Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadbalasandhukṣaṇam ||
anēkaśatasāhasrīṁ viṣaṇṇāṁ harivāhinīm |
jāmbavān samudīkṣyaivaṁ hanumantamathābravīt || 1 ||
vīra vānaralōkasya sarvaśāstraviśārada |
tūṣṇīmēkāntamāśritya hanumān kiṁ na jalpasi || 2 ||
hanuman harirājasya sugrīvasya samō hyasi |
rāmalakṣmaṇayōścāpi tējasā ca balēna ca || 3 ||
ariṣṭanēminaḥ putrō vainatēyō mahābalaḥ |
garutmāniti vikhyāta uttamaḥ sarvapakṣiṇām || 4 ||
bahuśō hi mayā dr̥ṣṭaḥ sāgarē sa mahābalaḥ |
bhujagānuddharan pakṣī mahāvēgō mahāyaśāḥ || 5 ||
pakṣayōryadbalaṁ tasya tāvadbhujabalaṁ tava |
vikramaścāpi vēgaśca na tē tēnāvahīyatē || 6 ||
balaṁ buddhiśca tējaśca sattvaṁ ca haripuṅgava |
viśiṣṭaṁ sarvabhūtēṣu kimātmānaṁ na budhyasē || 7 ||
apsarāpsarasāṁ śrēṣṭhā vikhyātā puñjikasthalā |
añjanēti parikhyātā patnī kēsariṇō harēḥ || 8 ||
vikhyātā triṣu lōkēṣu rūpēṇāpratimā bhuvi |
abhiśāpādabhūttāta vānarī kāmarūpiṇī || 9 ||
duhitā vānarēndrasya kuñjarasya mahātmanaḥ |
kapitvē cārusarvāṅgī kadācit kāmarūpiṇī || 10 ||
mānuṣaṁ vigrahaṁ kr̥tvā rūpayauvanaśālinī |
vicitramālyābharaṇā mahārhakṣaumavāsinī || 11 ||
acarat parvatasyāgrē prāvr̥ḍambudasannibhē |
tasyā vastraṁ viśālākṣyāḥ pītaṁ raktadaśaṁ śubham || 12 ||
sthitāyāḥ parvatasyāgrē mārutō:’paharacchanaiḥ |
sa dadarśa tatastasyā vr̥ttāvūrū susaṁhatau || 13 ||
stanau ca pīnau sahitau sujātaṁ cāru cānanam |
tāṁ viśālāyataśrōṇīṁ tanumadhyāṁ yaśasvinīm || 14 ||
dr̥ṣṭvaiva śubhasarvāṅgīṁ pavanaḥ kāmamōhitaḥ |
sa tāṁ bhujābhyāṁ dīrghābhyāṁ paryaṣvajata mārutaḥ || 15 ||
manmathāviṣṭasarvāṅgō gatātmā tāmaninditām |
sā tu tatraiva sambhrāntā suvr̥ttā vākyamabravīt || 16 ||
ēkapatnīvratamidaṁ kō nāśayitumicchati |
añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata || 17 ||
na tvāṁ hiṁsāmi suśrōṇi mā:’bhūttē subhagē bhayam |
mārutō:’smi gatō yattvāṁ pariṣvajya yaśasvinīm || 18 ||
vīryavān buddhisampannastava putrō bhaviṣyati |
mahāsattvō mahātējā mahābalaparākramaḥ || 19 ||
laṅghanē plavanē caiva bhaviṣyati mayā samaḥ |
ēvamuktā tatastuṣṭā jananī tē mahākapē || 20 ||
guhāyāṁ tvāṁ mahābāhō prajajñē plavagarṣabham |
abhyutthitaṁ tataḥ sūryaṁ bālō dr̥ṣṭvā mahāvanē || 21 ||
phalaṁ cēti jighr̥kṣustvamutplutyābhyudgatō divam |
śatani trīṇi gatvā:’tha yōjanānāṁ mahākapē || 22 ||
tējasā tasya nirdhūtō na viṣādaṁ gatastataḥ |
tāvadāpatatastūrṇamantarikṣaṁ mahākapē || 23 ||
kṣiptamindrēṇa tē vajraṁ krōdhāviṣṭēna dhīmatā |
tadā śailāgraśikharē vāmō hanurabhajyata || 24 ||
tatō hi nāmadhēyaṁ tē hanumāniti kīrtyatē |
tatastvāṁ nihataṁ dr̥ṣṭvā vāyurgandhavahaḥ svayam || 25 ||
trailōkyē bhr̥śasaṅkruddhō na vavau vai prabhañjanaḥ |
sambhrāntāśca surāḥ sarvē trailōkyē kṣōbhitē sati || 26 ||
prasādayanti saṅkruddhaṁ mārutaṁ bhuvanēśvarāḥ |
prasāditē ca pavanē brahmā tubhyaṁ varaṁ dadau || 27 ||
aśastravadhyatāṁ tāta samarē satyavikrama |
vajrasya ca nipātēna virujaṁ tvāṁ samīkṣya ca || 28 ||
sahasranētraḥ prītātmā dadau tē varamuttamam |
svacchandataśca maraṇaṁ tē bhūyāditi vai prabhō || 29 ||
sa tvaṁ kēsariṇaḥ putraḥ kṣētrajō bhīmavikramaḥ |
mārutasyaurasaḥ putrastējasā cāpi tatsamaḥ || 30 ||
bhavān jīvātavē:’smākamañjanāgarbhasambhavaḥ |
tvaṁ hi vāyusutō vatsa plavanē cāpi tatsamaḥ || 31 ||
vayamadya gataprāṇā bhavānnastrātu sāmpratam |
dakṣō vikramasampannaḥ pakṣirāja ivāparaḥ || 32 ||
trivikramē mayā tāta saśailavanakānanā |
triḥsaptakr̥tvaḥ pr̥thivī parikrāntā pradakṣiṇam || 33 ||
tathā cauṣadhayō:’smābhiḥ sañcitā dēvaśāsanāt |
niṣpannamamr̥taṁ yābhistadāsīnnō mahadbalam || 34 ||
sa idānīmahaṁ vr̥ddhaḥ parihīnaparākramaḥ |
sāmprataṁ kālamasmākaṁ bhavān sarvaguṇānvitaḥ || 35 ||
tadvijr̥mbhasva vikrāntaḥ plavatāmuttamō hyasi |
tvadvīryaṁ draṣṭukāmēyaṁ sarvavānaravāhīnī || 36 ||
uttiṣṭha hariśārdūla laṅghayasva mahārṇavam |
parā hi sarvabhūtānāṁ hanuman yā gatistava || 37 ||
viṣaṇṇā harayaḥ sarvē hanūman kimupēkṣasē |
vikramasva mahāvēgō viṣṇustrīn vikramāniva || 38 ||
tatastu vai jāmbavatā pracōditaḥ
pratītavēgaḥ pavanātmajaḥ kapiḥ |
praharṣayaṁstāṁ harivīravāhinīṁ
cakāra rūpaṁ pavanātmajastadā || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.