Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
sakr̥cchravaṇamātrēṇa brahmajñānaṁ yatō bhavēt |
brahmajñānāvalīmālā sarvēṣāṁ mōkṣasiddhayē || 1 ||
asaṅgō:’hamasaṅgō:’hamasaṅgō:’haṁ punaḥ punaḥ |
saccidānandarūpō:’hamahamēvāhamavyayaḥ || 2 ||
nityaśuddhavimuktō:’haṁ nirākārō:’hamavyayaḥ |
bhūmānandasvarūpō:’hamahamēvāhamavyayaḥ || 3 ||
nityō:’haṁ niravadyō:’haṁ nirākārō:’hamacyutaḥ |
paramānandarūpō:’hamahamēvāhamavyayaḥ || 4 ||
śuddhacaitanyarūpō:’hamātmārāmō:’hamēva ca |
akhaṇḍānandarūpō:’hamahamēvāhamavyayaḥ || 5 ||
pratyakcaitanyarūpō:’haṁ śāntō:’haṁ prakr̥tēḥ paraḥ |
śāśvatānandarūpō:’hamahamēvāhamavyayaḥ || 6 ||
tatvātītaḥ parātmā:’haṁ madhyātītaḥ paraśśivaḥ |
māyātītaḥ parañjyōtirahamēvāhamavyayaḥ || 7 ||
nānārūpavyatītō:’haṁ cidākārō:’hamacyutaḥ |
sukharūpasvarūpō:’hamahamēvāhamavyayaḥ || 8 ||
māyātatkāryadēhādi mama nāstyēva sarvadā |
svaprakāśaikarūpō:’hamahamēvāhamavyayaḥ || 9 ||
guṇatrayavyatītō:’haṁ brahmādīnāṁ ca sākṣyaham |
anantānantarūpō:’hamahamēvāhamavyayaḥ || 10 ||
antaryāmisvarūpō:’haṁ kūṭasthassarvagō:’smyaham |
paramātmasvarūpō:’hamahamēvāhamavyayaḥ || 11 ||
niṣkalō:’haṁ niṣkriyō:’haṁ sarvātmā:’:’dyassanātanaḥ |
aparōkṣasvarūpō:’hamahamēvāhamavyayaḥ || 12 ||
dvandvādisākṣirūpō:’hamacalō:’haṁ sanātanaḥ |
sarvasākṣisvarūpō:’hamahamēvāhamavyayaḥ || 13 ||
prajñānaghana ēvāhaṁ vijñānaghana ēva ca |
akartāhamabhōktā:’hamahamēvāhamavyayaḥ || 14 ||
nirādhārasvarūpō:’haṁ sarvādhārō:’hamēva ca |
āptakāmasvarūpō:’hamahamēvāhamavyayaḥ || 15 ||
tāpratayavinirmuktō dēhatrayavilakṣaṇaḥ |
avasthātrayasākṣyasmi cāhamēvāhamavyayaḥ || 16 ||
dr̥gdr̥śyau dvau padārthau staḥ parasparavilakṣaṇau |
dr̥gbrahmadr̥śya māyēti sarvavēdāntaḍiṇḍimaḥ || 17 ||
ahaṁ sākṣīti yō vidyādvivicyaivaṁ punaḥ punaḥ |
sa ēva muktassō vidvāniti vēdāntaḍiṇḍimaḥ || 18 ||
ghaṭakuḍyādikaṁ sarvaṁ mr̥ttikāmatramēvaca |
tadvadbrahma jagatsarvamitivēdāntaḍiṇḍimaḥ || 19 ||
brahma satyaṁ jaganmithyā jīvō brahmaiva nāparaḥ |
anēna vēdyaṁ sacchāstramiti vēdāntaḍiṇḍimaḥ || 20 ||
antarjyōtirbahirjyōtiḥ pratyagjyōtiḥ parātparaḥ |
jyōtirjyōtiḥ svayañjyōtirātmajyōtiśśivō:’smyaham || 21 ||
iti śrīmatparamahaṁsaparivrājakācārya śrīmacchaṅkarācāryaviracitaṁ brahmajñānāvalīmālā ||
See more vividha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.