Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanumatpratibōdhanam ||
samīkṣya vimalaṁ vyōma gatavidyudbalāhakam |
sārasāravasaṅghuṣṭaṁ ramyajyōtsnānulēpanam || 1 ||
samr̥ddhārthaṁ ca sugrīvaṁ mandadharmārthasaṅgraham |
atyarthamasatāṁ mārgamēkāntagatamānasam || 2 ||
nirvr̥ttakāryaṁ siddhārthaṁ pramadābhirataṁ sadā |
prāptavantamabhiprētān sarvānēva manōrathān || 3 ||
svāṁ ca patnīmabhiprētāṁ tārāṁ cāpi samīpsitām |
viharantamahōrātraṁ kr̥tārthaṁ vigatajvaram || 4 ||
krīḍantamiva dēvēndraṁ nandanē:’psarasāṁ gaṇaiḥ |
mantriṣu nyastakāryaṁ ca mantriṇāmanavēkṣakam || 5 ||
utsannarājyasandēhaṁ kāmavr̥ttamavasthitam |
niścitārthō:’rthatattvajñaḥ kāladharmaviśēṣavit || 6 ||
prasādya vākyairmadhurairhētumadbhirmanōramaiḥ |
vākyavidvākyatattvajñaṁ harīśaṁ mārutātmajaḥ || 7 ||
hitaṁ tattvaṁ ca pathyaṁ ca sāmadharmārthanītimat |
praṇayaprītisamyuktaṁ viśvāsakr̥taniścayam || 8 ||
harīśvaramupāgamya hanumān vākyamabravīt |
rājyaṁ prāptaṁ yaśaścaiva kaulī śrīrapi vardhitā || 9 ||
mitrāṇāṁ saṅgrahaḥ śēṣastaṁ bhavān kartumarhati |
yō hi mitrēṣu kālajñaḥ satataṁ sādhu vartatē || 10 ||
tasya rājyaṁ ca kīrtiśca pratāpaścābhivardhatē |
yasya kōśaśca daṇḍaśca mitrāṇyātmā ca bhūmipa || 11 ||
samavētāni sarvāṇi sa rājyaṁ mahadaśnutē |
tadbhavān vr̥ttasampannaḥ sthitaḥ pathi niratyayē || 12 ||
mitrārthamabhinītārthaṁ yathāvatkartumarhati |
santyajya sarvakarmāṇi mitrārthē yō:’nuvartatē || 13 ||
sambhramāddhi kr̥tōtsāhaḥ sō:’narthairnāvarudhyatē |
yastu kālavyatītēṣu mitrakāryēṣu vartatē || 14 ||
sa kr̥tvā mahatō:’pyarthānna mitrārthēna yujyatē |
yadidaṁ vīra kāryaṁ nō mitrakāryamarindama || 15 ||
kriyatāṁ rāghavasyaitadvaidēhyāḥ parimārgaṇam |
na ca kālamatītaṁ tē nivēdayati kālavit || 16 ||
tvaramāṇō:’pi san prājñastava rājan vaśānugaḥ |
kulasya hētuḥ sphītasya dīrghabandhuśca rāghavaḥ || 17 ||
apramēyaprabhāvaśca svayaṁ cāpratimō guṇaiḥ |
tasya tvaṁ kuru vai kāryaṁ pūrvaṁ tēna kr̥taṁ tava || 18 ||
harīśvara hariśrēṣṭhānājñāpayitumarhasi |
na hi tāvadbhavētkālō vyatītaścēdanādr̥tē || 19 ||
cōditasya hi kāryasya bhavētkālavyatikramaḥ |
akarturapi kāryasya bhavān kartā harīśvara || 20 ||
kiṁ punaḥ pratikartustē rājyēna ca dhanēna ca |
śaktimānapi vikrāntō vānararkṣagaṇēśvara || 21 ||
kartuṁ dāśarathēḥ prītimājñāyāṁ kiṁ na sajjasē |
kāmaṁ khalu śaraiḥ śaktaḥ surāsuramahōragān || 22 ||
vaśē dāśarathiḥ kartuṁ tvatpratijñāṁ tu kāṅkṣatē |
prāṇatyāgāviśaṅkēna kr̥taṁ tēna tava priyam || 23 ||
tasya mārgāma vaidēhīṁ pr̥thivyāmapi cāmbarē |
na dēvā na ca gandharvā nāsurā na marudgaṇāḥ || 24 ||
na ca yakṣā bhayaṁ tasya kuryuḥ kimuta rākṣasāḥ |
tadēvaṁ śaktiyuktasya pūrvaṁ priyakr̥tastava || 25 ||
rāmasyārhasi piṅgēśa kartuṁ sarvātmanā priyam |
nādhastādavanau nāpsu gatirnōpari cāmbarē || 26 ||
kasyacitsajjatē:’smākaṁ kapīśvara tavājñayā |
tadājñāpaya kaḥ kiṁ tē kr̥tē kutra vyavasyatu || 27 ||
harayō hyapradhr̥ṣyāstē santi kōṭyagratō:’naghāḥ |
tasya tadvacanaṁ śrutvā kālē sādhu nivēditam || 28 ||
sugrīvaḥ sattvasampannaścakāra matimuttamām |
sa sandidēśābhimataṁ nīlaṁ nityakr̥tōdyamam || 29 ||
dikṣu sarvāsu sarvēṣāṁ sainyānāmupasaṅgrahē |
yathā sēnā samagrā mē yūthapālāśca sarvaśaḥ || 30 ||
samāgacchantyasaṅgēna sēnāgrāṇi tathā kuru |
yē tvantapālāḥ plavagāḥ śīghragā vyavasāyinaḥ || 31 ||
samānayantu tē sainyaṁ tvaritāḥ śāsanānmama |
svayaṁ cānantaraṁ sainyaṁ bhavānēvānupaśyatu || 32 ||
tripañcarātrādūrdhvaṁ yaḥ prāpnuyānnēha vānaraḥ |
tasya prāṇāntikō daṇḍō nātra kāryā vicāraṇā || 33 ||
harīṁśca vr̥ddhānupayātu sāṅgadō
bhavānmamājñāmadhikr̥tya niścitām |
iti vyavasthāṁ haripuṅgavēśvarō
vidhāya vēśma pravivēśa vīryavān || 34 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē kiṣkindhākāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.