Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| dakṣiṇāprēṣaṇam ||
tataḥ prasthāpya sugrīvastanmahadvānaraṁ balam |
dakṣiṇāṁ prēṣayāmāsa vānarānabhilakṣitān || 1 ||
nīlamagnisutaṁ caiva hanumantaṁ ca vānaram |
pitāmahasutaṁ caiva jāmbavantaṁ mahābalam || 2 ||
suhōtraṁ ca śarāriṁ ca śaragulmaṁ tathaiva ca |
gajaṁ gavākṣaṁ gavayaṁ suṣēṇamr̥ṣabhaṁ tathā || 3 ||
maindaṁ ca dvividaṁ caiva vijayaṁ gandhamādanam |
ulkāmukhamasaṅgaṁ ca hutāśanasutāvubhau || 4 ||
aṅgadapramukhānvīrān vīraḥ kapigaṇēśvaraḥ |
vēgavikramasampannān sandidēśa viśēṣavit || 5 ||
tēṣāmagrēsaraṁ caiva mahadbalamathāṅgadam |
vidhāya harivīrāṇāmādiśaddakṣiṇāṁ diśam || 6 ||
yē kēcana samuddēśāstasyāṁ diśi sudurgamāḥ |
kapīśaḥ kapimukhyānāṁ sa tēṣāṁ tānudāharat || 7 ||
sahasraśirasaṁ vindhyaṁ nānādrumalatāyutam |
narmadāṁ ca nadīṁ durgāṁ mahōraganiṣēvitām || 8 ||
tatō gōdāvarīṁ ramyāṁ kr̥ṣṇavēṇīṁ mahānadīm |
varadāṁ ca mahābhāgāṁ mahōraganiṣēvitām || 9 ||
mēkhalāmutkalāṁ caiva daśārṇanagarāṇyapi |
aśvavantīmavantīṁ ca sarvamēvānupaśyata || 10 ||
vidarbhānr̥ṣikāṁścaiva ramyānmāhiṣakānapi |
tathā vaṅgān kaliṅgāṁśca kauśikāṁśca samantataḥ || 11 ||
anvīkṣya daṇḍakāraṇyaṁ saparvatanadīguham |
nadīṁ gōdāvarīṁ caiva sarvamēvānupaśyata || 12 ||
tathaivāndhrāṁśca puṇḍrāṁśca cōlān pāṇḍyān sakēralān |
ayōmukhaśca gantavyaḥ parvatō dhātumaṇḍitaḥ || 13 ||
vicitraśikharaḥ śrīmāṁścitrapuṣpitakānanaḥ |
sacandanavanōddēśō mārgitavyō mahāgiriḥ || 14 ||
tatastāmāpagāṁ divyāṁ prasannasalilāṁ śivām |
tatra drakṣyatha kāvērīṁ vihitāmapsarōgaṇaiḥ || 15 ||
tasyāsīnaṁ nagasyāgrē malayasya mahaujasam |
drakṣyathādityasaṅkāśamagastyamr̥ṣisattamam || 16 ||
tatastēnābhyanujñātāḥ prasannēna mahātmanā |
tāmraparṇīṁ grāhajuṣṭāṁ tariṣyatha mahānadīm || 17 ||
sā candanavanairdivyaiḥ pracchannā dvīpaśālinī |
kāntēva yuvatiḥ kāntaṁ samudramavagāhatē || 18 ||
tatō hēmamayaṁ divyaṁ muktāmaṇivibhūṣitam |
yuktaṁ kavāṭaṁ pāṇḍyānāṁ gatā drakṣyatha vānarāḥ || 19 ||
tataḥ samudramāsādya sampradhāryārthaniścayam |
āgastyēnāntarē tatra sāgarē vinivēśitaḥ || 20 ||
citranānānagaḥ śrīmān mahēndraḥ parvatōttamaḥ |
jātarūpamayaḥ śrīmānavagāḍhō mahārṇavam || 21 ||
nānāvidhairnagaiḥ sarvairlatābhiścōpaśōbhitam |
dēvarṣiyakṣapravarairapsarōbhiśca sēvitam || 22 ||
siddhacāraṇasaṅghaiśca prakīrṇaṁ sumanōharam |
tamupaiti sahasrākṣaḥ sadā parvasu parvasu || 23 ||
dvīpastasyāparē pārē śatayōjanavistr̥taḥ |
agamyō mānuṣairdīptastaṁ mārgadhvaṁ samantataḥ || 24 ||
tatra sarvātmanā sītā mārgitavyā viśēṣataḥ |
sa hi dēśastu vadhyasya rāvaṇasya durātmanaḥ || 25 ||
rākṣasādhipatērvāsaḥ sahasrākṣasamadyutēḥ |
dakṣiṇasya samudrasya madhyē tasya tu rākṣasī || 26 ||
aṅgārakēti vikhyātā chāyāmākṣipya bhōjanī |
ēvaṁ niḥsaṁśayān kr̥tvā saṁśayānnaṣṭasaṁśayāḥ || 27 ||
mr̥gayadhvaṁ narēndrasya patnīmamitatējasaḥ |
tamatikramya lakṣmīvān samudrē śatayōjanē || 28 ||
giriḥ puṣpitakō nāma siddhacāraṇasēvitaḥ |
candrasūryāṁśusaṅkāśaḥ sāgarāmbusamāvr̥taḥ || 29 ||
bhrājatē vipulaiḥ śr̥ṅgairambaraṁ vilikhanniva |
tasyaivaṁ kāñcanaṁ śr̥ṅgaṁ sēvatē yaṁ divākaraḥ || 30 ||
śvētaṁ rājataśr̥ṅgaṁ ca sēvatē yaṁ niśākaraḥ |
na taṁ kr̥taghnāḥ paśyanti na nr̥śaṁsā na nāstikāḥ || 31 ||
praṇamya śirasā śailaṁ taṁ vimārgata vānarāḥ |
tamatikramya durdharṣāḥ sūryavānnāma parvataḥ || 32 ||
adhvanā durvigāhēna yōjanāni caturdaśa |
tatastamapyatikramya vaidyutō nāma parvataḥ || 33 ||
sarvakāmaphalairvr̥kṣaiḥ sarvakālamanōharaiḥ |
tatra bhuktvā varārhāṇi mūlāni ca phalāni ca || 34 ||
madhūni pītvā mukhyāni paraṁ gacchata vānarāḥ |
tatra nētramanaḥkāntaḥ kuñjarō nāma parvataḥ || 35 ||
agastyabhavanaṁ yatra nirmitaṁ viśvakarmaṇā |
tatra yōjanavistāramucchritaṁ daśayōjanam || 36 ||
śaraṇaṁ kāñcanaṁ divyaṁ nānāratnavibhūṣitam |
tatra bhōgavatī nāma sarpāṇāmālayaḥ purī || 37 ||
viśālakakṣyā durdharṣā sarvataḥ parirakṣitā |
rakṣitā pannagairghōraistīkṣṇadaṁṣṭrairmahāviṣaiḥ || 38 ||
sarparājō mahāprājñō yasyāṁ vasati vāsukiḥ |
niryāya mārgitavyā ca sā ca bhōgavatī purī || 39 ||
tatra cānantarā dēśā yē kēcana susaṁvr̥tāḥ |
taṁ ca dēśamatikramya mahānr̥ṣabhasaṁsthitaḥ || 40 ||
sarvaratnamayaḥ śrīmānr̥ṣabhō nāma parvataḥ |
gōśīrṣakaṁ padmakaṁ ca hariśyāmaṁ ca candanam || 41 ||
divyamutpadyatē yatra taccaivāgnisamaprabham |
na tu taccandanaṁ dr̥ṣṭvā spraṣṭavyaṁ ca kadācana || 42 ||
rōhitā nāma gandharvā ghōrā rakṣanti tadvanam |
tatra gandharvapatayaḥ pañca sūryasamaprabhāḥ || 43 ||
śailūṣō grāmaṇīḥ śigruḥ śubhrō babhrustathaiva ca |
ravisōmāgnivapuṣāṁ nivāsaḥ puṇyakarmaṇām || 44 ||
antē pr̥thivyā durdharṣāstatra svargajitaḥ sthitāḥ |
tataḥ paraṁ na vaḥ sēvyaḥ pitr̥lōkaḥ sudāruṇaḥ || 45 ||
rājadhānī yamasyaiṣā kaṣṭēna tamasā vr̥tā |
ētāvadēva yuṣmābhirvīrā vānarapuṅgavāḥ || 46 ||
śakyaṁ vicētuṁ gantuṁ vā nātō gatimātāṁ gatiḥ |
sarvamētatsamālōkya yaccānyadapi dr̥śyatē || 47 ||
gatiṁ viditvā vaidēhyāḥ sannivartitumarhatha |
yastu māsānnivr̥ttō:’grē dr̥ṣṭā sītēti vakṣyati || 48 ||
mattulyavibhavō bhōgaiḥ sukhaṁ sa vihariṣyati |
tataḥ priyatarō nāsti mama prāṇādviśēṣataḥ |
kr̥tāparādhō bahuśō mama bandhurbhaviṣyati || 49 ||
amitabalaparākramā bhavantō
vipulaguṇēṣu kulēṣu ca prasūtāḥ |
manujapatisutāṁ yathā labhadhvaṁ
tadadhiguṇaṁ puraṣārthamārabhadhvam || 50 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.