Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
prahlāda uvāca |
brahmādayaḥ suragaṇā munayō:’tha siddhāḥ
sattvaikatānamatayō vacasāṁ pravāhaiḥ |
nārādhituṁ puruguṇairadhunāpi pipruḥ
kiṁ tōṣṭumarhati sa mē harirugrajātēḥ || 1 ||
manyē dhanābhijanarūpatapaḥśrutauja-
-stējaḥ prabhāvabalapauruṣabuddhiyōgāḥ |
nārādhanāya hi bhavanti parasya puṁsō
bhaktyā tutōṣa bhagavān gajayūthapāya || 2 ||
viprāddviṣaḍguṇayutādaravindanābha-
-pādāravindavimukhācchvapacaṁ variṣṭham |
manyē tadarpitamanōvacanēhitārtha-
-prāṇaṁ punāti sa kulaṁ na tu bhūrimānaḥ || 3 ||
naivātmanaḥ prabhurayaṁ nijalābhapūrṇō
mānaṁ janādaviduṣaḥ karuṇō vr̥ṇītē |
yadyajjanō bhagavatē vidadhīta mānaṁ
taccātmanē pratimukhasya yathā mukhaśrīḥ || 4 ||
tasmādahaṁ vigataviklava īśvarasya
sarvātmanā mahi gr̥ṇāmi yathā manīṣam |
nīcō:’jayā guṇavisargamanupraviṣṭaḥ
pūyēta yēna hi pumānanuvarṇitēna || 5 ||
sarvē hyamī vidhikarāstava sattvadhāmnō
brahmādayō vayamivēśa na cōdvijantaḥ |
kṣēmāya bhūtaya utātmasukhāya cāsya
vikrīḍitaṁ bhagavatō rucirāvatāraiḥ || 6 ||
tadyaccha manyumasuraśca hatastvayā:’dya
mōdēta sādhurapi vr̥ścikasarpahatyā |
lōkāśca nirvr̥timitāḥ pratiyanti sarvē
rūpaṁ nr̥siṁha vibhayāya janāḥ smaranti || 7 ||
nāhaṁ bibhēmyajita tē:’tibhayānakāsya-
-jihvārkanētrabhrukuṭīrabhasōgradaṁṣṭrāt |
āntrasrajaḥ kṣatajakēsaraśaṅkukarṇā-
-nnirhrādabhītadigibhādaribhinnakhāgrāt || 8 ||
trastō:’smyahaṁ kr̥paṇavatsala duḥsahōgra-
-saṁsāracakrakadanādgrasatāṁ praṇītaḥ |
baddhaḥ svakarmabhiruśattama tē:’ṅghrimūlaṁ
prītō:’pavargaśaraṇaṁ hvayasē kadā nu || 9 ||
yasmāt priyāpriyaviyōgasayōgajanma-
-śōkāgninā sakalayōniṣu dahyamānaḥ |
duḥkhauṣadhaṁ tadapi duḥkhamataddhiyā:’haṁ
bhūman bhramāmi vada mē tava dāsyayōgam || 10 ||
sō:’haṁ priyasya suhr̥daḥ paradēvatāyā
līlākathāstava nr̥siṁha viriñcigītāḥ |
añjastitarmyanugr̥ṇan guṇavipramuktō
durgāṇi tē padayugālayahaṁsasaṅgaḥ || 11 ||
bālasya nēha śaraṇaṁ pitarau nr̥siṁha
nārtasya cāgadamudanvati majjatō nauḥ |
taptasya tatpratividhirya ihāñjasēṣṭa-
-stāvadvibhō tanubhr̥tāṁ tvadupēkṣitānām || 12 ||
yasminyatō yarhi yēna ca yasya yasmā-
-dyasmai yathā yaduta yastvaparaḥ parō vā |
bhāvaḥ karōti vikarōti pr̥thak svabhāvaḥ
sañcōditastadakhilaṁ bhavataḥ svarūpam || 13 ||
māyā manaḥ sr̥jati karmamayaṁ balīyaḥ
kālēna cōditaguṇānumatēna puṁsaḥ |
chandōmayaṁ yadajayā:’rpitaṣōḍaśāraṁ
saṁsāracakramaja kō:’titarēt tvadanyaḥ || 14 ||
sa tvaṁ hi nityavijitātmaguṇaḥ svadhāmnā
kālō vaśīkr̥tavisr̥jya visargaśaktiḥ |
cakrē visr̥ṣṭamajayēśvara ṣōḍaśārē
niṣpīḍyamānamupakarṣa vibhō prapannam || 15 ||
dr̥ṣṭā mayā divi vibhō:’khiladhiṣṇyapānā-
-māyuḥ śriyō vibhava icchati yāñjanō:’yam |
yē:’smatpituḥ kupitahāsavijr̥mbhitabhrū-
-visphūrjitēna lulitāḥ sa tu tē nirastaḥ || 16 ||
tasmādamūstanubhr̥tāmahamāśiṣōjña
āyuḥ śriyaṁ vibhavamaindriyamāviriñcāt |
nēcchāmi tē vilulitānuruvikramēṇa
kālātmanōpanaya māṁ nijabhr̥tyapārśvam || 17 ||
kutrāśiṣaḥ śrutisukhā mr̥gatr̥ṣṇarūpāḥ
kvēdaṁ kalēvaramaśēṣarujāṁ virōhaḥ |
nirvidyatē na tu janō yadapīti vidvān
kāmānalaṁ madhulavaiḥ śamayan durāpaiḥ || 18 ||
kvāhaṁ rajaḥprabhava īśa tamō:’dhikē:’smin
jātaḥ surētarakulē kva tavānukampā |
na brahmaṇō na tu bhavasya na vai ramāyā
yanmē:’rpitaḥ śirasi padmakaraḥ prasādaḥ || 19 ||
naiṣā parāvaramatirbhavatō nanu syā-
-jjantōryathā:’:’tmasuhr̥dō jagatastathā:’pi |
saṁsēvayā suratarōriva tē prasādaḥ
sēvānurūpamudayō na parāvaratvam || 20 ||
ēvaṁ janaṁ nipatitaṁ prabhavāhikūpē
kāmābhikāmamanu yaḥ prapatan prasaṅgāt |
kr̥tvā:’:’tmasātsurarṣiṇā bhagavan gr̥hītaḥ
sō:’haṁ kathaṁ nu visr̥jē tava bhr̥tyasēvām || 21 ||
matprāṇarakṣaṇamananta piturvadhaśca
manyē svabhr̥tya r̥ṣivākyamr̥taṁ vidhātum |
khaḍgaṁ pragr̥hya yadavōcadasadvidhitsu-
-stvāmīśvarō madaparō:’vatu kaṁ harāmi || 22 ||
ēkastvamēva jagadētadamuṣya yattva-
-mādyantayōḥ pr̥thagavasyasi madhyataśca |
sr̥ṣṭvā guṇavyatikaraṁ nijamāyayēdaṁ
nānēva tairavasitastadanupraviṣṭaḥ || 23 ||
tvaṁ vā idaṁ sadasadīśa bhavāṁstatō:’nyō
māyā yadātmaparabuddhiriyaṁ hyapārthā |
yadyasya janma nidhanaṁ sthitirīkṣaṇaṁ ca
tadvai tadēva vasukālavaduṣṭitarvōḥ || 24 ||
nyasyēdamātmani jagadvilayāmbumadhyē
śēṣē:’:’tmanā nijasukhānubhavō nirīhaḥ |
yōgēna mīlitadr̥gātmanipītanidra-
-sturyē sthitō na tu tamō na guṇāṁśca yuṅkṣē || 25 ||
tasyaiva tē vapuridaṁ nijakālaśaktyā
sañcōditaprakr̥tidharmaṇa ātmagūḍham |
ambhasyanantaśayanādviramatsamādhē-
-rnābhērabhūt svakaṇikādvaṭavanmahābjam || 26 ||
tatsambhavaḥ kaviratō:’nyadapaśyamāna-
-stvāṁ bījamātmani tataṁ svabahirvicintya |
nāvindadabdaśatamapsu nimajjamānō
jātē:’ṅkurē kathamuhōpalabhēta bījam || 27 ||
sa tvātmayōnirativismita āsthitō:’bjaṁ
kālēna tīvratapasā pariśuddhabhāvaḥ |
tvāmātmanīśa bhuvi gandhamivātisūkṣmaṁ
bhūtēndriyāśayamayē vitataṁ dadarśa || 28 ||
ēvaṁ sahasravadanāṅghriśiraḥ karōru-
-nāsāsyakarṇanayanābharaṇāyudhāḍhyam |
māyāmayaṁ sadupalakṣitasannivēśaṁ
dr̥ṣṭvā mahāpuruṣamāpa mudaṁ viriñcaḥ || 29 ||
tasmai bhavān hayaśirastanuvaṁ ca bibhra-
-dvēdadruhāvatibalau madhukaiṭabhākhyau |
hatvā:’:’nayacchrutigaṇāṁstu rajastamaśca
sattvaṁ tava priyatamāṁ tanumāmananti || 30 ||
itthaṁ nr̥tiryagr̥ṣidēvajhaṣāvatārai-
-rlōkān vibhāvayasi haṁsi jagatpratīpān |
dharmaṁ mahāpuruṣa pāsi yugānuvr̥ttaṁ
channaḥ kalau yadabhavastriyugō:’tha sa tvam || 31 ||
naitanmanastava kathāsu vikuṇṭhanātha
samprīyatē duritaduṣṭamasādhu tīvram |
kāmāturaṁ harṣaśōkabhayaiṣaṇārtaṁ
tasminkathaṁ tava gatiṁ vimr̥śāmi dīnaḥ || 32 ||
jihvaikatō:’cyuta vikarṣati māvitr̥ptā
śiśnō:’nyatastvagudaraṁ śravaṇaṁ kutaścit |
ghrāṇō:’nyataścapaladr̥k kva ca karmaśakti-
-rbahvyaḥ sapatnya iva gēhapatiṁ lunanti || 33 ||
ēvaṁ svakarmapatitaṁ bhavavaitaraṇyā-
-manyōnyajanmamaraṇāśanabhītabhītam |
paśyañjanaṁ svaparavigrahavairamaitraṁ
hantēti pāracara pīpr̥hi mūḍhamadya || 34 ||
kō nvatra tē:’khilagurō bhagavan prayāsa
uttāraṇē:’sya bhavasambhavalōpahētōḥ |
mūḍhēṣu vai mahadanugraha ārtabandhō
kiṁ tēna tē priyajanānanusēvatāṁ naḥ || 35 ||
naivōdvijē para duratyayavaitaraṇyā-
-stvadvīryagāyanamahāmr̥tamagnacittaḥ |
śōcē tatō vimukhacētasa indriyārtha-
-māyāsukhāya bharamudvahatō vimūḍhān || 36 ||
prāyēṇa dēva munayaḥ svavimuktikāmā
maunaṁ caranti vijanē na parārthaniṣṭhāḥ |
naitānvihāya kr̥paṇānvimumukṣa ēkō
nānyaṁ tvadasya śaraṇaṁ bhramatō:’nupaśyē || 37 ||
yanmaithunādi gr̥hamēdhisukhaṁ hi tucchaṁ
kaṇḍūyanēna karayōriva duḥkhaduḥkham |
tr̥pyanti nēha kr̥paṇā bahuduḥkhabhājaḥ
kaṇḍūtivanmanasijaṁ viṣahēta dhīraḥ || 38 ||
maunavrataśrutatapō:’dhyayana svadharma-
-vyākhyārahōjapasamādhaya āpavargyāḥ |
prāyaḥ paraṁ puruṣa tē tvajitēndriyāṇāṁ
vārtā bhavantyuta na vā:’tra tu dāmbhikānām || 39 ||
rūpē imē sadasatī tava vēdasr̥ṣṭē
bījāṅkurāviva na cānyadarūpakasya |
yuktāḥ samakṣamubhayatra vicinvatē tvāṁ
yōgēna vahnimiva dāruṣu nānyataḥ syāt || 40 ||
tvaṁ vāyuragniravanirviyadambumātrāḥ
prāṇēndriyāṇi hr̥dayaṁ cidanugrahaśca |
sarvaṁ tvamēva saguṇō viguṇaśca bhūman
nānyattvadastyapi manōvacasā niruktam || 41 ||
naitē guṇā na guṇinō mahadādayō yē
sarvē manaḥprabhr̥tayaḥ sahadēvamartyāḥ |
ādyantavanta urugāya vidanti hi tvā-
-mēvaṁ vimr̥śya sudhiyō viramanti śabdāt || 42 ||
tattēmahattama namaḥ stutikarmapūjāḥ
karma smr̥tiścaraṇayōḥ śravaṇaṁ kathāyām |
saṁsēvayā tvayi vinēti ṣaḍaṅgayā kiṁ
bhaktiṁ janaḥ paramahaṁsagatau labhēta || 43 ||
[** adhika ślōkāḥ –
nārada uvāca –
ētāvadvarṇitaguṇō bhaktyā bhaktēna nirguṇaḥ |
prahlādaṁ praṇataṁ prītō yatamanyurabhāṣata ||
śrībhagavānuvāca –
prahlāda bhadra bhadraṁ tē prītō:’haṁ tē:’surōttama |
varaṁ vr̥ṇīṣvābhimataṁ kāmapūrō:’smyahaṁ nr̥ṇām ||
māmaprīṇata āyuṣman darśanaṁ durlabhaṁ hi mē |
dr̥ṣṭvā māṁ na punarjanturātmānaṁ taptumarhati ||
prīṇanti hyatha māṁ dhīrāssarvabhāvēna sādhavaḥ |
śrēyaskāmā mahābhāgāssarvāsāmāśiṣāṁ patim ||
śrī nārada uvāca –
ēvaṁ pralōbhyamānō:’pi varairlōkapralōbhanaiḥ |
ēkāntitvādbhagavati naicchattānasurōttamaḥ ||
**]
iti śrīmadbhāgavatapurāṇē saptamaskandhē navamō:’dhyāyē prahlāda kr̥ta śrī nr̥siṁha stutiḥ |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.