Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāpaharaṇam ||
sītāyā vacanaṁ śrutvā daśagrīvaḥ pratāpavān |
hastē hastaṁ samāhatya cakāra sumahadvapuḥ || 1 ||
sa maithilīṁ punarvākyaṁ babhāṣē ca tatō bhr̥śam |
nōnmattayā śrutau manyē mama vīryaparākramau || 2 ||
udvahēyaṁ bhujābhyāṁ tu mēdinīmambarē sthitaḥ |
āpibēyaṁ samudraṁ ca hanyāṁ mr̥tyuṁ raṇē sthitaḥ || 3 ||
arkaṁ rundhyāṁ śaraistīkṣṇairnirbhindyāṁ hi mahītalam |
kāmarūpiṇamunmattē paśya māṁ kāmadaṁ patim || 4 ||
ēvamuktavatastasya sūryakalpē śikhiprabhē |
kruddhasya hariparyantē raktē nētrē babhūvatuḥ || 5 ||
sadyaḥ saumyaṁ parityajya bhikṣurūpaṁ sa rāvaṇaḥ |
svaṁ rūpaṁ kālarūpābhaṁ bhējē vaiśravaṇānujaḥ || 6 ||
saṁraktanayanaḥ śrīmāṁstaptakāñcanakuṇḍalaḥ |
krōdhēna mahatāviṣṭō nīlajīmūtasannibhaḥ || 7 ||
daśāsyaḥ kārmukī bāṇī babhūva kṣaṇadācaraḥ |
sa parivrājakacchadma mahākāyō vihāya tat || 8 ||
pratipadya svakaṁ rūpaṁ rāvaṇō rākṣasādhipaḥ |
saṁraktanayanaḥ krōdhājjīmūtanicayaprabhaḥ || 9 ||
raktāmbaradharastasthau strīratnaṁ prēkṣya maithilīm |
sa tāmasitakēśāntāṁ bhāskarasya prabhāmiva || 10 ||
vasanābharaṇōpētāṁ maithilīṁ rāvaṇō:’bravīt |
triṣu lōkēṣu vikhyātaṁ yadi bhartāramicchasi || 11 ||
māmāśraya varārōhē tavāhaṁ sadr̥śaḥ patiḥ |
māṁ bhajasva cirāya tvamahaṁ ślāghyaḥ priyastava || 12 ||
naiva cāhaṁ kvacidbhadrē kariṣyē tava vipriyam |
tyajyatāṁ mānuṣō bhāvō mayi bhāvaḥ praṇīyatām || 13 ||
rājyāccyutamasiddhārthaṁ rāmaṁ parimitāyuṣam |
kairguṇairanuraktāsi mūḍhē paṇḍitamānini || 14 ||
yaḥ striyā vacanādrājyaṁ vihāya sasuhr̥jjanam |
asmin vyālānucaritē vanē vasati durmatiḥ || 15 ||
ityuktvā maithilīṁ vākyaṁ priyārhāṁ priyavādinīm |
abhigamya suduṣṭātmā rākṣasaḥ kāmamōhitaḥ || 16 ||
jagrāha rāvaṇaḥ sītāṁ budhaḥ khē rōhiṇīmiva |
vāmēna sītāṁ padmākṣīṁ mūrdhajēṣu karēṇa saḥ || 17 ||
ūrvōstu dakṣiṇēnaiva parijagrāha pāṇinā |
taṁ dr̥ṣṭvā mr̥tyusaṅkāśaṁ tīkṣṇadaṁṣṭraṁ mahābhujam || 18 ||
prādravan girisaṅkāśaṁ bhayārtā vanadēvatāḥ |
sa ca māyāmayō divyaḥ kharayuktaḥ kharasvanaḥ || 19 ||
pratyadr̥śyata hēmāṅgō rāvaṇasya mahārathaḥ |
tatastāṁ paruṣairvākyairbhartsayan sa mahāsvanaḥ || 20 ||
aṅkēnādāya vaidēhīṁ rathamārōpayattadā |
sā gr̥hītā vicukrōśa rāvaṇēna yaśasvinī || 21 ||
rāmēti sītā duḥkhārtā rāmaṁ dūragataṁ vanē |
tāmakāmāṁ sa kāmārtaḥ pannagēndravadhūmiva || 22 ||
vivēṣṭamānāmādāya utpapātātha rāvaṇaḥ |
tataḥ sā rākṣasēndrēṇa hriyamāṇā vihāyasā || 23 ||
bhr̥śaṁ cukrōśa mattēva bhrāntacittā yathā:’:’turā |
hā lakṣmaṇa mahābāhō gurucittaprasādaka || 24 ||
hriyamāṇāṁ na jānīṣē rakṣasā māmamarṣiṇā |
jīvitaṁ sukhamarthāṁśca dharmahētōḥ parityajan || 25 ||
hriyamāṇāmadharmēṇa māṁ rāghava na paśyasi |
nanu nāmāvinītānāṁ vinētāsi parantapa || 26 ||
kathamēvaṁvidhaṁ pāpaṁ na tvaṁ śāssi hi rāvaṇam |
nanu sadyō:’vinītasya dr̥śyatē karmaṇaḥ phalam || 27 ||
kālō:’pyaṅgī bhavatyatra sasyānāmiva paktayē |
sa karma kr̥tavānētat kālōpahatacētanaḥ || 28 ||
jīvitāntakaraṁ ghōraṁ rāmādvyasanamāpnuhi |
hantēdānīṁ sakāmāstu kaikēyī saha bāndhavaiḥ || 29 ||
hriyē yaddharmakāmasya dharmapatnī yaśasvinaḥ |
āmantrayē janasthānē karṇikārān supuṣpitān || 30 ||
kṣipraṁ rāmāya śaṁsadhvaṁ sītāṁ harati rāvaṇaḥ |
mālyavantaṁ śikhariṇaṁ vandē prasravaṇaṁ giram || 31 ||
kṣipraṁ rāmāya śaṁsa tvaṁ sītāṁ harati rāvaṇaḥ |
haṁsakāraṇḍavākīrṇāṁ vandē gōdāvarīṁ nadīm || 32 ||
kṣipraṁ rāmāya śaṁsa tvaṁ sītāṁ harati rāvaṇaḥ |
daivatāni ca yānyasmin vanē vividhapādapē || 33 ||
namaskarōmyahaṁ tēbhyō bhartuḥ śaṁsata māṁ hr̥tām |
yāni kāni cidapyatra sattvāni nivasantyuta || 34 ||
sarvāṇi śaraṇaṁ yāmi mr̥gapakṣigaṇānapi |
hriyamāṇāṁ priyāṁ bhartuḥ prāṇēbhyō:’pi garīyasīm || 35 ||
vivaśā:’pahr̥tā sītā rāvaṇēnēti śaṁsata |
viditvā māṁ mahābāhuramutrāpi mahābalaḥ || 36 ||
ānēṣyati parākramya vaivasvatahr̥tāmapi |
sā tadā karuṇā vācō vilapantī suduḥkhitā || 37 ||
vanaspatigataṁ gr̥dhraṁ dadarśāyatalōcanā |
sā tamudvīkṣya suśrōṇī rāvaṇasya vaśaṁ gatā || 38 ||
samākrandadbhayaparā duḥkhōpahatayā girā |
jaṭāyō paśya māmārya hriyamāṇāmanāthavat || 39 ||
anēna rākṣasēndrēṇa karuṇaṁ pāpakarmaṇā |
naiṣa vārayituṁ śakyastava krūrō niśācaraḥ || 40 ||
sattvavān jitakāśī ca sāyudhaścaiva durmatiḥ |
rāmāya tu yathātattvaṁ jaṭāyō haraṇaṁ mama |
lakṣmaṇāya ca tatsarvamākhyātavyamaśēṣataḥ || 41 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.