Kishkindha Kanda Sarga 66 – kiṣkindhākāṇḍa ṣaṭṣaṣṭitamaḥ sargaḥ (66)


|| hanūmadbalasandhukṣaṇam ||

anēkaśatasāhasrīṁ viṣaṇṇāṁ harivāhinīm |
jāmbavān samudīkṣyaivaṁ hanumantamathābravīt || 1 ||

vīra vānaralōkasya sarvaśāstraviśārada |
tūṣṇīmēkāntamāśritya hanumān kiṁ na jalpasi || 2 ||

hanuman harirājasya sugrīvasya samō hyasi |
rāmalakṣmaṇayōścāpi tējasā ca balēna ca || 3 ||

ariṣṭanēminaḥ putrō vainatēyō mahābalaḥ |
garutmāniti vikhyāta uttamaḥ sarvapakṣiṇām || 4 ||

bahuśō hi mayā dr̥ṣṭaḥ sāgarē sa mahābalaḥ |
bhujagānuddharan pakṣī mahāvēgō mahāyaśāḥ || 5 ||

pakṣayōryadbalaṁ tasya tāvadbhujabalaṁ tava |
vikramaścāpi vēgaśca na tē tēnāvahīyatē || 6 ||

balaṁ buddhiśca tējaśca sattvaṁ ca haripuṅgava |
viśiṣṭaṁ sarvabhūtēṣu kimātmānaṁ na budhyasē || 7 ||

apsarāpsarasāṁ śrēṣṭhā vikhyātā puñjikasthalā |
añjanēti parikhyātā patnī kēsariṇō harēḥ || 8 ||

vikhyātā triṣu lōkēṣu rūpēṇāpratimā bhuvi |
abhiśāpādabhūttāta vānarī kāmarūpiṇī || 9 ||

duhitā vānarēndrasya kuñjarasya mahātmanaḥ |
kapitvē cārusarvāṅgī kadācit kāmarūpiṇī || 10 ||

mānuṣaṁ vigrahaṁ kr̥tvā rūpayauvanaśālinī |
vicitramālyābharaṇā mahārhakṣaumavāsinī || 11 ||

acarat parvatasyāgrē prāvr̥ḍambudasannibhē |
tasyā vastraṁ viśālākṣyāḥ pītaṁ raktadaśaṁ śubham || 12 ||

sthitāyāḥ parvatasyāgrē mārutō:’paharacchanaiḥ |
sa dadarśa tatastasyā vr̥ttāvūrū susaṁhatau || 13 ||

stanau ca pīnau sahitau sujātaṁ cāru cānanam |
tāṁ viśālāyataśrōṇīṁ tanumadhyāṁ yaśasvinīm || 14 ||

dr̥ṣṭvaiva śubhasarvāṅgīṁ pavanaḥ kāmamōhitaḥ |
sa tāṁ bhujābhyāṁ dīrghābhyāṁ paryaṣvajata mārutaḥ || 15 ||

manmathāviṣṭasarvāṅgō gatātmā tāmaninditām |
sā tu tatraiva sambhrāntā suvr̥ttā vākyamabravīt || 16 ||

ēkapatnīvratamidaṁ kō nāśayitumicchati |
añjanāyā vacaḥ śrutvā mārutaḥ pratyabhāṣata || 17 ||

na tvāṁ hiṁsāmi suśrōṇi mā:’bhūttē subhagē bhayam |
mārutō:’smi gatō yattvāṁ pariṣvajya yaśasvinīm || 18 ||

vīryavān buddhisampannastava putrō bhaviṣyati |
mahāsattvō mahātējā mahābalaparākramaḥ || 19 ||

laṅghanē plavanē caiva bhaviṣyati mayā samaḥ |
ēvamuktā tatastuṣṭā jananī tē mahākapē || 20 ||

guhāyāṁ tvāṁ mahābāhō prajajñē plavagarṣabham |
abhyutthitaṁ tataḥ sūryaṁ bālō dr̥ṣṭvā mahāvanē || 21 ||

phalaṁ cēti jighr̥kṣustvamutplutyābhyudgatō divam |
śatani trīṇi gatvā:’tha yōjanānāṁ mahākapē || 22 ||

tējasā tasya nirdhūtō na viṣādaṁ gatastataḥ |
tāvadāpatatastūrṇamantarikṣaṁ mahākapē || 23 ||

kṣiptamindrēṇa tē vajraṁ krōdhāviṣṭēna dhīmatā |
tadā śailāgraśikharē vāmō hanurabhajyata || 24 ||

tatō hi nāmadhēyaṁ tē hanumāniti kīrtyatē |
tatastvāṁ nihataṁ dr̥ṣṭvā vāyurgandhavahaḥ svayam || 25 ||

trailōkyē bhr̥śasaṅkruddhō na vavau vai prabhañjanaḥ |
sambhrāntāśca surāḥ sarvē trailōkyē kṣōbhitē sati || 26 ||

prasādayanti saṅkruddhaṁ mārutaṁ bhuvanēśvarāḥ |
prasāditē ca pavanē brahmā tubhyaṁ varaṁ dadau || 27 ||

aśastravadhyatāṁ tāta samarē satyavikrama |
vajrasya ca nipātēna virujaṁ tvāṁ samīkṣya ca || 28 ||

sahasranētraḥ prītātmā dadau tē varamuttamam |
svacchandataśca maraṇaṁ tē bhūyāditi vai prabhō || 29 ||

sa tvaṁ kēsariṇaḥ putraḥ kṣētrajō bhīmavikramaḥ |
mārutasyaurasaḥ putrastējasā cāpi tatsamaḥ || 30 ||

bhavān jīvātavē:’smākamañjanāgarbhasambhavaḥ |
tvaṁ hi vāyusutō vatsa plavanē cāpi tatsamaḥ || 31 ||

vayamadya gataprāṇā bhavānnastrātu sāmpratam |
dakṣō vikramasampannaḥ pakṣirāja ivāparaḥ || 32 ||

trivikramē mayā tāta saśailavanakānanā |
triḥsaptakr̥tvaḥ pr̥thivī parikrāntā pradakṣiṇam || 33 ||

tathā cauṣadhayō:’smābhiḥ sañcitā dēvaśāsanāt |
niṣpannamamr̥taṁ yābhistadāsīnnō mahadbalam || 34 ||

sa idānīmahaṁ vr̥ddhaḥ parihīnaparākramaḥ |
sāmprataṁ kālamasmākaṁ bhavān sarvaguṇānvitaḥ || 35 ||

tadvijr̥mbhasva vikrāntaḥ plavatāmuttamō hyasi |
tvadvīryaṁ draṣṭukāmēyaṁ sarvavānaravāhīnī || 36 ||

uttiṣṭha hariśārdūla laṅghayasva mahārṇavam |
parā hi sarvabhūtānāṁ hanuman yā gatistava || 37 ||

viṣaṇṇā harayaḥ sarvē hanūman kimupēkṣasē |
vikramasva mahāvēgō viṣṇustrīn vikramāniva || 38 ||

tatastu vai jāmbavatā pracōditaḥ
pratītavēgaḥ pavanātmajaḥ kapiḥ |
praharṣayaṁstāṁ harivīravāhinīṁ
cakāra rūpaṁ pavanātmajastadā || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ṣaṭṣaṣṭitamaḥ sargaḥ || 66 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed