Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śaradvarṇanam ||
guhāṁ praviṣṭē sugrīvē vimuktē gaganē ghanaiḥ |
varṣarātrōṣitō rāmaḥ kāmaśōkābhipīḍitaḥ || 1 ||
pāṇḍuraṁ gaganaṁ dr̥ṣṭvā vimalaṁ candramaṇḍalam |
śāradīṁ rajanīṁ caiva dr̥ṣṭvā jyōtsnānulēpanām || 2 ||
kāmavr̥ttaṁ ca sugrīvaṁ naṣṭāṁ ca janakātmajām |
buddhvā kālamatītaṁ ca mumōha paramāturaḥ || 3 ||
sa tu sañjñāmupāgamya muhūrtānmatimān punaḥ |
manaḥsthāmapi vaidēhīṁ cintayāmāsa rāghavaḥ || 4 ||
āsīnaḥ parvatasyāgrē hēmadhātuvibhūṣitē |
śāradaṁ gaganaṁ dr̥ṣṭvā jagāma manasā priyām || 5 ||
dr̥ṣṭvā ca vimalaṁ vyōma gatavidyudbalāhakam |
sārasāravasaṅghuṣṭaṁ vilalāpārtayā girā || 6 ||
sārasāravasannādaiḥ sārasāravanādinī |
yā:’:’śramē ramatē bālā sā:’dya tē ramatē katham || 7 ||
puṣpitāṁścāsanān dr̥ṣṭvā kāñcanāniva nirmalān |
kathaṁ sā ramatē bālā paśyantī māmapaśyatī || 8 ||
yā purā kalahaṁsānāṁ svarēṇa kalabhāṣiṇī |
budhyatē cārusarvāṅgī sā:’dya mē budhyatē katham || 9 ||
niḥsvanaṁ cakravākānāṁ niśamya sahacāriṇām |
puṇḍarīkaviśālākṣī kathamēṣā bhaviṣyati || 10 ||
sarāṁsi saritō vāpīḥ kānanāni vanāni ca |
tāṁ vinā mr̥gaśāvākṣīṁ carannādya sukhaṁ labhē || 11 ||
api tāṁ madviyōgācca saukumāryācca bhāminīm |
na dūraṁ pīḍayētkāmaḥ śaradguṇanirantaraḥ || 12 ||
ēvamādi naraśrēṣṭhō vilalāpa nr̥pātmajaḥ |
vihaṅga iva sāraṅgaḥ salilaṁ tridaśēśvarāt || 13 ||
tataścañcūrya ramyēṣu phalārthī girisānuṣu |
dadarśa paryupāvr̥ttō lakṣmīvān lakṣmaṇō:’grajam || 14 ||
taṁ cintayā duḥsahayā parītaṁ
visañjñamēkaṁ vijanē manasvī |
bhrāturviṣādātparitāpadīnaḥ
samīkṣya saumitriruvāca rāmam || 15 ||
kimārya kāmasya vaśaṅgatēna
kimātmapauruṣyaparābhavēna |
ayaṁ sadā saṁhriyatē samādhiḥ
kimatra yōgēna nivartitēna || 16 ||
kriyābhiyōgaṁ manasaḥ prasādaṁ
samādhiyōgānugataṁ ca kālam |
sahāyasāmarthyamadīnasattvaḥ
svakarmahētuṁ ca kuruṣva tāta || 17 ||
na jānakī mānavavaṁśanātha
tvayā sanāthā sulabhā parēṇa |
na cāgnicūḍāṁ jvalitāmupētya
na dahyatē vīravarārha kaścit || 18 ||
salakṣaṇaṁ lakṣmaṇamapradhr̥ṣyaṁ
svabhāvajaṁ vākyamuvāca rāmaḥ |
hitaṁ ca pathyaṁ ca nayaprasaktaṁ
sasāma dharmārthasamāhitaṁ ca || 19 ||
niḥsaṁśayaṁ kāryamavēkṣitavyaṁ
kriyāviśēṣō hyanuvartitavyaḥ |
nanu pravr̥ttasya durāsadasya
kumāra kāryasya phalaṁ na cintyam || 20 ||
atha padmapalāśākṣīṁ maithīlīmanucintayan |
uvāca lakṣmaṇaṁ rāmō mukhēna pariśuṣyatā || 21 ||
tarpayitvā sahasrākṣaḥ salilēna vasundharām |
nirvartayitvā sasyāni kr̥takarmā vyavasthitaḥ || 22 ||
snigdhagambhīranirghōṣāḥ śailadrumapurōgamāḥ |
visr̥jya salilaṁ mēghāḥ pariśrāntā nr̥pātmaja || 23 ||
nīlōtpaladalaśyāmāḥ śyāmīkr̥tvā diśō daśa |
vimadā iva mātaṅgāḥ śāntavēgāḥ payōdharāḥ || 24 ||
jalagarbhā mahāvēgāḥ kuṭajārjunagandhinaḥ |
caritvā viratāḥ saumya vr̥ṣṭivātāḥ samudyatāḥ || 25 ||
ghanānāṁ vāraṇānāṁ ca mayūrāṇāṁ ca lakṣmaṇa |
nādaḥ prasravaṇānāṁ ca praśāntaḥ sahasā:’nagha || 26 ||
abhivr̥ṣṭā mahāmēghairnirmalāścitrasānavaḥ |
anuliptā ivābhānti girayaścitradīptibhiḥ || 27 ||
darśayanti śarannadyaḥ pulināni śanaiḥ śanaiḥ |
navasaṅgamasavrīḍā jaghanānīva yōṣitaḥ || 28 ||
śākhāsu saptacchadapādapānāṁ
prabhāsu tārārkaniśākarāṇām |
līlāsu caivōttamavāraṇānāṁ
śriyaṁ vibhajyādya śaratpravr̥ttā || 29 ||
sampratyanēkāśrayacitraśōbhā
lakṣmīḥ śaratkālaguṇōpanītā |
sūryāgrahastapratibōdhitēṣu
padmākarēṣvabhyadhikaṁ vibhāti || 30 ||
saptacchadānāṁ kusumōpagandhī
ṣaṭpādabr̥ndairanugīyamānaḥ |
mattadvipānāṁ pavanō:’nusārī
darpaṁ vanēṣvabhyadhikaṁ karōti || 31 ||
abhyāgataiścāruviśālapakṣaiḥ
saraḥ priyaiḥ padmarajōvakīrṇaiḥ |
mahānadīnāṁ pulinōpayātaiḥ
krīḍanti haṁsāḥ saha cakravākaiḥ || 32 ||
madapragalbhēṣu ca vāraṇēṣu
gavāṁ samūhēṣu ca darpitēṣu |
prasannatōyāsu ca nimnagāsu
vibhāti lakṣmīrbahudhā vibhaktā || 33 ||
nabhaḥ samīkṣyāmbudharairvimuktaṁ
vimuktabarhābharaṇā vanēṣu |
priyāsvasaktā vinivr̥ttaśōbhā
gatōtsavā dhyānaparā mayūrāḥ || 34 ||
manōjñagandhaiḥ priyakairanalpaiḥ
puṣpātibhārāvanatāgraśākhaiḥ |
suvarṇagaurairnayanābhirāmai-
-ruddyōtitānīva vanāntarāṇi || 35 ||
priyānvitānāṁ nalinīpriyāṇāṁ
vanē ratānāṁ kusumōddhatānām |
madōtkaṭānāṁ madalālasānāṁ
gajōttamānāṁ gatayō:’dya mandāḥ || 36 ||
vyabhraṁ nabhaḥ śastravidhautavarṇaṁ
kr̥śapravāhāni nadījalāni |
kalhāraśītāḥ pavanāḥ pravānti
tamōvimuktāśca diśaḥ prakāśāḥ || 37 ||
sūryātapakrāmaṇanaṣṭapaṅkā
bhūmiścirōdghāṭitasāndrarēṇuḥ |
anyōnyavairēṇa samāyutānā-
-mudyōgakālō:’dya narādhipānām || 38 ||
śaradguṇāpyāyitarūpaśōbhāḥ
praharṣitāḥ pāṁsusamukṣitāṅgāḥ |
madōtkaṭāḥ samprati yuddhalubdhā
vr̥ṣā gavāṁ madhyagatā nadanti || 39 ||
samanmathaṁ tīvragatānurāgāḥ
kulānvitā mandagatiṁ kariṇyaḥ |
madānvitaṁ samparivārya yāntaṁ
vanēṣu bhartāramanuprayānti || 40 ||
tyaktvā varāṇyātmavibhūṣaṇāni
barhāṇi tīrōpagatā nadīnām |
nirbhartsyamānā iva sārasaughaiḥ
prayānti dīnā vimadā mayūrāḥ || 41 ||
vitrāsya kāraṇḍavacakravākān
mahāravairbhinnakaṭā gajēndrāḥ |
saraḥsu baddhāmbujabhūṣaṇēṣu
vikṣōbhya vikṣōbhya jalaṁ pibanti || 42 ||
vyapētapaṅkāsu savālukāsu
prasannatōyāsu sagōkulāsu |
sasārasā rāvavināditāsu
nadīṣu hr̥ṣṭā nipatanti haṁsāḥ || 43 ||
nadīghanaprasravaṇōdakānā-
-matipravr̥ddhānilabarhiṇānām |
plavaṅgamānāṁ ca gatōtsavānāṁ
drutaṁ ravāḥ samprati sampranaṣṭāḥ || 44 ||
anēkavarṇāḥ suvinaṣṭakāyā
navōditēṣvambudharēṣu naṣṭāḥ |
kṣudhārditā ghōraviṣā bilēbhya-
-ścirōṣitā viprasaranti sarpāḥ || 45 ||
cañcaccandrakarasparśaharṣōnmīlitatārakā |
ahō rāgavatī sandhyā jahāti svayamambaram || 46 ||
rātriḥ śaśāṅkōditasaumyavaktrā
tārāgaṇōnmīlitacārunētrā |
jyōtsnāṁśukaprāvaraṇā vibhāti
nārīva śuklāṁśukasaṁvr̥tāṅgī || 47 ||
vipakvaśāliprasavāni bhuktvā
praharṣitā sārasacārupaṅktiḥ |
nabhaḥ samākrāmati śīghravēgā
vātāvadhūtā grathitēva mālā || 48 ||
suptaikahaṁsaṁ kumudairupētaṁ
mahāhradasthaṁ salilaṁ vibhāti |
ghanairvimuktaṁ niśi pūrṇacandraṁ
tārāgaṇākīrṇamivāntarikṣam || 49 ||
prakīrṇahaṁsākulamēkhalānāṁ
prabuddhapadmōtpalamālinīnām |
vāpyuttamānāmadhikā:’dya lakṣmī-
-rvarāṅganānāmiva bhūṣitānām || 50 ||
vēṇusvanavyañjitatūryamiśraḥ
pratyūṣakālānilasampravr̥ddhaḥ |
sammūrchitō gahvaragōvr̥ṣāṇā-
-manyōnyamāpūrayatīva śabdaḥ || 51 ||
navairnadīnāṁ kusumaprabhāsai-
-rvyādhūyamānairmr̥dumārutēna |
dhautāmalakṣaumapaṭaprakāśaiḥ
kūlāni kāśairupaśōbhitāni || 52 ||
vanapracaṇḍā madhupānaśauṇḍāḥ
priyānvitāḥ ṣaṭcaraṇāḥ prahr̥ṣṭāḥ |
vanēṣu mattāḥ pavanānuyātrāṁ
kurvanti padmāsanarēṇugaurāḥ || 53 ||
jalaṁ prasannaṁ kumudaṁ prabhāsaṁ
krauñcasvanaḥ śālivanaṁ vipakvam |
mr̥duśca vāyurvimalaśca candraḥ
śaṁsanti varṣavyapanītakālam || 54 ||
mīnōpasandarśitamēkhalānāṁ
nadīvadhūnāṁ gatayō:’dya mandāḥ |
kāntōpabhuktālasagāminīnāṁ
prabhātakālēṣviva kāminīnām || 55 ||
sacakravākāni saśaivalāni
kāśairdukūlairiva saṁvr̥tāni |
sapatralēkhāni sarōcanāni
vadhūmukhānīva nadīmukhāni || 56 ||
praphullabāṇāsanacitritēṣu
prahr̥ṣṭaṣaṭpādanikūjitēṣu |
gr̥hītacāpōdyatacaṇḍadaṇḍaḥ
pracaṇḍacārō:’dya vanēṣu kāmaḥ || 57 ||
lōkaṁ suvr̥ṣṭyā paritōṣayitvā
nadīstaṭākāni ca pūrayitvā |
niṣpannasasyāṁ vasudhāṁ ca kr̥tvā
tyaktvā nabhastōyadharāḥ pranaṣṭāḥ || 58 ||
prasannasalilāḥ saumya kurarībhirvināditāḥ |
cakravākagaṇākīrṇā vibhānti salilāśayāḥ || 59 ||
asanāḥ saptavarṇāśca kōvidārāśca puṣpitāḥ |
dr̥śyantē bandhujīvāśca śyāmāśca girisānuṣu || 60 ||
haṁsasārasacakrāhvaiḥ kuraraiśca samantataḥ |
pulinānyavakīrṇāni nadīnāṁ paśya lakṣmaṇa || 61 ||
anyōnyaṁ baddhavairāṇāṁ jigīṣūṇāṁ nr̥pātmaja |
udyōgasamayaḥ saumya pārthivānāmupasthitaḥ || 62 ||
iyaṁ sā prathamā yātrā pārthivānāṁ nr̥pātmaja |
na ca paśyāmi sugrīvamudyōgaṁ vā tathāvidham || 63 ||
catvārō vārṣikā māsā gatā varṣaśatōpamāḥ |
mama śōkābhibhūtasya saumya sītāmapaśyataḥ || 64 ||
cakravākīva bhartāraṁ pr̥ṣṭhatō:’nugatā vanam |
viṣamaṁ daṇḍakāraṇyamudyānamiva cāṅganā || 65 ||
priyāvihīnē duḥkhārtē hr̥tarājyē vivāsitē |
kr̥pāṁ na kurutē rājā sugrīvō mayi lakṣmaṇa || 66 ||
anāthō hr̥tarājyō:’yaṁ rāvaṇēna ca dharṣitaḥ |
dīnō dūragr̥haḥ kāmī māṁ caiva śaraṇaṁ gataḥ || 67 ||
ityētaiḥ kāraṇaiḥ saumya sugrīvasya durātmanaḥ |
ahaṁ vānararājasya paribhūtaḥ parantapa || 68 ||
sa kālaṁ parisaṅkhyāya sītāyāḥ parimārgaṇē |
kr̥tārthaḥ samayaṁ kr̥tvā durmatirnāvabudhyatē || 69 ||
sa kiṣkindhāṁ praviśya tvaṁ brūhi vānarapuṅgavam |
mūrkhaṁ grāmyasukhē saktaṁ sugrīvaṁ vacanānmama || 70 ||
arthināmupapannānāṁ pūrvaṁ cāpyupakāriṇām |
āśāṁ saṁśrutya yō hanti sa lōkē puruṣādhamaḥ || 71 ||
śubhaṁ vā yadi vā pāpaṁ yō hi vākyamudīritam |
satyēna parigr̥hṇāti sa vīraḥ puruṣōttamaḥ || 72 ||
kr̥tārthā hyakr̥tārthānāṁ mitrāṇāṁ na bhavanti yē |
tān mr̥tānapi kravyādāḥ kr̥taghnānnōpabhuñjatē || 73 ||
nūnaṁ kāñcanapr̥ṣṭhasya vikr̥ṣṭasya mayā raṇē |
draṣṭumicchati cāpasya rūpaṁ vidyudgaṇōpamam || 74 ||
ghōraṁ jyātalanirghōṣaṁ kruddhasya mama samyugē |
nirghōṣamiva vajrasya punaḥ saṁśrōtumicchati || 75 ||
kāmamēvaṁ gatē:’pyasya parijñātē parākramē |
tvatsahāyasya mē vīra na cintā syānnr̥pātmaja || 76 ||
yadarthamayamārambhaḥ kr̥taḥ parapurañjaya |
samayaṁ nābhijānāti kr̥tārthaḥ plavagēśvaraḥ || 77 ||
varṣāsamayakālaṁ tu pratijñāya harīśvaraḥ |
vyatītāṁścaturō māsān viharannāvabudhyatē || 78 ||
sāmātyapariṣat krīḍan pānamēvōpasēvatē |
śōkadīnēṣu nāsmāsu sugrīvaḥ kurutē dayām || 79 ||
ucyatāṁ gaccha sugrīvastvayā vatsa mahābala |
mama rōṣasya yadrūpaṁ brūyāścainamidaṁ vacaḥ || 80 ||
na ca saṅkucitaḥ panthā yēna vālī hatō gataḥ |
samayē tiṣṭha sugrīva mā vālipathamanvagāḥ || 81 ||
ēka ēva raṇē vālī śarēṇa nihatō mayā |
tvāṁ tu satyādatikrāntaṁ haniṣyāmi sabāndhavam || 82 ||
tadēvaṁ vihitē kāryē yaddhitaṁ puruṣarṣabha |
tattadbrūhi naraśrēṣṭha tvara kālavyatikramaḥ || 83 ||
kuruṣva satyaṁ mayi vānarēśvara
pratiśrutaṁ dharmamavēkṣya śāśvatam |
mā vālinaṁ prētya gatō yamakṣayaṁ
tvamadya paśyērmama cōditaiḥ śaraiḥ || 84 ||
sa pūrvajaṁ tīvravivr̥ddhakōpaṁ
lālapyamānaṁ prasamīkṣya dīnam |
cakāra tīvraṁ matimugratējā
harīśvarē mānavavaṁśanāthaḥ || 85 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē triṁśaḥ sargaḥ || 30 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.