Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rādhā rāsēśvarī rāsavāsinī rasikēśvarī |
kr̥ṣṇaprāṇādhikā kr̥ṣṇapriyā kr̥ṣṇasvarūpiṇī || 1 ||
kr̥ṣṇavāmāṅgasambhūtā paramānandarūpiṇī |
kr̥ṣṇā vr̥ndāvanī vr̥ndā vr̥ndāvanavinōdinī || 2 ||
candrāvalī candrakāntā śaraccandraprabhānanā |
nāmānyētāni sārāṇi tēṣāmabhyantarāṇi ca || 3 ||
rādhētyēvaṁ ca saṁsiddhā rākārō dānavācakaḥ |
svayaṁ nirvāṇadātrī yā sā rādhā parikīrtitā || 4 ||
rā ca rāsē ca bhavanāddhā ēva dhāraṇādahō |
harērāliṅganādārāttēna rādhā prakīrtitā || 5 ||
rāsēśvarasya patnīyaṁ tēna rāsēśvarī smr̥tā |
rāsē ca vāsō yasyāśca tēna sā rāsavāsinī || 6 ||
sarvāsāṁ rasikānāṁ ca dēvīnāmīśvarī parā |
pravadanti purā santastēna tāṁ rasikēśvarīm || 7 ||
prāṇādhikā prēyasī sā kr̥ṣṇasya paramātmanaḥ |
kr̥ṣṇaprāṇādhikā sā ca kr̥ṣṇēna parikīrtitā || 8 ||
kr̥ṣṇāsyātipriyā kāntā kr̥ṣṇō vā:’syāḥ priyaḥ sadā |
sarvairdēvagaṇairuktā tēna kr̥ṣṇapriyā smr̥tā || 9 ||
kr̥ṣṇarūpaṁ saṁvidhātuṁ yā śaktā cāvalīlayā |
sarvāṁśaiḥ kr̥ṣṇasadr̥śī tēna kr̥ṣṇasvarūpiṇī || 10 ||
vāmāṅgārdhēna kr̥ṣṇasya yā sambhūtā parā satī |
kr̥ṣṇavāmāṅgasambhūtā tēna kr̥ṣṇēna kīrtitā || 11 ||
paramānandarāśiśca svayaṁ mūrtimatī satī |
śrutibhiḥ kīrtitā tēna paramānandarūpiṇī || 12 ||
kr̥ṣirmōkṣārthavacanō ṇa ēvōtkr̥ṣṭavācakaḥ |
ākārō dātr̥vacanastēna kr̥ṣṇā prakīrtitā || 13 ||
asti vr̥ndāvanaṁ yasyāstēna vr̥ndāvanī smr̥tā |
vr̥ndāvanasyādhidēvī tēna vā:’tha prakīrtitā || 14 ||
saṅghaḥ sakhīnāṁ vr̥ndaḥ syādakārō:’pyastivācakaḥ |
sakhivr̥ndō:’sti yasyāśca sā vr̥ndā parikīrtitā || 15 ||
vr̥ndāvanē vinōdaśca sō:’syā hyasti ca tatra vai |
vēdā vadanti tāṁ tēna vr̥ndāvanavinōdinīm || 16 ||
nakhacandrāvalīvaktracandrō:’sti yatra santatam |
tēna candravalī sā ca kr̥ṣṇēna parikīrtitā || 17 ||
kāntirasti candratulyā sadā yasyā divāniśam |
sā candrakāntā harṣēṇa hariṇā parikīrtitā || 18 ||
śaraccandraprabhā yasyāścā:’:’nanē:’sti divāniśam |
muninā kīrtitā tēna śaraccandraprabhānanā || 19 ||
idaṁ ṣōḍaśanāmōktamarthavyākhyānasamyutam |
nārāyaṇēna yaddattaṁ brahmaṇē nābhipaṅkajē || 20 ||
brahmaṇā ca purā dattaṁ dharmāya janakāya mē |
dharmēṇa kr̥payā dattaṁ mahyamādityaparvaṇi || 21 ||
puṣkarē ca mahātīrthē puṇyāhē dēvasaṁsadi |
rādhāprabhāvaprastāvē suprasannēna cētasā || 22 ||
idaṁ stōtraṁ mahāpuṇyaṁ tubhyaṁ dattaṁ mayā munē |
nindakāyā:’vaiṣṇavāya na dātavyaṁ mahāmunē || 23 ||
yāvajjīvamidaṁ stōtraṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
rādhāmādhavayōḥ pādapadmē bhaktirbhavēdiha || 24 ||
antē labhēttayōrdāsyaṁ śaśvat sahacarō bhavēt |
aṇimādikasiddhiṁ ca samprāpya nityavigraham || 25 ||
vratadānōpavāsaiśca sarvairniyamapūrvakaiḥ |
caturṇāṁ caiva vēdānāṁ pāṭhaiḥ sarvārthasamyutaiḥ || 26 ||
sarvēṣāṁ yajñatīrthānāṁ karaṇairvidhibōdhitaiḥ |
pradakṣiṇēna bhumēśca kr̥tsnāyā ēva saptadhā || 27 ||
śaraṇāgatarakṣāyāmajñānāṁ jñānadānataḥ |
dēvānāṁ vaiṣṇavānāṁ ca darśanēnāpi yat phalam || 28 ||
tadēva stōtrapāṭhasya kalāṁ nārhati ṣōḍaśīm |
stōtrasyāsya prabhāvēṇa jīvanmuktō bhavēnnaraḥ || 29 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē saptadaśō:’dhyāyē śrīnārāyaṇakr̥ta śrī rādhā ṣōḍaśanāma varṇanam ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.