||
anujñātō:’si rāmēṇa pālayēti vasundharām |
ambā ca mama kaikēyī sumitrā ca tvayā vibhō || 18 ||
kausalyā ca yathānyāyamabhivādyā mamājñayā |
rakṣaṇīyā prayatnēna bhavatā sūktakāriṇā || 19 ||
sītāyāśca vināśō:’yaṁ mama cāmitrakarśana |
vistarēṇa jananyā mē vinivēdyastvayā bhavēt || 20 ||
iti vilapati rāghavē sudīnē
vanamupagamya tayā vinā sukēśyā |
bhayavikalamukhastu lakṣmaṇō:’pi
vyathitamanā bhr̥śamāturō babhūva || 21 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dviṣaṣṭitamaḥ sargaḥ || 62 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.