Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asita uvāca –
jagadgurō namastubhyaṁ śivāya śivadāya ca |
yōgīndrāṇāṁ ca yōgīndra gurūṇāṁ guravē namaḥ || 1 ||
mr̥tyōrmr̥tyusvarūpēṇa mr̥tyusaṁsārakhaṇḍana |
mr̥tyōrīśa mr̥tyubīja mr̥tyuñjaya namō:’stu tē || 2 ||
kālarūpaḥ kalayatāṁ kālakālēśa kāraṇa |
kālādatīta kālastha kālakāla namō:’stu tē || 3 ||
guṇātīta guṇādhāra guṇabīja guṇātmaka |
guṇīśa guṇināṁ bīja guṇināṁ guravē namaḥ || 4 ||
brahmasvarūpa brahmajña brahmabhāvanatatparaḥ |
brahmabījasvarūpēṇa brahmabīja namō:’stu tē || 5 ||
iti stutvā śivaṁ natvā purastasthau munīśvaraḥ |
dīnavatsā:’śrunētraśca pulakāñcitavigrahaḥ || 6 ||
asitēna kr̥taṁ stōtram bhaktiyuktaśca yaḥ paṭhēt |
varṣamēkaṁ haviṣyāśī śaṅkarasya mahātmanaḥ || 7 ||
sa labhēdvaiṣṇavaṁ putraṁ jñāninaṁ cirajīvinam |
bhavēddhanāḍhyō:’duḥkhī ca mūkō bhavati paṇḍitaḥ || 8 ||
abhāryō labhatē bhāryāṁ suśīlāṁ ca pativratām |
iha lōkē sukhaṁ bhuktvā yātyantē śivasannidhim || 9 ||
idaṁ stōtraṁ purā dattaṁ brahmaṇā ca pracētasē |
pracētasā svaputrāyāsitāya dattamuttamam || 10 ||
iti śrībrahmavaivartē mahāpurāṇē śrīkr̥ṣṇajanmakhaṇḍē asitakr̥ta śivastōtram |
See more śrī śiva stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.