Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
āṅgīrasa uvāca –
jaya śaṅkara śāntaśaśāṅkarucē
rucirārthada sarvada sarvaśucē |
śucidattagr̥hīta mahōpahr̥tē
hr̥tabhaktajanōddhatatāpatatē || 1 ||
tata sarvahr̥dambara varadanatē
nata vr̥jina mahāvanadāhakr̥tē |
kr̥tavividhacaritratanō sutanō-
:’tanu viśikhaviśōṣaṇa dhairyanidhē || 2 ||
nidhanādivivarjitakr̥tanati kr̥-
tkr̥ti vihita manōratha pannagabhr̥t |
nagabhartr̥nutārpita vāmanavapu-
ssvavapuḥparipūrita sarvajagat || 3 ||
trijaganmayarūpa virūpa sudr̥-
gdr̥gudañcana kuñcanakr̥ta hutabhuk |
bhava bhūtapatē pramathaikapatē
patitēṣvapi dattakara prasr̥tē || 4 ||
prasr̥tākhila bhūtala saṁvaraṇa
praṇavadhvanisaudha sudhāmśudhara |
dhararāja kumārikayā parayā
paritaḥ parituṣṭanatōsmi śiva || 5 ||
śiva dēva girīśa mahēśa vibhō
vibhavaprada śarva śivēśa mr̥ḍa |
mr̥ḍayōḍupatidhrajagattritayaṁ
kr̥tayantraṇabhakti vighātakr̥tām || 6 ||
na kr̥tāṁ tata ēṣa bibhēmi hara
praharāśu mamāghamamōghamatē |
namatāntaramanyadavaimi śivaṁ
śivapādanatēḥ praṇatō:’smitataḥ || 7 ||
vitatētra jagatyakhilāghahara
haratōṣaṇamēva paraṅguṇavat |
guṇahīnamahīnamahāvalayaṁ
layapāvakamīśanatōsmi tataḥ || 8 ||
iti stutvā mahādēvaṁ virarāmāṅgirassutaḥ |
vyataracca mahādēvasstutyā tuṣṭō varānbahūn || 9 ||
śrīmahādēva uvāca –
br̥hatā tapasānēna br̥hatāṁ patirasyahō |
nāmnā br̥haspatiriti grahēṣvarcyō bhava dvija || 10 ||
asmālliṅgārcanānnityaṁ jīvabhūtōsi mē yataḥ |
atōjīva iti khyātiṁ triṣu lōkēṣu yāsyasi || 11 ||
vācāṁ prapañcaiścaturairniṣprapañcaṁ yatasstutaḥ |
atō vācāṁ prapañcasya patirvācaspatirbhava || 12 ||
asya stōtrasya paṭhanādavātiṣṭhati yaḥ pumān |
tasya syātsaṁskr̥tā vāṇī tribhirvarṣai-strikālataḥ || 13 ||
iti śrī dēvācārya kr̥ta śiva stōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.