Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| samudralaṅghanamantraṇam ||
ākhyātā gr̥dhrarājēna samutpatya plavaṅgamāḥ |
saṅgamya prītisamyuktā vinēduḥ siṁhavikramāḥ || 1 ||
sampātērvacanaṁ śrutvā harayō rāvaṇakṣayam |
hr̥ṣṭāḥ sāgaramājagmuḥ sītādarśanakāṅkṣiṇaḥ || 2 ||
abhikramya tu taṁ dēśaṁ dadr̥śurbhīmavikramāḥ |
kr̥tsnaṁ lōkasya mahataḥ pratibimbamiva sthitam || 3 ||
dakṣiṇasya samudrasya samāsādyōttarāṁ diśam |
sannivēśaṁ tataścakruḥ sahitā vānarōttamāḥ || 4 ||
sattvairmahadbhirvikr̥taiḥ krīḍadbhirvividhairjalē |
vyāttāsyaiḥ sumahākāyairūrmibhiśca samākulam || 5 ||
prasuptamiva cānyatra krīḍantamiva cānyataḥ |
kvacitparvatamātraiśca jalarāśibhirāvr̥tam || 6 ||
saṅkulaṁ dānavēndraiśca pātālatalavāsibhiḥ |
rōmaharṣakaraṁ dr̥ṣṭvā viṣēduḥ kapikuñjarāḥ || 7 ||
ākāśamiva duṣpāraṁ sāgaraṁ prēkṣya vānarāḥ |
viṣēduḥ sahasā sarvē kathaṁ kāryamiti bruvan || 8 ||
viṣaṇṇāṁ vāhinīṁ dr̥ṣṭvā sāgarasya nirīkṣaṇāt |
āśvāsayāmāsa harīn bhayārtān harisattamaḥ || 9 ||
tān viṣādēna mahatā viṣaṇṇān vānararṣabhān |
uvāca matimān kālē vālisūnurmahābalaḥ || 10 ||
na viṣādē manaḥ kāryaṁ viṣādō dōṣavattamaḥ |
viṣādō hanti puruṣaṁ bālaṁ kruddha ivarōgaḥ || 11 ||
viṣādō:’yaṁ prasahatē vikramē paryupasthitē |
tējasā tasya hīnasya puruṣārthō na sidhyati || 12 ||
tasyāṁ rātryāṁ vyatītāyāmaṅgadō vānaraiḥ saha |
harivr̥ddhaiḥ samāgamya punarmantramamantrayat || 13 ||
sā vānarāṇāṁ dhvajinī parivāryāṅgadaṁ babhau |
vāsavaṁ parivāryēva marutāṁ vāhinī sthitā || 14 ||
kō:’nyastāṁ vānarīṁ sēnāṁ śaktaḥ stambhayituṁ bhavēt |
anyatra vālitanayādanyatra ca hanūmataḥ || 15 ||
tatastān harivr̥ddhāṁśca tacca sainyamarindamaḥ |
anumānyāṅgadaḥ śrīmān vākyamarthavadavabravīt || 16 ||
ka idānīṁ mahātējā laṅghayiṣyati sāgaram |
kaḥ kariṣyati sugrīvaṁ satyasandhamarindamam || 17 ||
kō vīrō yōjanaśataṁ laṅghayēcca plavaṅgamāḥ |
imāṁśca yūthapān sarvān mōkṣayētkō mahābhayāt || 18 ||
kasya prabhāvāddārāṁśca putrāṁścaiva gr̥hāṇi ca |
itō nivr̥ttāḥ paśyēma siddhārthāḥ sukhinō vayam || 19 ||
kasya prasādādrāmaṁ ca lakṣmaṇaṁ ca mahābalam |
abhigacchēma saṁhr̥ṣṭāḥ sugrīvaṁ ca mahābalam || 20 ||
yadi kaścitsamarthō vaḥ sāgaraplavanē hariḥ |
sa dadātviha naḥ śīghraṁ puṇyāmabhayadakṣiṇām || 21 ||
aṅgadasya vacaḥ śrutvā na kaścit kiñcidabravīt |
stimitēvābhavatsarvā tatra sā harivāhinī || 22 ||
punarēvāṅgadaḥ prāha tān harīn harisattamaḥ |
sarvē balavatāṁ śrēṣṭhā bhavantō dr̥ḍhavikramāḥ || 23 ||
vyapadēśyakulē jātāḥ pūjitāścāpyabhīkṣṇaśaḥ |
na hi vō gamanē saṅgaḥ kadācitkasyacitkvacit |
bruvadhvaṁ yasya yā śaktiḥ plavanē plavagarṣabhāḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē catuḥṣaṣṭitamaḥ sargaḥ || 64 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.